Padma-samhita [sanskrit]

80,291 words

The Sanskrit text of the Padma-samhita: an ancient Vaishnava Agama canon of literature, belonging to the Pancaratra tradition.

pādmasaṃhitāyām |
              caryāpādepaṃcaviṃśo'dhyāyaḥ |
pañcaviṃśo'dhyāyaḥ |
aṣṭākṣarakalpaḥ. |
brahmāḥ |
aṣṭākṣarasya mantrasya mahimānamanuttamam |
śusrūṣitamatamathacchando viśeṣaṃ sarṣidaivatam || 1 ||
[Analyze grammar]

śuśrūṣitaṃ mayā |
phalaṃ tanmantra jāpasya rūpaṃ vā kīdṛśaṃ matam |
devatā sādhanaṃ cāpi madana grahakāmyayā || 2 ||
[Analyze grammar]

brūhi sarvamaśeṣeṇa mahyaṃ śuśrūṣave'cyuta |
śrībhagavān |
aṣṭākṣarasya mantrasya phalāni na hi śakyate || 3 ||
[Analyze grammar]

vaktuṃ varṣaśatenāpi teṣāṃ diṅmātramucyate |
dharmārthakāmamokṣāṇāmekāntaphaladaṃ śubham || 4 ||
[Analyze grammar]

siddhayo bahudhā japturmantraṃ coditasajñyayā |
acintanīyo mahimā devasyeva madhudviṣaḥ || 5 ||
[Analyze grammar]

japtuṃ mantram |
varṇoddhārakramaḥ. |
śucau vivikte vijane sarvadoṣavivarjite |
varṇacakraṃ samālikhya bhūmāvarghyādisādhanaiḥ || 6 ||
[Analyze grammar]

abhyarcyaca yathānyāyaṃ tato varṇān samuddharet |
udgīthamādau vighṇeśaḥ prayojyastadanantaram || 7 ||
[Analyze grammar]

brahmāsādhanasaṃyukto mandarassyādanantaram |
ādidevo vrato bhadrabāhuḥpaśpādudīritaḥ || 8 ||
[Analyze grammar]

vahnirgopanasaṃvītaśśvapano viṣṇuśīrṣakaḥ |
vanamālī tato yojyo madhusūdanasaṃyutaḥ || 9 ||
[Analyze grammar]

praṇavādiśiro vāyuriti varṇakramoditaḥ |
bījacchandonirdeśaḥ. |
bījaṃ viṣṇuramasvārassāmarthyaṃ kathitaṃ punaḥ || 10 ||
[Analyze grammar]

aṅgāni ṣaḍdviṣaṭkasya mantrasyeva vidurbudhāḥ |
chandaśca devī gāyatramantaryāmī munassmṛtaḥ || 11 ||
[Analyze grammar]

chandastu |
devo nārāyaṇassākṣāddaivataṃ kṣetramīritam |
paramavyoma buddhissyāttatvaṃ varṇassita stathā || 12 ||
[Analyze grammar]

pratyakṣaramṛṣirbrahman gautamaḥ prathamassmṛtaḥ |
bharadvājo viśvāmitro jamadagniranantaram || 13 ||
[Analyze grammar]

vasiṣṭhaḥ kāśyapaḥ paśpā datrisyātkumbhasambhavaḥ |
chāndāṃsi gāyatryādīni virāḍavasitāni ca || 14 ||
[Analyze grammar]

datriḥkumbhasamudbhavaḥ |
dharodhruvaśca somaśca āpaścāgnirjalādhipaḥ |
pratyūṣaśca prabhātaśca devāḥ pratyakṣaraṃ tathā || 15 ||
[Analyze grammar]

gāyatryuṣṇaganuṣṭapca bṛhatī paṅtireva ca |triṣṭupca jagatīceti virāḍiti tathaiva ca || iti śloka ekaḥ kvacitkośe adhikodṛśyate |
ākāśaṃ paramaṃ kṣetramakṣarasyāvasānataḥ |
satyādi lokāssaptasyuḥ prātilomyena bhūmayaḥ || 16 ||
[Analyze grammar]

akṣarāṇāṃ pṛthivyantāssaptānāṃ sapta padmaja |
agnirbhūrvāyurākāśaṃ sūryo dyauratha candramāḥ || 17 ||
[Analyze grammar]

nakṣatrāṇi tathā rāśirete tatvānyanukramāt |
praṇavaniruktiḥ. |
niruktamasya mantrasya kathayāmi yathātatham || 18 ||
[Analyze grammar]

aviḥ kvibanto vyāptyarthaḥsmaryate kartṛsādhanaḥ |
oṃkāravarṇavyatyāsassyādakārasya padmaja || 19 ||
[Analyze grammar]

āpaḥ kaviśca tau vyāptā |
makāravarṇāvyatyāso vakārasyāpyayantvidam |
antarbahiśca yatsarvaṃ vyāpnoti tadudīryate || 20 ||
[Analyze grammar]

makāramasmin vyatyāsaḥ pakāra |
athavā tantusantānaṃ vṛttervātha bhaviṣyati |
ṭeśca lopo vakārasya prasāraṇamataḥparam || 21 ||
[Analyze grammar]

pūrvatvaṃ copasargeṇa syādantaścādguṇaḥ kṛtaḥ |
yasminnotamidaṃ sarvaṃ tadevamabhidhīyate || 22 ||
[Analyze grammar]

avate rakṣaṇārthatvā daṭi lepe ca vartate |
vakārasyopadhāyāśca dvayo rūḍhāgamaḥsmṛtaḥ || 23 ||
[Analyze grammar]

davalope |
rūrdhvāgamaḥ |
guṇe ca rūpaṃ yatsarvaṃ trāyate tatparaṃ param |
abhidheyamitiproktā niruktiḥ praṇavasya sā || 24 ||
[Analyze grammar]

namaḥpadaniruktiḥ. |
samyate deva evaika steṣāmekaṃ parāyaṇam |
nārāyaṇapadanirvacanam. |
naro devaḥ parassraṣṭā sargādau pāthasāmatha || 25 ||
[Analyze grammar]

devatāvaika |
tasmānnā rāṇi pāthāṃsi tānyevāyanamucyate |
devasya hetoścāmuṣmānnārāyaṇa samāhvayaḥ || 26 ||
[Analyze grammar]

nārāvā'yanamāvāsaḥ puruṣasya madhudviṣaḥ |
aṇpratyayaḥ prakṛtyarthe tato vāsasamāhvayaḥ || 27 ||
[Analyze grammar]

evaṃ mantramimaṃ labdhvā samyaggurumukhāttataḥ |
sādhakaniyamāḥ. |
guruśuśrūṣaṇaparassarva mandrāṇi sādhayet || 28 ||
[Analyze grammar]

brahmacarye sthito maunī medhyāhārāśano pratī |
aśanīyāni medhyāni pakṣāmi khṛṇu tānyapi || 29 ||
[Analyze grammar]

payoyāvakaśākāmbaphalamūlāni saktavaḥ |
ādyaṃ kuśodakaṃ medhyaṃ dadhi bhikṣānnameva ca || 30 ||
[Analyze grammar]

mantrajapakālaḥ. |
sādhane mandrajāpasya śṛṇu kālaṃ yathoditam |
mūrgaśīrṣe śubhe māsi dvādaśyāṃ candravardhane || 31 ||
[Analyze grammar]

yathocitam |
arādhya parayā bhaktyā nārāyaṇamananyadhīḥ |
devatādhyānam. |
cākrābjamaṇḍale devaṃ dyāye devaṃ samāhitaḥ || 32 ||
[Analyze grammar]

caturbhāhumudāraṅgaṃ cakrādyāyudha sevitam |
kālameghapratīkāśaṃ padma patrāyatekṣaṇam || 33 ||
[Analyze grammar]

bhūṣaṇam |
pītāmbaradharaṃ saumyaṃ prasannendunibhāvanam |
cāruhāsaṃ sutāmroṣṭhaṃ ratnojvalitakuṇḍalam || 34 ||
[Analyze grammar]

subhrā lalāṭaṃ sumukhaṃ sarvābharaṇabhūṣitam |
lalāṭatilakaṃ saumyaṃ dīpavacchvetamṛtsnayā || 35 ||
[Analyze grammar]

lalāṭamukuṭaṃ |
dhṛtordhvapuṇḍratilakaṃ maṇḍitaṃ caṇḍabhānunā |
sphuratkaṭakakeyūrahārakaustubhabhūṣitam || 36 ||
[Analyze grammar]

idamardhaṃ kvaci nnāsti |
sphuradbhāskaravarṇābhaṃ śobhitaṃ vanamālayā |
pradyotanasahasrābhabhūṣaṇai rapi bhūṣitam || 37 ||
[Analyze grammar]

maṇḍitam |
divya candanaliptāṅgaṃ divyamālyavibhūṣitam |
śrībhūmibhyāṃ sukhāsīnaṃ svarṇasiṃhāsane śubhe || 38 ||
[Analyze grammar]

gandhānuliptāṅgam |
dhyātvaivaṃ devadeveśaṃ mantrājāpa paro bhavet |
sukhāsīno yathākālaṃ śucirbhūtvā samāhitaḥ || 39 ||
[Analyze grammar]

mantraṃ japejjagannāthaṃ samārādhya dine dine |
mantrajapahomādisaṅkhyā. |
japellakṣāṣṭakaṃ proktaṃ tadardhaṃ tilatarpaṇam || 40 ||
[Analyze grammar]

jalatarpaṇam |
tadardhaṃ juhuyādagnau tatassidhyati mantrarāṭ |
siddhemandre dharmasādhanaprakāraḥ. |
atha saṃsādhite mantreṇa svapne jāharaṇe tathā || 41 ||
[Analyze grammar]

siddhiliṅgāni mantrasya mantrī paśyati santatam |
tatassiddhena mantreṇa sādhayeddharmamuttamam || 42 ||
[Analyze grammar]

athamantravarāddharmasādhanaṃ yo'bhivāñcati |
yaḥ pitṛṇāṃ ca sarveṣāṃ tarpaṇaṃ mantravittamaḥ || 43 ||
[Analyze grammar]

pitṛṇāmapi |
ṛṇatrayādvinirmuktiṃ sarvasmādabhivāñcati |
upoṣya sa śucirbhūtvā kumbhecakrābjamaṇḍale || 44 ||
[Analyze grammar]

kuryācca |
āvāhya devamārādhya samyagarghyādisādhanaiḥ |
gohiraṇyādibhirdravyaistitaiścaiva kuśodakaiḥ || 45 ||
[Analyze grammar]

dattairmantrajapairyuktaḥ prāpayellokamakṣayam |
patṛn mantraprāsāna narakasthānapi kṣaṇāt || 46 ||
[Analyze grammar]

dattairmantrairjape yuktaḥ |
ato'nyallupta piṇḍānāṃ patṛṇāṃ tṛptikāraṇam |
kalyāṇavidhiḥ. |
vidhiṃ vakṣyāmi kalyāṇaṃ caturvaktra yathātatham || 47 ||
[Analyze grammar]

upoṣya mantravitpūrvaṃ pūrvedyussu samāhitaḥ |
pañcamyāṃ māghamāsasya maṇḍalaṃ cakrapaṅkajam || 48 ||
[Analyze grammar]

maṇḍapam |
arcayitvā tatastasya madhye devaṃ jagadgurum |
yajeta kṛsarānnena homaṃ tenaiva kalpayet || 49 ||
[Analyze grammar]

samidājyatitānāpi mantreṇāṣṭottaraṃ śatam |
pitrādi nāma saṃkīrtya tārayeti padānvitam || 50 ||
[Analyze grammar]

prācīnāvitiko bhūtvā homānte dakṣiṇāmukhaḥ |
dakṣiṇāgrān kuśān bhūmāpāstīrya dhyānamāsthitaḥ || 51 ||
[Analyze grammar]

dhvātvā nārāyaṇaṃ devaṃ tarpayecca tilodakaiḥ |
tadakṣayaṃ jalaṃ dattaṃ pitṛṇāṃ tṛptimāvahet || 52 ||
[Analyze grammar]

tarpayitvā sadācārān brāhmaṇān bhagavanmayān |
bhojayetṣaḍrasopetaṃ bhojanaṃ dvādaśāvarān || 53 ||
[Analyze grammar]

dadyāttebhyastilānvastrān gohiraṇyādikaṃ tataḥ |
tatassavye bhuje nyasya brahmasūtraṃ samāhitaḥ || 54 ||
[Analyze grammar]

agre bhagavato darbhān dakṣiṇāgrān dharātale |
āstīrya sāgrān suṣamānāsīnū dakṣiṇāmukhaḥ || 55 ||
[Analyze grammar]

susamānā |
pātrasthamannaṃ dadhi ca tilāṃścabadarīphalam |
kabalīkṛtya tān piṇḍān samānmantramudīrayet || 56 ||
[Analyze grammar]

madhuvāteti tisṛbhirṛgbhirbarhiṣi nikṣipet |
gotranāma samucchārya pitṛṇāṃ secanaṃ jalaiḥ || 57 ||
[Analyze grammar]

puṇḍān pitṛbyo mātṛbhyo bhrātṛbhyogurave tathā |
ācāryaya tathānyebhyo bandhubhyo dhyānamāsthitaḥ || 58 ||
[Analyze grammar]

bahubhyo. dharmamāsthitaḥ |
avasecanapūrvaṃ tu mantreṇānena mantravit |
piṇḍān dadyādabhidhyāyan devaṃ nārāyaṇaṃ harim || 59 ||
[Analyze grammar]

āsecanaṃ prakurvīta punareva vicakṣaṇaḥ |
evaṃ vidhāya vidhivadṛṇānmuktaśca tatkṣaṇāt || 60 ||
[Analyze grammar]

vimānaṃ divyamāruhya yāti brahma sanātanam |
phalātiśayapratipādanam. |
upavānān bahuvidhānakṣamaḥ kartumaññasā || 61 ||
[Analyze grammar]

devaṃ cakrābjamadhyasthaṃ yajedarghyādhisādhanaiḥ |
siddenānena mantreṇa naivedyaiśca caturvidhaiḥ || 62 ||
[Analyze grammar]

manunā |
hutvāghṛtena jvalane samidhāṣṭottaraṃ śatam |
tanmayānbhojayedviprān dadyācca vibhapocitam || 63 ||
[Analyze grammar]

iṣṭvevaṃ devadeveśaṃ vrastho niyatendriyaḥ |
cāndrāyaṇaṃ parākaṃ ca kṛcchraṃ sāntapanaṃ tathā || 64 ||
[Analyze grammar]

saṃvatsaropavāsaṃ ca tathaikāduśyu poṣitam |
kṛṣṇāṣṭamyāṃ śrāvaṇe ca jayantyādi prateṣvapi || 65 ||
[Analyze grammar]

ekādaśyupavāsasya yaduktaṃ phalamuttamam |
tattacchataguṇaṃ vidyātphalaṃ pūjāvidherapi || 66 ||
[Analyze grammar]

ekaikasyopa |
yajñadharmaphalākājkṣītattatphalamavāpnuyāt |
tarthābhigamanasyāpi phalaṃ saptāhapūjanāt || 67 ||
[Analyze grammar]

pavitrārohaṇe vāpi pratādiparipūraṇe |
snavane cotsave pañcakālābhigamane tathā || 68 ||
[Analyze grammar]

ghṛtādi |
gopurālaya sālādinirmāṇe pratimāsu ca |
kṣetrārāmataṭākādi pradāne ca madhudviṣaḥ || 69 ||
[Analyze grammar]

śālādi |
ghṛtadīpapradāne ca yatphalaṃ tatsahasradhā |
phalatyārādhanādviṣṇornātra kārya vicāraṇā || 70 ||
[Analyze grammar]

saṅkrāntipūjāvidhiḥ. |
saṅkrāntau maṇḍale kumbhejvalane ca madhudviṣam |
āvāhya pūjayeddevaṃ paramānnaiśchaturvidhaiḥ || 71 ||
[Analyze grammar]

juhuyānmanunānena jvalane'ṣṭottaraṃ śatam |
tanmayānbhūjayecchaktyādadyāccaiva yathāvasu || 72 ||
[Analyze grammar]

yasya yasya ca dharmasya phalaṃ yadyadudīritam |
tasya tasya phalaṃ tattanmantrācchataguṇaṃ bhavet || 73 ||
[Analyze grammar]

uttarāyaṇapūjā. |
ayane cottare kumbhe vahnau cakrābjamaṇḍale |
sopavāsaśśucirbhūtvā samāvāhya jagadgurum || 74 ||
[Analyze grammar]

yajeta pūrvavatpaścāddhomaṃ pūrvavadācaret |
arthasādhanam. |
athārthāsādhanaṃ mantramabhivāñchati cennaraḥ || 75 ||
[Analyze grammar]

pūjane denam |
bhadrakaṃ maṇḍalaṃ kṛtvā tasminnā rādhya mantravit |
tilairbhilvaistathāpadmairnimbapuṣpaiśca taṇḍulaiḥ || 76 ||
[Analyze grammar]

campakai rmallikābhiśca mālatyā karavīrajaiḥ |
nandyāvartairyūdhikābhiḥ pratyekaṃ śatasaṅkhyāyā || 77 ||
[Analyze grammar]

juhuyādvidyayā vidvān saptāhaṃ caturāsana |
dhanamakṣayamāpnoti mantrasyāsya prabhāvataḥ || 78 ||
[Analyze grammar]

candanaṃ kuṅkumaṃ koṣṭhaṃ rocanā laktakaṃ tathā |
ghanasāraṃ mṛgamadaṃ piṣṭvā tatkṣodavāriṇā || 79 ||
[Analyze grammar]

lakṣaṇam |
dhanadaṃ vilikhedbhūmau sapta rātramananyadhīḥ |
yajeta gandhapramukhairnivedya ca guḷodanam || 80 ||
[Analyze grammar]

rātraṃ jitendriyaḥ |
pādenākramya hṛdayaṃ dhanadasya japettataḥ |
ayutaṃ niyutaṃ vāpi mantrarājaṃ jitendriyaḥ || 81 ||
[Analyze grammar]

dhyātvā nārāyaṇaṃ devaṃ tadanaimantravittamaḥ |
sākṣātkaroti dhanadaṃ tathaiva dhanamakṣayam || 82 ||
[Analyze grammar]

prayacchati dhanādhyakṣairānītaṃ svāśrayātkṣaṇāt |
māṇibhadrādibhirmantraprabhāvena caturmukha || 83 ||
[Analyze grammar]

svājñayā. svecchayā |
saptāhamathavā yāgaṃ kṛtvā bhadrakamaṇḍale |
hutvā hutīstadante ca kuryādbrahmaṇatarpaṇam || 84 ||
[Analyze grammar]

dhyātvā nārāyaṇaṃ devamātmānaṃ sādhakottamaḥ |
paśyan mahītalaṃ śuddhamagrahārādbahisthsitaḥ || 85 ||
[Analyze grammar]

bhavanti cāsya nidhayaḥ pratyakṣā bahavastathā |
añjanāñcitacakṣurvā mantreṇānena mantravit || 86 ||
[Analyze grammar]

nidhīn paśyati duṣprāpānabhīṣṭāṃ stat kṣaṇādasau |
bhadrake maṇḍale pūrvamiṣṭvā devaṃ janārdanam || 87 ||
[Analyze grammar]

yajñadāruṃ vṛṣaskandhe badhvā tasmin halaṃ punaḥ |
karṣayedbhūtalaṃ śuddhaṃ sitāsu maṇikāñcanam || 88 ||
[Analyze grammar]

mahadāpnotyabhipretamathavā kamalāsana |
valmīkasya tathābhyarṇe kṛtvā bhadrakamaṇḍalam || 89 ||
[Analyze grammar]

yajeta pūrvavaddevamantre valmīkabhūmiṣu |
nālikerajalaissārdhaṃ piṣṭaṃ nāgabaliṃ kṣipet || 90 ||
[Analyze grammar]

nālikeraphalai ||
khātvā valmīkadhiṣṇyantaṃ tatra paśyenmahaddhanam |
khanitraṃ kṣālayitvā tu niśāyāmadhivāsayet || 91 ||
[Analyze grammar]

maṇḍale svastike devamiṣṭvā hutvā tathāhutīḥ |
aṣṭottaraśataṃ bhūyaḥ prātarnikṣipya bhūtale || 92 ||
[Analyze grammar]

ghṛtaṃ nikṣipya bhūtale |
śucau khanetkhanitreṇa labhate sumahaddhanam |
sādhitaṃ pāradaṃ kṛtvā haste japtvā manuṃ punaḥ || 93 ||
[Analyze grammar]

labheta |
niyutaṃ prayutaṃ vāpi yathāśakti samāhitaḥ |
tadrasasparśamātreṇa sarvaṃ kāñcanatāmiyāt || 94 ||
[Analyze grammar]

pāṣāṇamathavā loṣṭamagnitaptaṃ na saṃśayaḥ |
auṣadhāni ca sarvāṇi rasayuktāni padmaja || 95 ||
[Analyze grammar]

lohasaṃsparśayuktāni suvate kanakaṃ mahat |
itthaṃ dhanavatāṃ kāmassamutrāntaḥ pravartate || 96 ||
[Analyze grammar]

tatprāptaye vidhāyābjamaṇḍalaṃ tatra saṃsmaret |
mantreśamarcayitvāgre yathāpūrvamananyadhīḥ || 97 ||
[Analyze grammar]

juhuyācca yathoktena mārgeṇa dinasaptakam |
strībhogaḥ. |
padmarāgarucaṃ devaṃ smṛtvā mantraṃ japetsudhīḥ || 98 ||
[Analyze grammar]

pūrvoktasaṅkhyayā strīṇāṃ bhogaṃ cecchati durlabham |
cintayitvāphalaṃ homakarmaṇyavasite tataḥ || 99 ||
[Analyze grammar]

cetasi durlabham |
abhīṣṭasādhakaṃ sarvāḥ prārthayantevarāstsriyaḥ |
yāvajjīvaṃ na tyajanti kāmārtā mantravittamam || 100 ||
[Analyze grammar]

abhīṣṭasādhakāḥ |
kanyākāmaḥ phalaiḥ pakvaiḥ puṣpairlājairdine dine |
sahasraṃ juhuyāddevamārādhya garuḍadhvajam || 101 ||
[Analyze grammar]

labhate kanya kāmiṣṭāṃ tadantena vicāraṇā |
vaśīkāraḥ. |
yantraṃ vaśyakaraṃ pakṣye śrūyatāṃ tadyathātatham || 102 ||
[Analyze grammar]

bhūrjapatre likhe ccakramaṣṭāraṃ rocanādikaiḥ |
candanadvayakāśmīraśaśikastūrikānvitaiḥ || 103 ||
[Analyze grammar]

tpadmacakramaṣṭārarocanāḥ |
hemasūcyālikhedetairgandhadravyaistathāparaiḥ |
nābhinemiyutaṃ cakramaṣṭāraṃ jvālayānvitam || 104 ||
[Analyze grammar]

nābhi nemiṃ khubhaṃ |
aṣṭasvareṣu vilikhedakṣarāṇyaṣṭa padmaja |
prādakṣiṇyena vispaṣṭaṃ hrīṅkāraṃ madhyame pade || 105 ||
[Analyze grammar]

sādhyanāmāpi tatraiva soṅkāraṃ tadanantaram |
hrīṅkāraṃ nābhivalaye dikṣvaṣṭāsu samarpayet || 106 ||
[Analyze grammar]

hrīṅkāraṃ nemivalaye vaśīkaraṇamakṣaram |
tathaivāśānu sarvāsu vaśaṃ kuru padānvitam || 107 ||
[Analyze grammar]

tasminnāvāhya deveśamiṣṭvā mantraṃ japedbudhaḥ |
aṣṭottarasahasraṃ tu huhuyā dāhutī stataḥ || 108 ||
[Analyze grammar]

japettataḥ |
ttāvadāhutīḥ |
gulikāṃ bibhratastasya vaśyaṃ sarvamanantaram |
athavā pādayoḥ pāṃsūn raktacandanamiśritān || 109 ||
[Analyze grammar]

ādāya puruṣākārāṃ strīrūpāṃ vā yathepsitām |
kṛtvā pratikṛtiṃ tasminnasyātmānaṃ smareddharim || 110 ||
[Analyze grammar]

nyaseddharim |
tāḍayenmūlamanunā raktaistu hayamārajaiḥ |
pratyahaṃ mantrajāpassyādaṣṭottarasahasrakam || 111 ||
[Analyze grammar]

yamavārijaiḥ |
paśyā nārī pumān vāpi saptāhānte japādbhavet |
yāvajjīvaṃ dhanairdattairātmanā vā yathepsitam || 112 ||
[Analyze grammar]

tilataṇḍuladūrvāṇāmayutāhutibhiḥ kramāt |
brāhmaṇakṣatriyaviśo vaśyamantra prabhāvataḥ || 113 ||
[Analyze grammar]

apāmārgasamidbhirvā homādvārṇān vaśaṃ nayet |
audumbarasamidbhirvā palāśasamidhāpi vā || 114 ||
[Analyze grammar]

homena brāhmaṇā vaiśyāḥ pūrvoktāhutisaṅkhyāyā |
tribhirmadhurasaissiktairapāmārgasamicchataiḥ || 115 ||
[Analyze grammar]

daśabhirjuhuyādagnaurājā vaśyaḥ kṣaṇādbhavet |
aśvatthaiḥ khādirai rvāpi vaśīkaraṇamīritam || 116 ||
[Analyze grammar]

vaṭavṛkṣasamitsaṅghairvaiśyāssarve vaśīkṛtāḥ |
śūdrastu plakṣasamidhāmāhutyā svavaśaḥ kṣaṇāt || 117 ||
[Analyze grammar]

gandhadravyasamāyuktamṛtsnayā tilakaṃ dadhat |
dṛṣṭamātreṇa janatāṃ vaśaṃ nayati mantravit || 118 ||
[Analyze grammar]

dhyātvā karatale candraṃ tanmadhye viṣṭhitaṃ harim |
sukhāsīnaṃ puṇḍarīkakarṇikāyāṃ sitaprabham || 119 ||
[Analyze grammar]

dhyāyan karatalaspa rśaissarvaṃ vaśyaṃ kṣaṇādbhavet |
bhakṣyaṃ bhojyaṃ tathā peyaṃ phalaṃ vā puṣpameva vā || 120 ||
[Analyze grammar]

spṛṣṭvā sahasrajāpena dattaṃ sarvān vaśaṃ nayet |
ākarṣaṇam. |
akarṣaṇavidhiṃ vakṣyetaṃ brahmannavadhāraya || 121 ||
[Analyze grammar]

datvāsarvaṃ |
bhūrjapatre likheccakramaṣṭāraṃ pūrvavartmanā |
gandhadravyairlikhenmantraṃ hemasūcyā vicakṣaṇaḥ || 122 ||
[Analyze grammar]

veṣṭayeduktasūtreṇa tadyantramabhimantritam |
śikhicaṅcupuṭe nyastaṃ bhāvayitvā japettataḥ || 123 ||
[Analyze grammar]

śikhipiñcha |
tannāmasaṃyutaṃ mantraṃ kruddhyannākarṣayeti ca |
yuktaṃ sahasraṃ saptāhaṃ japetpratidinaṃ sīdhīḥ || 124 ||
[Analyze grammar]

ātmānaṃ garuḍārūḍhaṃ sāyudhāṣṭabhujaṃ harim |
bandhūkapuṣpasadṛśaṃ bhāvayitvā jitendriyaḥ || 125 ||
[Analyze grammar]

vāmotsaṅge harerdevīṃ niṣaṇṇāṃ kāmavihvalām |
pāśāṅkuśadharāṃ lakṣmīṃ dhyātvā ca tadanantaram || 126 ||
[Analyze grammar]

nṛpaṃ badhvā gale pāśaistāḍayitvā'ṅkuśādibhiḥ |
āyudhaiḥ vṛṣṭhato mantramākarṣaya padānvitam || 127 ||
[Analyze grammar]

japtvā'yutaṃ saptadinaṃ yojanānāṃ śate sthitam |
api bhūpaṃ nayatyāśu sādhako mantratesajasā || 128 ||
[Analyze grammar]

dhanena mahatā yuktassvayamevāgatonṛpaḥ |
vaśyo bhavati kṛtvaivaṃ viprādīnapi vā'nayet || 129 ||
[Analyze grammar]

yoṣidākarṣaṇe cāpi kṛtvaivaṃ karma mantravit |
pañcabhāṇeṣubhirviddhāṃ sarvāṅgeṣu striyaṃ smaret || 130 ||
[Analyze grammar]

vāpi kṛtvaivaṃ mantra mantra |
pāśabaddhaṃ tathaivānyairāyudhaiptāḍitāṃ bhṛśam |
kṣipramevānayennārīṃ saptāhāccharavegavat || 131 ||
[Analyze grammar]

dūrasthitāmapi tathā rājño vā mahiṣīmapi |
sā sannidhatte kāmārtā madavihvālalocanā || 132 ||
[Analyze grammar]

samṛddhārthātmanā vāpi dhanairvāpi yathepsitaiḥ |
sādhakaṃ toṣayatyeṣā mantrajāpādyathoditāt || 133 ||
[Analyze grammar]

mṛtanārīkapāle vā rocanādyena vastunā |
pūrvavacca kramalikhya tanmadhye'bhīṣṭayoṣitaḥ || 134 ||
[Analyze grammar]

likhitvā nāmadheyaṃ ta tkapāle jvalane punaḥ |
tāpayitvā japenmantraṃ saptāhaṃ jūpvasaṅkhyayā || 135 ||
[Analyze grammar]

tpānake jvalite punaḥ |tarpa |
tatassidhyati sā nārī dūrasthāpi yathepsitā |
yakṣasādhanam. |
yakṣāṇāmapi yakṣīṇāṃ sādhanaṃ śṛṇu kathyate || 136 ||
[Analyze grammar]

vaṭavṛkṣe kuṭiṃ kṛtvā tatra cakrabjamaṇḍale |
ārādhya tevaṃ juhuyādvaṭavṛkṣasamicchataiḥ || 137 ||
[Analyze grammar]

daśabhiḥ pratyahaṃ mantrī saptāhe pariniṣṭhite |
pūrvameva vaṭe yakṣaṃ yakṣīṃ vā kuṅkumādibhiḥ || 138 ||
[Analyze grammar]

likhitvā karma tatsarvaṃ kuryādabhimukhe svayam |
saptame'hni vaṭe rātrau kampite'bhītavat sthitaḥ || 139 ||
[Analyze grammar]

gugguluṃ ghṛtamiśraṃ ca dhūpayenmantravittamaḥ |
vaṭābhimukhamutthāya yakṣīṃ vā yakṣameva vā || 140 ||
[Analyze grammar]

sākṣātkaroti tāṃ taṃ vā yā cetābhīṣṭamuttamam |
mātṛtvaṃ vā svasṛtvaṃ vā bhrātṛtvaṃ vā yathātatham || 141 ||
[Analyze grammar]

pitṛtvaṃ vātha bhāryātvamipsitaṃ sarvamāpnuyāt |
prayacchati yathāyogaṃ yakṣī yakṣaśca mantriṇe || 142 ||
[Analyze grammar]

mātā cenmātṛvadrakṣetpitācetpitṛtattathā |
evaṃ bhrātrādayo pyanye yathāsvatrāṇatatparāḥ || 143 ||
[Analyze grammar]

vidyādharasādhanam. |
vidyādharavaśīkāre vidhānamaparaṃ śṛṇu |
asokavṛkṣa mūlorvyāṃ kuryātpūjādi pūrvavat || 144 ||
[Analyze grammar]

vidyādharaṇe yacchakyaṃ kartumasyāpi tadbhavet |
anyeṣāṃ devayonīnāmevaṃ kuryādyathāvidhi || 145 ||
[Analyze grammar]

te te sarvaṃ prayacchantimantratuṣṭā yathātatham |
pātālasādhanam. |
pātālasādhanaṃ cāpi śṛṇu guhyaṃ yathātatham || 146 ||
[Analyze grammar]

homāvasānaṃ pūjādi karma kṛtvā yathoditam |
biladvārasamīpe tu lakṣamaṣṭākṣaraṃ japet || 147 ||
[Analyze grammar]

kṣīravṛkṣaśamīdurvātilādyānāmananyadhīḥ |
pratyekamayutaṃ homaṃ kuryādvai sādhakottamaḥ || 148 ||
[Analyze grammar]

nirgacchati bilāttasmātkāmārtā kanyakā svayam |
sahasraparivāreṇa sārdhamāyatalocanā || 149 ||
[Analyze grammar]

gṛhītvā mantriṇaṃ sveṣu mandireṣu yathāsukham |
ramate divyabhogaissā vicitrairatimānuṣaiḥ || 150 ||
[Analyze grammar]

pātāladvārapārśve tu kārayedyāgamaṇṭapam |
dhvajatoraṇasaṃyuktaṃ dvārakumbhopaśobhitam || 151 ||
[Analyze grammar]

cakrābjaṃ vartayettatra dhyātvā nārāyaṇaṃ prabhum |
yajeta pūrvavaddhomaṃ kṛtvā pūrvoktasaṅkhyāyā || 152 ||
[Analyze grammar]

aṣṭalakṣaṃ mitāhāro jitendriya ananyadhīḥ |
tatkṣaṇādeva nāgendrakanyakā mantriṇaḥ puraḥ || 153 ||
[Analyze grammar]

sthitā manobhavavaśā sahasraiḥ parivāritāḥ |
ātmatulyābhiranyābhiḥ kanyakābhirvaśīkṛtāḥ || 154 ||
[Analyze grammar]

gṛhītvā mantriṇaṃ tāśca nāgālayapurottame |
praviśya vividhairbhogairvaśīkurvantimantriṇam || 155 ||
[Analyze grammar]

pītvā rasāyanaṃ cāpi yāvadābhūtasaṃplavam |
ramate bhīrubhissārdhaṃ divi devapatiryathā || 156 ||
[Analyze grammar]

khaḍgasādhanam. |
khaḍgasādhanamāścaryaṃ śṛṇu vakṣyāmi tadyathā |
dehajaṃ lohitaṃ mantrīśmaśānāṅgāramiśritam || 157 ||
[Analyze grammar]

peṣayitvālikhedkhaḍgaṃ catustālāyataṃ śubham |
śmaśānadeśe tanmūlaṃ spṛṣṭvāmantraṃ japetsudhīḥ || 158 ||
[Analyze grammar]

niśīthe nirjane tāvadyā vajjvālāṃ vimuṃcati |
jvālābhirasya śobhante diśo daśa caturmukha || 159 ||
[Analyze grammar]

nānāvidhāni bhūtāni bhavanti bhayahetavaḥ |
abhīto niścato mantraṃ jape devaṃ samāhitaḥ || 160 ||
[Analyze grammar]

sphurantaṃ pāṇinā khaḍgaṃ gṛhītvā dṛḍhamuṣṭinā |
mantraṃ japennabho yāti yatra vidyādharādayaḥ || 161 ||
[Analyze grammar]

vidyāmahimnā teṣāṃ sa rājā bhavati mantravit |
yakṣarākṣasadaityānāṃ jetā martyeṣu kiṃpunaḥ || 162 ||
[Analyze grammar]

khaḍgahastasyadā mantraṃ japanyāti triviṣṭapam |
tatrāpi bhogamatulaṃ labhate cāpsarogaṇaiḥ || 163 ||
[Analyze grammar]

khaḍgaṃ vā'yasamādāya parṇaiḥ pipphalasaṃbhavaiḥ |
antarhitaṃ vidhāyāśu niyutaṃ japamācaret || 164 ||
[Analyze grammar]

samidājyaistathā bījairjuhuyādayutāvaram |
nararaktaṃ gajamadaṃ pittamākṣaṃ vimiśritam || 165 ||
[Analyze grammar]

rājavartena taiḥ khaḍgaṃ vilipyārādhayeddharim |
tasmin pūrvoktamārgeṇa khaḍgaṃ spṛṣṭvā japaḥsmṛtaḥ || 166 ||
[Analyze grammar]

aṣṭottarasahasreṇa paścāttāpādisambhavaḥ |
tāpe syādadhamāsiddhirmadhyamā dhūmajanmani || 167 ||
[Analyze grammar]

uttamā jvalane dṛṣṭe paścādkhaḍgadharassvayam |
caredabhīpsitān lokān bhogāṃścāpnoti puṣkalān || 168 ||
[Analyze grammar]

siddhakanyāsakāśātsiddhavastulābhaḥ. |
śaṅkhakuktyadare mandraṃ likhedgorocanāmbubhiḥ |
japenmantravaraṃ spṛṣṭvā yāvajjvālāvalokanam || 169 ||
[Analyze grammar]

samutthitā ca tanmadhye kanyā sarvavarapradā |
tilakaṃ cākṣamālāṃ ca gulu kāñjanapādukāḥ || 170 ||
[Analyze grammar]

divyaiṣadhaṃ rasendraṃ ca kapālasthaṃ rasāñjanam |
dadādi sarvaṃ sā kanyā mantriṇe mantravaibhavāt || 171 ||
[Analyze grammar]

tilakaṃ bhibhrata stasya naranārī mṛgādikam |
smṛtimātreṇa pūrato dṛṣṭaṃ bhavati taddhruvam || 172 ||
[Analyze grammar]

tayā kṣamālayā japtaḥ puraścaraṇavarjitaḥ |
mantro yathepsitān kāmān tasmai śīghraṃ prayacchati || 173 ||
[Analyze grammar]

nidhāya gulikāmāsye nirbhayassarvaviṣṭave |
caratyeṣa yathākāmaṃ dīrghamāyuścha vindati || 174 ||
[Analyze grammar]

śukti |
añjanenāktanayanassyādadṛśyassurāsuraiḥ |
pādukāsparśamātreṇa cārayatyanale jale || 175 ||
[Analyze grammar]

dūraṃ vā gamayecchīghraṃ yaṃ yaṃ deśamabhīpsati |
divyauṣadhena bhuktena durvādhirnaśyati kṣaṇāt || 176 ||
[Analyze grammar]

acikitsyopi kuṣṭhādirnātra kāryā vicāraṇā |
pāṣāṇādi rasendriṇa spṛṣṭamāgnau pratāpitam || 177 ||
[Analyze grammar]

hiraṇyaṃ bhavati brahman pītvā cāpi rasāyanam |
balavānapi tejasvī valīpalitavarjitaḥ || 178 ||
[Analyze grammar]

śatrumāraṇam. |
kapāle cāśma nikṣipya śatrumūrdhani nikṣipet |
udvāsito vā mriyate sānvavāyassuhṛṅjanaḥ || 179 ||
[Analyze grammar]

uchvāsito vā |
indrajālam. |
darśayannindrajālaṃ cenmāyādevīṃ likhedbhuvi |
kṛṣṇāṃ ca turbhujāṃ saumyāṃ sarvābharaṇa bhūṣitām || 180 ||
[Analyze grammar]

sarvāṅgasundarīṃ mantrī pūjayitvā japettataḥ |
ayutaṃ niyutaṃ vāpi mantramaṣṭākṣa rānvitam || 181 ||
[Analyze grammar]

mantram |
mantramaṣṭākṣaradvayam ||
rāhvayam |
siddhā tadante sā devī caturaṅgabalaṃ mahat |
bhūmau pyomni balaṃ sravamudyatāyudhamadbhutam || 182 ||
[Analyze grammar]

darśayatyāśu mantreṇa ma ntreṇe mantrasiddhadā |
trailokyamapi sarvaṃ sā pradarśayati toṣitā || 183 ||
[Analyze grammar]

mantrite mantrasādhitā |
gulikāvidhiḥ. |
gulikā kadhyate brahman nirmāṇa madhunocyate |
manaśśilā tathā kuṣṭhaṃ halitālaṃ ca kuṃkumam || 184 ||
[Analyze grammar]

tannirmāṇaṃ mayocyate |
gorocanāṃ ca cakrāṅgaṃ sarvaṃ piṣṭvā madhutrikaiḥ |
kṛtvā ca gulikāṃ cakrapadmamadhye niveśayet || 185 ||
[Analyze grammar]

sarvāṅgam |
ekādaśīniśāyāṃ vā yajeta harimavyayam |
dvādaśyāmarcayitvā tu japenmantraṃ yathāpuram || 186 ||
[Analyze grammar]

saḥ |
homamagnau prakurvīta sahasraṃ sarpiṣā tataḥ |
siddheyaṃ gulikā sarvaṃ sādhayetsādhakasya hi || 187 ||
[Analyze grammar]

sadya ssādhayetsarvamīpsitampūrvamiritam |
vetālasādhanam. |
vetālasādhanaṃ brahman kathayāmi yathātatham |
brāhmaṇaṃ kṣatriyaṃ vāpi yuvānaṃ nirvraṇaṃ mṛtam || 188 ||
[Analyze grammar]

cāpi |
tatkṣaṇādeva saṅgṛhya śūnyāgāre niveśayet |
kṣālayitvā malaṃ sarvaṃ cakrapadme niveśyatam || 189 ||
[Analyze grammar]

hṛdayaṃ tasya cākramya pādena dhyānamāsthitaḥ |
japenmantraṃ divārātraṃ niśīdhe kampate śavaḥ || 190 ||
[Analyze grammar]

nirbhayastāḍayeddehaṃ siddhārdhairabhimantritaiḥ |
kampamānaṃ śarīraṃ tadutthāyāgre'vatiṣṭhate || 191 ||
[Analyze grammar]

kiṃ karomiti ca tatomantriṇaṃ saṃpuṭāñjaliḥ |
bruvāṇo mantriṇe tasmai prayacchati yathepsitam || 192 ||
[Analyze grammar]

khaṇḍamuṣṭiṃ tathā divyamauṣadhaṃ ca rasāyanam |
gulikāṃ pāduke siddhaṃ rasaṃ veṇupuṭe sthitam || 193 ||
[Analyze grammar]

siddhim |
pādalepaṃ cākṣasūtramanyadvā durlabhaṃ nṛbhiḥ |
pādalepena gamanamākāśādiṣu mantriṇaḥ || 194 ||
[Analyze grammar]

khaḍgena śatrusainyānāṃ vadhaḥ kesariṇāmapi |
divyauṣadhānāṃ sarveṣāṃ phalaṃ pūrvamudīritam || 195 ||
[Analyze grammar]

pūrṇānām |
āmayaśāntiḥ. |
āmayānāmapasmāramukhānāṃ śāntaye vidhiḥ |
bhūbhāge śalyarahīte kṛtvā maṇṭapamāditaḥ || 196 ||
[Analyze grammar]

nirvraṇān lakṣaṇopetānkalaśān pañcaviṃśatim |
pūritān droṇamātreṇa sarpirādyena vastunā || 197 ||
[Analyze grammar]

nirvāṇān |
sasūtrān sakuśāṃścaiva sāpidhānān savastrakān |
dvārakumbhān caturdikṣu toraṇāni ca kalpayet || 198 ||
[Analyze grammar]

pratyekaṃ kalaśān sarvān mantreṇaivābhimantrayet |
aṣṭākṣareṇa pratyekamaṣṭottaraśatāvaram || 199 ||
[Analyze grammar]

niśāmbanā candanena śvetadūrvāṅkureṇa ca |
bhūrjapatrodare padmamaṣṭapatraṃ sakarṇikam || 200 ||
[Analyze grammar]

nābhinemiyutaṃ cakramaṣṭāraṃ kamalādbahiḥ |
praṇavaṃ karṇikādeśe sādhyanāma ca madhyataḥ || 201 ||
[Analyze grammar]

aṣṭākṣarāṇyaṣṭadale nābhau sparśākṣaraṃ likhet |
nābhikṣetre yakārādīnaṣṭāreṣu svarān punaḥ || 202 ||
[Analyze grammar]

nemikṣetre |
mahāmāyāgni saṃyuktaṃ bhāskaraṃ daṇḍaśekharam |
nemibhāge kramāddikṣu vidikṣu caturāsana || 203 ||
[Analyze grammar]

kṛtvaivaṃ sitasūtreṇa pariveṣṭyanirantaram |
gulikāṃ taṇḍuladroṇamadhyasthe kalaśe kṣipet || 204 ||
[Analyze grammar]

āvāhya hṛdayāttasmi nmantreśaṃ cakrapaṅkaje |
candanādyaissitairvastraiḥ puṣpairanyeśca tādṛśaiḥ || 205 ||
[Analyze grammar]

nmadhye cakraṃ ca |
śālyodanena ca hariṃ yajeta susamāhitaḥ |
pūrṇendumaṇdalāntasthamudgirantaṃ sudhārasam || 206 ||
[Analyze grammar]

śaśāṅkaśatasaṅkāśaṃ dhyātvā nārāyaṇaṃ harim |
śāntiṃ prayaccha mahatīmityante samudīrayet || 207 ||
[Analyze grammar]

śaśino daśi vṛtte'tha kuṇḍe kṣīrājyataṇḍulaiḥ |
gugguluṃ kṣaudrabījāṃ ścasaptāhaṃ homamācaret || 208 ||
[Analyze grammar]

kuṅkumakṣaudranimbaiśca |
pūrvoktasaṅkhyayā kumbhaiḥ sthāpitaṃ cāmayāvinam |
svāpayenmūlamantreṇa dhyāyeccaiva janārdanam || 209 ||
[Analyze grammar]

sthāpidairāmayānvitam |snāpaye |
mūrṇenduśatasaṅkāśaṃ syandhamānaṃ sudhārasam |
tadīyapādakamalātsarvato vyādhipīḍitam || 210 ||
[Analyze grammar]

praviśya brahmarandhreṇa plāpayantamananyadhīḥ |
dhyātvā japenmūlavidyāṃ mantravidvyādhipīḍitam || 211 ||
[Analyze grammar]

utthāpayati tanmūrdhninyasya tāṃ gulikāmatha |
apasmārādayassarve śāmyanti manutejasā || 212 ||
[Analyze grammar]

athādāya ca mṛtpātraṃ paittalaṃ vātha kāṣṭhajam |
tasminnikṣipya pīyūṣaṃ dadhisarpissamanvitam || 213 ||
[Analyze grammar]

odanaṃ caityavṛkṣādimūle bhūtabaliṃ haret |
bhojayedbrāhmaṇānai dadyātaibhyo yathāvasu || 214 ||
[Analyze grammar]

kṣipet |
puṣṭividhiḥ. |
pauṣṭiṃ vakṣyāmi te karma maṇṭapādi yathāpuram |
bhūrjapatre likhedyantraṃ prāgvatpadmādisaṃyutam || 215 ||
[Analyze grammar]

pauṣṭikaṃ vakṣyate |
śrībhūmimantraṃ ca likhetkesareṣu daleṣu ca |
gulikāṃ veṣṭitāṃ raktāsūtrairmadhughaṭe kṣipet || 216 ||
[Analyze grammar]

vidrumābhaṃ ca mandreśaṃ samāvāhya ca sarvagam |
saumyāśāyāṃ padmakuṇḍaṃ kalaśān raktavāsasaḥ || 217 ||
[Analyze grammar]

sarvadā |
vastu sarvaṃ yathoktaṃ tadyuktaṃ syātsati sambhave |
balikarmaca kartavyaṃ karmānte kamalāsana || 218 ||
[Analyze grammar]

mahatī puṣṭireva syātkṛte karmaṇi śāntike |
āyuṣkāmavidhiḥ. |
āyuṣkāmastu dūrvābhirghṛtāktābhi ryathoditam || 219 ||
[Analyze grammar]

śāstrike |
ryatho ditaiḥ |
juhuyānmaṇṭapādīnāṃ vidhānaṃ pūrvavartmanā |
karmānte kalaśaissnānaṃ sādhyasya kamalāsana || 220 ||
[Analyze grammar]

evaṃ kṛte yathāśāstramāyurvindati puṣkalam |
ārogyakāmavidhiḥ. |
ārogyakāmassāvitre maṇḍale harimarcayet || 221 ||
[Analyze grammar]

rukmābhaṃ vidyayārghyādi sādhanairuktavartmanā |
pūrvavajjapahomādi homo gugguluvastubhiḥ || 222 ||
[Analyze grammar]

japānte praṇamennityamaṅgairaṣṭābhirātmavān |
yāvadāyuṣamārogyaṃ labhate mantravaibhavāt || 223 ||
[Analyze grammar]

jvaritasya bhavecchāntiramṛtācūtapallavaiḥ |
pūrvoktena vidhānena sarvamanyadyathoditam || 224 ||
[Analyze grammar]

jvaraśāntirbhavedante vidyāvīryaprabhāvataḥ |
candanādidrumairlohairyadvā pratikṛtiḥ kṛtā || 225 ||
[Analyze grammar]

pūjitā pūrvavatsarvān kāmānāśu prayacchati |
homaśca karmānuguṇairdravyaissyātkamalāsana || 226 ||
[Analyze grammar]

apamṛtyunivāraṇam. |
aśvatthaṃ mandavāreṣu spṛṣṭvā dakṣiṇapāṇinā |
japato nāpamṛtyussyātpūrvamiritasaṅkhyāyā || 227 ||
[Analyze grammar]

vāksiddhiḥ. |
ghṛtamiśraṃ vacā cūrṇaṃ yadvā brāhmīṃ ghṛtāplutām |
jyotiṣmatīrasaṃ vāpi spṛṣṭvā lakṣaṃ japan pibet || 228 ||
[Analyze grammar]

pūrvam |
muhurte bhobhane prāpte vāksiddhistasya niścitā |
audumbare'thavā pātre kapilājyaṃ catuṣpalam || 229 ||
[Analyze grammar]

patre |
miśraṃ śvetavacācūrṇaṃ yadvā candhre maghāyute |
puṇye sārasvate yoge śvetavarṇaṃ caturbhujam || 230 ||
[Analyze grammar]

pūrṇe |
śvetapadme sukhāsīnaṃ candramaṇḍalamadhyagam |
iṣṭvā devaṃ goghṛtena juhuyācca yathāvidhi || 231 ||
[Analyze grammar]

piban sa susravaṃ paścāllabhate vācamuttamām |
prativādivāgbandhanam. |
aṣṭabāhuṃ candranibhamātmānaṃ śeṣaviṣṭare || 232 ||
[Analyze grammar]

saṃsranam |
sukhāsīnaṃ bhāvayitvā kopinaṃ prativādinam |
pidhāya jihvā hṛdayaṃ musalena śiro'ṅkuśaiḥ || 233 ||
[Analyze grammar]

kaupīnam |
vidhāya |
tāḍayedgadayā pṛṣṭhaṃ pāśairbadhvā kalebharam |
tasyaiva jihvāmadhye ca māhendraṃ daṇḍa śekharam || 234 ||
[Analyze grammar]

vinyasya stambhayedvācamevaṃ dhyāyan vicakṣaṇaḥ |
ātmano vādinaścaiva madhye yavanikā bhavet || 235 ||
[Analyze grammar]

mantraṃ śataguṇaṃ japtvā vādī vācaṃ samutsṛjet |
sadyaḥ parasyāpajayo vijayaścātmano bhavet || 236 ||
[Analyze grammar]

tatra doṣābhāvaḥ. |
stambhane nai padoṣassyā dbāhyāśchetprativādinaḥ |
brahmavarcasakāmakalpaḥ. |
brahmavarcasakāmaśchetsamitho brahmavṛkṣajāḥ || 237 ||
[Analyze grammar]

dbāhyaścet |
śvetapaṅkajahomo vā rājyakāmasya mantriṇaḥ |
samitho rakta varṇāssyurbilvapuṣpāṇi padmaja || 238 ||
[Analyze grammar]

padmāssyu |
lakṣmīsumanaso vāpi yadvā bodhisamudbhavāḥ |
candramaṇḍalamadhyasthaṃ śvetapaṅkajaviṣṭare || 239 ||
[Analyze grammar]

sannenduvarcasā |
sthitaṃ dvihastaṃ subhagaṃ bālabhūṣaṇabhūṣitam |
bālāvasthaṃ prasannenduvarcasaṃ nīlakuntalam || 240 ||
[Analyze grammar]

trihastaṃ |
rājataṃ pātramannena pāyasena prapūritam |
bibhrāṇaṃ vāmahastena dadhyanna kabalaṃ punaḥ || 241 ||
[Analyze grammar]

dadhānamitareṇāpi dhyātvā devaṃ samāhitaḥ |
annena juhuyādagnau bahvānnatvamavāpnuyāt || 242 ||
[Analyze grammar]

itareṇa dhārayantam |
gobhūrāṣṭrādikāmakalpaḥ. |
gokāmo gomayaiḥ kṣīraistadīyairhomamācaret |
labhate dhenukaṃ sadyo mantravinmantravaibhavāt || 243 ||
[Analyze grammar]

bhūmikāmo mṛdā homaṃ durlabhāṃ labhate bhuvam |
phalairbilvasamudbhūtairhomādrāṣṭrasamudbhavaḥ || 244 ||
[Analyze grammar]

vastrakāmassumanasāṃ kālajānāṃ caturmukha |
sitāsitādivarṇānāṃ homānniyutasaṅkhyayā || 245 ||
[Analyze grammar]

nānāvidhāni vastrāṇi labhate nātrasaṃśayaḥ |
yadyatkāmayate mantrī dhānyajātimanekadhā || 246 ||
[Analyze grammar]

tattaddhomeva tatsarvaṃ labhatemandravaibhavāt |
mantrābhimantritaṃ bījamuptaṃ bahuphalaṃ bhavet || 247 ||
[Analyze grammar]

putrakāmo haviṣṭāśī samārādhya jagadgurum |
cakrābjamaṇḍale kumbhasthāpanādi vidhāya ca || 248 ||
[Analyze grammar]

yathāpūrvaṃ pāyasānnaṃ homānte sthāpitairghaṭaiḥ |
abhiṣicya tadambhāṃsi pāyayet striyamāgatām || 249 ||
[Analyze grammar]

sā putrān labhate tviṣṭān bahun vidyāvicakṣaṇān |
iṣṭvā nārāyaṇaṃ devaṃ cakrābjeproktavartmanā || 250 ||
[Analyze grammar]

anugrahe nigrahe ca sarveṣāṃ śaktimān bhavet |
mantradevatāprabhāvaḥ. |
kampane vasudhādīnāṃ parvatānāṃ ca bhedane || 251 ||
[Analyze grammar]

śoṣaṇe vā samudrāṇāṃ sarveṣāṃ stambhane pi ca |
sargasthitivināśānāmapi kartā yathā hariḥ || 252 ||
[Analyze grammar]

sarvasthiti |
dhyānācca devadevasya japānmantrasya ca kṣaṇāt |
naśyanti bhūtavetālapramukhāni caturmukha || 253 ||
[Analyze grammar]

japamantrasya lakṣaṇāt |
duṣṭasatvāni mantrasya prabhāvānnātra saṃśayaḥ |
viṣāpaharaṇam. |
viṣadaṣṭamavasthāpya dhyātvāca garuḍadhvajam || 254 ||
[Analyze grammar]

garuḍasthitam |devaṃ vidyāṃ samuccārya tīkṣṇatuṇḍena tāḍayet |
garuḍasya tu pakṣābhyāṃ viṣadaṣṭasya mūrdhani || 255 ||
[Analyze grammar]

evaṃ dhyātvā viṣaṃ sarvaṃ vyapohyotthāpayenmṛtam |
bhuktaṃ viṣeṇa saṃspṛṣṭamannaṃ bījaṃ phalaṃ tathā || 256 ||
[Analyze grammar]

bhuktaṃ akṣayaśca iti ślokadvayaṃ anuktāḥbhūyaṃ prapadyate ityataḥ paraṃ kvacitkośedṛśyate |
jarayedvidyayā sadyassarvadoṣaṃ ca nāśayet |
dhanādisiddhayaḥ. |
akṣayaścābhivṛddhiśca dhanasya yadi kāṅkṣitaḥ || 257 ||
[Analyze grammar]

saṃspṛśya vidyayā sarvaṃ nikṣipedbahujaptayā |
bandhūka kusumaprakhyamātmānaṃ bhagavanmayam || 258 ||
[Analyze grammar]

dhyāyanyāyātsabhāṃ tatra kruddhaśśāmyati bhūmipaḥ |
anuktāssiddhayaḥ sarvāssidhyantyatyantavistṛtāḥ || 259 ||
[Analyze grammar]

śāstre mantraprabhāvena devabhūyaṃ prapadyate |
vṛṣṭikāmo bahiśśālāṃ pūrvoktavidhinā kṛtām || 260 ||
[Analyze grammar]

cakrābjamaṇḍlādīni kṛtvā karmāṇi pūrvavat |
saptāhamājyasiktābhissamidbhirjuhuyātsudhīḥ || 261 ||
[Analyze grammar]

vaitasībhiḥ pratidinaṃ niyutāyutasaṅkhyāyā |
vṛṣṭirbhavati tadrāṣṭre taddheśe vā dinatraye || 262 ||
[Analyze grammar]

marīcikṣuṇṇasaṃmiśraissarṣapai rājasarṣapaiḥ |
pūrvoktasaṅkhyayā homādativṛṣṭiśca śāmyati || 263 ||
[Analyze grammar]

devatādipadaṃ prepsurvidyayā lokamīpsitam |
svargādyabhīṣṭarokasya mahimānuguṇairjapaiḥ || 264 ||
[Analyze grammar]

svargrāderiṣṭa |
labhate tattadāścaryaṃ phalaṃ naivātra saṃśayaḥ |
cintāratnaṃ tathaivān maṇimādi guṇaṃ param || 265 ||
[Analyze grammar]

lipsurmantrajapaiḥ koṭisaṅkhyaiḥ prāpnoti mantravit |
mantradevatāsākṣātkāraḥ. |
mantrādhidaivataṃ devaṃ draṣṭukāmojitendriyaḥ || 266 ||
[Analyze grammar]

ṣaṣmāsānmantramaniśaṃ japettadhyānamāsthitaḥ |
āgatya devadeveśaḥ papratyakṣo bhavati kṣaṇāt || 267 ||
[Analyze grammar]

varāṃśca durlabhāṃstasme pradadāti yathepsitān |
mantriṇe mantramahātmyādacireṇa caturmukha || 268 ||
[Analyze grammar]

mantrāmāhātmyam. |
mantrāntarāṇāṃ yāsiddhiḥ kalpe kalpe samīritā |
sāpi prasidhyedasyaiva sakalā vīryapattayā || 269 ||
[Analyze grammar]

ṣaḍaṅgāni ca vedāśca mantrāścānye paraśśatāḥ |
anyacca vāṅmayaṃ sarvaṃ mantre'smin susamāhitam || 270 ||
[Analyze grammar]

apunarbhavalipsūnāṃ gatiraṣṭāraṃ matam |
janmanyasminnatīte vā yatenassañchitaṃ mahat || 271 ||
[Analyze grammar]

tanmantrajāpamātreṇa pralayaṃ yāti niścayam |
mriyamāṇaśśucirbhūtvāmantrametamudīrayan || 272 ||
[Analyze grammar]

nintuṣam |
prāpnoti vaiṣṇavaṃ sthānaṃ duṣprāpama vināśanam |
kiṃ tasya bahubhirmantraiḥ kiṃ tasya bahubhiśśrutaiḥ || 273 ||
[Analyze grammar]

vinaśvaram |
yasyaiṣā vaśamāpannā vidyā sarvārthasādhanī |
ye mantramāhātmyamidaṃ śṛṇvanti ca paṭhanti ca || 274 ||
[Analyze grammar]

teṣāmapi phalānyāhuḥ pūrvoktāni manīṣiṇaḥ |
caturmukhaiśca turvaktraphalānyasya pradarśayan || 275 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Padma-samhita Chapter 25

Cover of edition (2005)

Satvata Samhita (Set of 2 Volumes)
by Dr. Bhasyam Swamy (2005)

1527 pages; सात्वत संहिता [Publisher: Academy of Sanskrit Research, Melkote]; ASIN: B00V540B1I

Buy now!
Like what you read? Consider supporting this website: