Padma Purana [sanskrit]

462,305 words | ISBN-13: 9789385005305

The Padma-purana Book 6 Chapter 252 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Padmapurana is a one of the largest of the eighteen Major Puranas containing roughly 50,000 metrical verses. Although popular for its inclusion of the Ramayana and large sections on pilgrimage guides this is also known for its dedication to both Shiva and Vishnu.

[English text for this chapter is available]

śrīrudra uvāca |
atha magadhādhipaḥ kaṃsavadhānaṃtaraṃ dviṣanneva yādavānsadā pīḍayāmāsa te duḥkhitāḥ kṛṣṇamūcuḥ || 1 ||
[Analyze grammar]

sa ca bhīmārjunāvāhūya saṃmaṃtrayāmāsa kṛṣṇaḥ anena rudra pūḥjitastatprasādācchastrairavadhyaḥ paraṃ kenāpiprakāreṇa haṃtavya iti || 2 ||
[Analyze grammar]

atha vicārya bhīmamāha enaṃ pratimallayuddhaṃ kuru tattena pratijñātam || 3 ||
[Analyze grammar]

atha sakala carācarajagadvaṃdyo vāsudevo bhīmārjunasahito jarāsaṃdhasya purīṃ gatvā vipraveṣeṇa tasyāṃtaḥpuramavāpa || 4 ||
[Analyze grammar]

so'pi mahāvīryānkṣattriyānyuddhe nirjitya balādgṛhītvā svaveśmani nirudhya māsimāsi kṛṣṇacaturdaśyāmekaikaṃ hatvā tadraktenaiva baliṃ bhairavāyākarot || 5 ||
[Analyze grammar]

evaṃvidhaṃ sakalajanapārthivavadhaṃ kurvato jarāsaṃdhasya samudyamāno bhīmārjunasahitastasya gṛhe vipraveṣeṇaiva praviveśa || 6 ||
[Analyze grammar]

sa tu tāndṛṣṭvā daṃḍavatpraṇato bhūtvā yathocitāsaneṣu niveśya madhuparkavidhānena saṃpūjya dhanyosmi kṛtakṛtyosmi kimarthaṃ bhavanto me samīpa āgatāstadvaktavyamahaṃ tatsarvaṃ bhavadbhyo dāsyāmītyuvāca || 7 ||
[Analyze grammar]

teṣāṃ vāsudevaḥ prahasanpārthivaṃ tamuvāca kṛṣṇabhīmārjunā yuddhārthamāgatāḥ sma asmākamanyatamaṃ dvaṃdvayuddhārthaṃ vṛṇīṣvetyavadat || 8 ||
[Analyze grammar]

so'pi tathetyavadattato dvaṃdvayuddhārthaṃ mārutiṃ varayāmāsa || 9 ||
[Analyze grammar]

tato bhīmajarāsaṃdhayorabhito bhayaṃkaraṃ mallayuddhaṃ niraṃtaraṃ paṃcaviṃśativāsaramabhūt || 10 ||
[Analyze grammar]

tataḥ kṛṣṇenaiva saṃcodito vāyuputrastasya śarīraṃ dvidhākṛtya bhūmau nipātayāmāsa |
evaṃ jarāsaṃdhaṃ pāṃḍuputreṇa hatvā tānjarāsaṃdhanirodhitānvāsudevo'pi pārthivānmocayāmāsa || 11 ||
[Analyze grammar]

nihatya vāyuputreṇa jarāṃsaṃdhaṃ yadūdvahaḥ |
tadgṛhe sanniruddhāṃstu mocayāmāsa pārthivān || 12 ||
[Analyze grammar]

te ca tatra namaskṛtya stutvā ca madhusūdanam |
svānsvānjanapadānsarve jagmuḥ kṛṣṇena rakṣitāḥ || 13 ||
[Analyze grammar]

atha tābhyāmiṃdraprasthaṃ gatvā vāsudevastatra mahākratuṃ rājasūyaṃ yudhiṣṭhiraṃ kārayāmāsa || 14 ||
[Analyze grammar]

tatra samāpte kratau agrapūjāṃ bhīṣmānumatena kṛṣṇāya dattavān || 15 ||
[Analyze grammar]

tatra śiśupālaḥ kṛṣṇaṃ bahūnyākṣepavākyānyuktavān || 16 ||
[Analyze grammar]

kṛṣṇo'pi sudarśanena tasya śiraściccheda || 17 ||
[Analyze grammar]

asau janmatrayāvasāne hareḥ sārūpyamagamat || 18 ||
[Analyze grammar]

atha śiśupālaṃ nihataṃ śrutvā daṃtavaktraḥ kṛṣṇena yoddhuṃ mathurāmājagāma || 19 ||
[Analyze grammar]

kṛṣṇastu tacchrutvā rathamāruhya tena yoddhuṃ mathurāmāyayau || 20 ||
[Analyze grammar]

daṃtavaktravāsudevayorahorātraṃ mathurāpuradvāri yamunātīre saṃgrāmaḥ samavarttata kṛṣṇastu gadayā taṃ jaghāna || 21 ||
[Analyze grammar]

sa tu cūrṇitasarvāṃgo vajranirbhinna mahīdhara iva gatāsuravanitale papāta || 22 ||
[Analyze grammar]

so'pi hareḥ sāyujyaṃ yogigamyaṃ nityānaṃdasukhaṃ śāśvataṃ paramaṃ padamavāpa || 23 ||
[Analyze grammar]

itthaṃ jayavijayau sanakādiśāpavyājena kevalaṃ bhagavatolīlārthaṃ saṃsṛtāvavatīrya janmatraye'pi tenaiva nihatau janmatrayāvasāne muktimavāptau || 24 ||
[Analyze grammar]

kṛṣṇo'pi taṃ hatvā yamunāmuttīrya naṃdavrajaṃ gatvā prāktanau pitarāvabhivādya āśvāsya tābhyāṃ sāśrukaṃṭhamāligitaḥ sakalagopavṛddhānpraṇamyāśvāsya ratnābharaṇādibhistatrasthānsaṃtarpayāmāsa || 25 ||
[Analyze grammar]

kāliṃdyāḥ puline ramye puṇyavṛkṣasamāvṛte |
gopanārībhiraniśaṃ krīḍayāmāsa keśavaḥ || 26 ||
[Analyze grammar]

ramyakelisukhenaiva gopaveṣadharo hariḥ |
baddhapremarasenātra māsadvayamuvāsa ha || 27 ||
[Analyze grammar]

atha tatrasthā naṃdagopādayaḥ sarvejanāḥ putradārasahitāḥ paśupakṣimṛgādayaśca vāsudevaprasādena divyarūpadharā vimānamārūḍhāḥ paramaṃ vaikuṃṭhalokamavāpuḥ || 28 ||
[Analyze grammar]

kṛṣṇastu naṃdagopavrajaukasāṃ sarveṣāṃ paramaṃ nirāmayaṃ svapadaṃ datvā divi devagaṇaiḥ saṃstūyamāno dvāravatīṃ śrīmatīṃ viveśa || 29 ||
[Analyze grammar]

tatra vasudevograsenasaṃkarṣaṇapradyumnāniruddhākrūrādibhiḥ pratyahaṃ saṃpūjita ṣoḍaśasahasrabhāryābhiraṣṭābhirdivyamahiṣībhiśca viśvarūpadharo divyaratnamaya nānāgṛhāṃtareṣu sutakusumāṃcita ślakṣṇataraparyaṃkeṣu ramayāmāsa || 30 ||
[Analyze grammar]

atha rāmakṛṣṇasatīrthyo vipro bālasakhā sadātyaṃtadāridryapīḍito muṣṭimātrānyācanāptapṛthukāñjīrṇavāsasi nibadhya vāsudevaṃ draṣṭuṃ śrīmatīṃ dvārakānagarīmājagāma || 31 ||
[Analyze grammar]

sa tu rukmiṇyaṃtaḥpuradvāri kṣaṇaṃ tūṣṇīṃ tasthau || 32 ||
[Analyze grammar]

kṛṣṇo'pi samāgataṃ brāhmaṇaṃ jñātvā pradyumnena namaskṛtvā vāmakaraṃ gṛhītvā gṛhāṃtare svāsane niveśya bhayādvepamānaṃ taṃ rukmiṇīhastagatasuvarṇakalaśajalena pādau prakṣālya madhuparkeṇa pūjayāmāsa || 33 ||
[Analyze grammar]

sudhāmṛtopamairannapānādyaistarpayitvā tasya jīrṇavastrāṃtare yācanāptapṛthukānsvayameva hastena gṛhītvā prahasanjagrāsa || 34 ||
[Analyze grammar]

kṛṣṇena pṛthuke bhakṣite tasminneva kṣaṇe tasya bahudhanadhānyavastrābharaṇasaṃbhūtaṃ mahadaiśvaryamabhūt || 35 ||
[Analyze grammar]

sa tu kṛṣṇena visṛṣṭo mama kiṃcidvastraṃ vā dhanaṃ vā kṛṣṇena na dattamiti manyamānaḥ svapuraṃ viveśa || 36 ||
[Analyze grammar]

atha bahudhanadhānyayutaṃ svagṛhaṃ dṛṣṭvā tatprasādādidaṃ labdhamiti vadanprahṛṣṭenāṃtarātmanā divya vastrābharaṇādinā bhāryayā saha sarvānkāmānbhuktvā harisaṃtuṣṭyai bahuyajñāniṣṭvā tatprasādena paramaṃ nityaṃ svargasukhamavāpa || 37 ||
[Analyze grammar]

atha dhṛtarāṣṭratanayo duryodhanaḥ pāṃḍutanayānkapaṭadyūtavyājena rājyamapahṛtya svarāṣṭrādvivāsayāmāsa || 38 ||
[Analyze grammar]

te tu yudhiṣṭhirabhīmārjunanakulasahadevāḥ supatnyā drau padyā saha mahāraṇyaṃ gatvā tatra dvādaśābdānsthitvā saṃvatsaraparyaṃtamajñātāḥ sarve matsyadeśādhipatervirāṭasya niveśane sthitvā vāsudevena sahāyena dhārtarāṣṭrānyoddhumājagmuḥ || 39 ||
[Analyze grammar]

teṣāṃ dhārtarāṣṭrapāṃḍuputrāṇāṃ nānādeśādhipanṛpaiḥ kurukṣetramahāpuṇye devānāmapi bhayaṃkaro mahāsaṃgrāmo'bhavat || 40 ||
[Analyze grammar]

atha śrīkṛṣṇo'pyarjunasārathyaṃ kurvannarjune svaśaktimāveśya tena duryodhanabhīṣmadroṇapramukhānsarvānpārthivānekādaśākṣauhiṇībalasahitānkurukṣetre hatvā pāṃḍavānrājye sthāpayitvā niḥśeṣeṇa sarvabhūbhāramapāsya svāṃ purīṃ praviveśa || 41 ||
[Analyze grammar]

kasyacittvathakālasya katipayāhani vaidiko brāhmaṇo mṛtaṃ paṃcavārṣikaṃ bālamādāya rājadvāri nidhāya bahuśo vilapanbahūnyākrośavākyāni kṛṣṇaṃ jagāda || 42 ||
[Analyze grammar]

kṛṣṇastamākrośaṃ śrutvā tūṣṇīmuvāsa || 43 ||
[Analyze grammar]

sa tu mama paṃcaputrāḥ pūrvaṃ hatā ayaṃ tu ṣaṣṭhaḥ enaṃ kṛṣṇo na jīvayiṣyati tarhi rājadvāri mariṣyāmītyuvāca || 44 ||
[Analyze grammar]

tasminkāle arjunaḥ kṛṣṇaṃ draṣṭumāgatastathāvidhaṃ taṃ putraśokena vilapaṃtaṃ dadarśa || 45 ||
[Analyze grammar]

arjuno'pi kāladharmamupāgataṃ paṃcavārṣikaṃ bālakaṃ dṛṣṭvā kṛpayāviṣṭastava putramahaṃjīvayiṣyāmīti brāhmaṇāyābhayaṃ datvā pratiśrutavān || 46 ||
[Analyze grammar]

brāhmaṇastu tenāśvāsito hṛṣṭavān || 47 ||
[Analyze grammar]

athaitaṃ brāhmaṇaśiśuṃ bahubhiḥ saṃjīvināstrairabhimaṃtrya alabdhajīvitaṃ dṛṣṭvā vṛthā pratijñāmavāpya bahuśokasamanvitastenaiva prāṇāṃstyaktumaicchat || 48 ||
[Analyze grammar]

kṛṣṇastu tatsarvaṃ jñātvāṃtaḥpurādviniṣkramya taṃ vaidikaṃ prāha tavaputrānsarvānahaṃ dāsyāmītyuktvāśvāsya vainateyamāruhyārjunasahito vaiṣṇavaṃ lokamājagāma || 49 ||
[Analyze grammar]

tatra divyamaṇimaṃḍapoddeśe devyā saha samāsīnaṃ nārāyaṇaṃ dṛṣṭvā kṛṣṇārjunau namaścakratuḥ || 50 ||
[Analyze grammar]

sa tau bāhubhyāṃ pariṣvajya kimarthamāgatāvityuvāca || 51 ||
[Analyze grammar]

kṛṣṇaśca bhagavanvaidikasya tanayānmama dehītyuvāca || 52 ||
[Analyze grammar]

sa tu nārāyaṇastādṛgvayasi saṃsthitānbrāhmaṇaputrānkṛṣṇāya saṃdadau || 53 ||
[Analyze grammar]

śrīkṛṣṇo'pi tānvainateyaskaṃdhe samāropya harṣasamanvito'rjunasahitaḥ svayamapyāruhya divi devagaṇaiḥ saṃstūyamāno dvāravatīmāviveśa || 54 ||
[Analyze grammar]

tasmai brāhmaṇāya paṃcavarṣavayaḥsthānṣaṭputrāndadau so'pyatyaṃtarhaṣasamanvitaḥ kṛṣṇaṃ varddhayasvetyāśiṣaṃ prāyacchat || 55 ||
[Analyze grammar]

arjunastu saphalāṃ pratijñāmavāpya kṛṣṇaṃ namaskṛtya yudhiṣṭhirapālitāṃ svāṃ purīmājagāma || 56 ||
[Analyze grammar]

kṛṣṇasya ṣoḍaśasahasrabhāryāsvayutasāhasraputrā jajñire teṣāṃ putrapautrasaṃkhyāṃ vaktuṃ na śakyate || 57 ||
[Analyze grammar]

atrāpi ślokaḥ |
aṣṭauśatāni putrāṇāṃ sahasrāṇyayutaṃ tathā |
pradyumnaḥ prathamasteṣāṃ sarveṣāṃ rukmiṇīsutaḥ || 58 ||
[Analyze grammar]

asaṃkhyaistairyādavairiyaṃ pṛthivī saṃvṛtā'bhavat || 59 ||
[Analyze grammar]

punarapyavanībhāraśaṃkayā kṛṣṇastu tānṛṣiśāpavyājena saṃhartumaicchat || 60 ||
[Analyze grammar]

kadācitsarve kumārā narmadāyāṃ vihartumājagmuḥ || 61 ||
[Analyze grammar]

tatra tapaṃtaṃ kaṇvaṃ maharṣiṃ dṛṣṭvā jāṃbavatyāḥ |
putraṃ yoṣidveṣaṃ kṛtvā tasyodare kātvāyasaṃ musalaṃ baddhvā ṛṣeḥ |
samīpamāgatya sarve namaskṛtvā patnīrūpaṃ sāṃbaṃ kumāraṃ tasya purato nidhāya |
asyā garbhe strī vā puruṣo vā bhaviṣtīti brūhītyūcuḥ || 62 ||
[Analyze grammar]

sa tu manasā tadvijñāya tānamarṣamāṇaḥ sarvānanena musalena yūyaṃ sarve nihatā bhavatetyuvāca || 63 ||
[Analyze grammar]

sarve samudvignamanasaḥ kṛṣṇaṃ sametya maharṣiṇoktaṃ tatkarma nivedayāmāsuḥ || 64 ||
[Analyze grammar]

kṛṣṇo'pi tadāyasaṃ musalaṃ cūrṇībhūtaṃ hrade nipātayāmāsa || 65 ||
[Analyze grammar]

tadayaścūrṇībhūtabījasamudbhūtā vajrasannibhā mahākāśāḥ saṃbabhūvuḥ || 66 ||
[Analyze grammar]

tatra taṃ musalāvaśiṣṭaṃ kaniṣṭhāṃgulimātraṃ matsyo jagrāsa taṃ matsyaṃ niṣādo gṛhītvā tadudarasthaṃ muśalakhaṇḍamādāya bāṇāgre phalakamakarot || 67 ||
[Analyze grammar]

kadācitsarve yādavā rāmakṛṣṇapradyumnādayo maghavatā preṣitāṃ vāruṇīṃ pītvā mattā babhūvuḥ || 68 ||
[Analyze grammar]

parasparaṃ vīraṇaṃ nītvā bahūnyākrośavākyāni vadaṃto yuddhaṃ cakruḥ kṣayaṃ ca gatāḥ || 69 ||
[Analyze grammar]

kṛṣṇastu yuddhaśrāṃtaḥ kalpatarucchāyāyāṃ śayanaṃ cakāra sa niṣādo dhanurbāṇaṃ gṛhītvā kheṭakavṛttiṃ jagāma || 70 ||
[Analyze grammar]

evaṃ niḥśeṣaṃ tyaktajīvitā babhūvuste sarve svānsvāṃstridaśānprapedire || 71 ||
[Analyze grammar]

evaṃ muśalena saṃhṛtya sarvaṃ svayameko devo bahugulmasamākīrṇamahādrumachāyāyāṃ suptaścaturvidhavyūhagataṃ vāsudevātmakamātmānaṃ ciṃtayañjānūparipadaṃ nidhāyātmano mānuṣaṃvapustyaktumanuniṣasāda || 72 ||
[Analyze grammar]

etasminantare mṛgayājīviko hareḥ sa tadā kālaprabhāvena cakravajradhvajāṃkuśādicihnitamatiraktatamaṃ hareḥ pādakamalaṃ dṛṣṭvā vivyādha || 73 ||
[Analyze grammar]

tadanaṃtaraṃ śrīkṛṣṇaṃ jñātvā sumahābhayārtaḥ pravepamānaḥ kṛtāṃjalipuṭo mahadaparādhaḥ sakalopahriyatāmiti taṃ praṇanāma || 74 ||
[Analyze grammar]

śrīkṛṣṇastathābhūtaṃ dṛṣṭvā sudhāmayakarābhyāṃ tamutthāpya bhavatānāparāddhaṃ kṛtamiti vadanmahābhayapīḍitamāśvāsayannuvāca || 75 ||
[Analyze grammar]

tato yogigamyamapunarāvṛttiśāśvataṃ sarvopaniṣadamayaṃ vaiṣṇavaṃ lokaṃ pradadau || 76 ||
[Analyze grammar]

asau tasminneva muhūrte mānuṣaṃ rūpaṃ vihāya paṃcopaniṣanmayaṃ sakalaputradārasahito dīptimayaṃ vaiṣṇavaṃ lokaṃ divyaṃ vimānamāsthāya sahasrārkadyutisadṛśaṃ divyāpsarogaṇākīrṇaṃ hiraṇmayaṃ vāsudevetyekaṃ jagāma || 77 ||
[Analyze grammar]

tasminkāle dāruko rathamāruhya viṣṇoḥ samīpaṃ viveśa || 78 ||
[Analyze grammar]

kṛṣṇo'pi matsvarūpamarjunaṃ pūrvamānayasveti preṣayāmāsa || 79 ||
[Analyze grammar]

sa tu manojavasyaṃdanamāruhyārjunasamīpamājagāma || 80 ||
[Analyze grammar]

etasminnaṃtare devyarjunastadāruhya pariṇīya namaskṛtvā kiṃ karomīti puṭāṃjaliruvāca || 81 ||
[Analyze grammar]

kṛṣṇastu tamāha pārthāhaṃ svalokaṃ yāsyāmi tvaṃ tu dvāravatīṃ gatvā tatrasthā rukmiṇyādyaṣṭabhāryā ānīya mama śarīre preṣaya || 82 ||
[Analyze grammar]

sa dārukeṇa sahito nagarīmājagāma || 83 ||
[Analyze grammar]

etasminnaṃtare devā vimānasthā nabhasi saṃsthitāḥ svarlokaṃ yiyāntaṃ kṛṣṇaṃ dṛṣṭvā ṛṣibhiḥ sārddhaṃ stutvā puṣpavarṣāṇi vavṛṣuḥ || 84 ||
[Analyze grammar]

kṛṣṇo'pi mānuṣadehaṃsaṃnyasyasakalajagatsthitisaṃhārahetubhūtaṃ sakalakṣetrajñamaṃtaryāmiyogidhyeyamanāmayaṃ vāsudevātmakaṃ dehaṃ dhṛtvā vainateyamāruhya maharṣibhistūyamāno jagāma || 85 ||
[Analyze grammar]

arjuno vasudevograsenābhyāṃ rukmiṇyādimahiṣībhyastatsarvaṃ kathayāmāsa || 86 ||
[Analyze grammar]

tacchrutvā sarve paurajanāḥ striyaśca dvāravatīmutsṛjyāṃtaḥpurādbahirniṣkramya sarvāstāḥ kṛṣṇavallabhā vasudevograsenasahitāḥ śīghrameva hareḥ samīpaṃ jagmuḥ || 87 ||
[Analyze grammar]

te sarve vasudevograsenākrūrāḥ sarve yaduvṛddhā vapustyaktvā sanātanavāsudevaṃ samājagmuḥ || 88 ||
[Analyze grammar]

revatīca balabhadraśarīraṃ pariṣvajyāgniṃ praviśya tasmindehaṃ prāpya divyavimānārūḍhā bhartuḥ sthānaṃ saṃkarṣaṇalokaṃ divyamavāpa || 89 ||
[Analyze grammar]

tathaiva pradyumnena saha rukmaputrī tathāniruddhenoṣāpi sarvāśca yādavastriyaḥ svasvabhartuḥ śarīrāṇi saṃpūjyāgnipraveśaṃ cakruḥ || 90 ||
[Analyze grammar]

teṣāṃ sarveṣāmarjunaaurddhvadaihikaṃ kṛtavān || 91 ||
[Analyze grammar]

tasminkāle divyavājisamāyuktaṃ sugrīvākhyakaṃ sarvaratnopetaṃ divyaṃ syaṃdanamāruhya dārukopyājagāma || 92 ||
[Analyze grammar]

pārijātatarurdevasabhāsudharmātridaśeṃdralokamayātām || 93 ||
[Analyze grammar]

tasminsamaye dvāravatīpurī mahodadhau nimagnābhūt || 94 ||
[Analyze grammar]

tataḥ sarvāḥ ṣoḍaśasahasrabhāryyā arjunenasaheṃdraprasthaṃ gacchaṃtīrdasyavo jagṛhuḥ || 95 ||
[Analyze grammar]

pūrvaṃ devagaṃdharvayoṣito hyaṣṭāvakraṃ mahāmuniṃ dṛṣṭvā jahasustatastena śaptā veśyā bhaviṣyatha tatastābhi prasāditaḥ pūjitaśca tatprasādātsarvalokaiśca namaskṛtaṃ vāsudevaṃ bhartāramavāpyāpi tenaiva dasyuhastaṃ gatā abhavan || 96 ||
[Analyze grammar]

arjuno'pi dasyubhirnirjitaḥ śokasamāviṣṭo mama bhujabalaṃ savīryaṃ kṛṣṇenaiva saha sarvamaiśvaryaṃ niryātamiti matvā adya mama bhāgya kṣaya iti vadansāyaṃ saṃdhyāraviriva niḥśeṣavinaṣṭatejāḥ svāṃ purīṃ samājagāma || 97 ||
[Analyze grammar]

evaṃ hitārthāya sarvadevānāṃ samastabhūbhāravināśāya yaduvaṃśe'vatīrya sakalarākṣasavināśaṃ kṛtvā mahāṃtamapi corvībhāraṃ nāśayitvā naṃdavrajadvārakāmathurānivāsinaḥ sarvānsthāvarajaṃgamānkālabhavabaṃdhairmocayitvā paramaiśvarge śāśvate yogigamye hiraṇmaye ramye sātvike saṃsthāpya nityaṃ divyamahiṣyādisaṃsevyamāno vāsudeva uvāsa || 98 ||
[Analyze grammar]

atra ślokāḥ |
anye sarve'vatārāḥ syuḥ kṛṣṇasya caritaṃ mahat |
bhūbhārakavināśāya prādurbhūto ramāpatiḥ || 99 ||
[Analyze grammar]

etatkṛṣṇasya caritaṃ duṣṭānāṃ nāśahetave |
śrīkṛṣṇaḥ karuṇāsiṃdhurvaikuṃṭhe modate sadā || 100 ||
[Analyze grammar]

atyadbhutamidaṃ devi kṛṣṇasya caritaṃ śubham |
saṃgraheṇa mayaivoktaṃ tava sarvaphalapradam || 101 ||
[Analyze grammar]

vāsudevasya caritaṃ yaḥ paṭheddharisannidhau |
smaredvā śṛṇuyādbhaktyā sa yāti paramaṃ padam || 102 ||
[Analyze grammar]

mahāpātakayukto vā tathopapātakasaṃyutaḥ |
bālakṛṣṇasya caritaṃ śrutvā pāpaiḥ pramucyate || 103 ||
[Analyze grammar]

dvāravatyāṃ samāsīnaṃ rukmiṇīsahitaṃ harim |
smaranvai mahadaiśvaryamanenāpnotyasaṃśayaḥ || 104 ||
[Analyze grammar]

saṃgrāme saṃkaṭe durge śatrubhiḥ pariveṣṭite |
netāraṃ sarvadevānāṃ dhyātvā suvijayī bhavet || 105 ||
[Analyze grammar]

yaḥ smaredgopakanyābhiḥ krīḍaṃtaṃ govraje śubhe |
sarvakāmānavāpnoti saubhāgyaṃ caiva viṃdati || 106 ||
[Analyze grammar]

mahopasargarogādyairyukto yastu sanātanam |
jetāraṃ ca mahāraudrīṃ kṛtyāṃ kāśīpure sthitām || 107 ||
[Analyze grammar]

kimatra bahunoktena sarvakāleṣu cāpsu bhe |
kṛṣṇāya nama ityevaṃ maṃtramuccārayedbudhaḥ || 108 ||
[Analyze grammar]

kṛṣṇāya vāsudevāya haraye paramātmane |
praṇataḥ kleśanāśāya goviṃdāya namonamaḥ || 109 ||
[Analyze grammar]

imaṃ maṃtraṃ japandevi bhaktyā pratidinaṃ naraḥ |
sarvapāpavinirmukto viṣṇulokamavāpnuyāt || 110 ||
[Analyze grammar]

sarveṣāmeva devānāmīśvaro'sau janārdanaḥ |
rakṣaṇāya ca lokānāmavasthāṃtarameti vai || 111 ||
[Analyze grammar]

tripuraṃ haṃtukāmena mayā saṃpūjito hariḥ |
buddharūpadharaḥ śrīmānmohayāmāsa tadripūn || 112 ||
[Analyze grammar]

mohitāstena śāstreṇa sarvadharmavivarjitāḥ |
nārāyaṇāstreṇa mayā nihatā devaśatravaḥ || 113 ||
[Analyze grammar]

avatīrya kalāvaṃte brāhmaṇasya niveśane |
haniṣyati tathā raudrānmlecchānsarvāñjanārdanaḥ || 114 ||
[Analyze grammar]

taistairbhāvairmayāvasthāḥ sarvāḥ proktā jagatpateḥ |
kimanyacchrotukāmāsi tadbravīmi śubhānane || 115 ||
[Analyze grammar]

iti śrīpādme mahāpurāṇe paṃcapaṃcāśatsāhasryāṃ saṃhitāyāmuttarakhaṃḍe |
umāmaheśvarasaṃvāde śrīkṛṣṇacarite śrīkṛṣṇasvadhāmagamananirūpaṇaṃnāma dvipaṃcāśadadhikadviśatatamo'dhyāyaḥ || 252 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Padma Purana Chapter 252

Cover of edition (2016)

Sri Padma Purana (Sanskrit Text and Hindi Translation)
by Chaukhamba Surbharati Prakashan (2016)

Sanskrit Text and Hindi Translation with Sloka Index (Set of 7 Volumes)

Buy now!
Cover of edition (2007)

Padma Purana (In Six Volumes)
by Chowkhamba Sanskrit Series Office (2007)

Sanskrit Text Only

Buy now!
Cover of Bengali edition

Padma Purana in Bengali
by Navabharat Publishers, Kolkata (0)

Set of 7 Volumes

Buy now!
Cover of edition (2015)

Sri Padma Purana (Tamil)
by Azhwargal Aaivu Maiyam, Chennai (2015)

Translated by S. Jagatrakshgan

Buy now!
Cover of Gujarati edition

Padma Purana in Gujarati
by Shree Harihar Pustakalay, Surat (0)

[પદમ પુરણ:]

Buy now!
Cover of edition (2013)

Padma Mahapurana (Kannada)
by Vijeth Prakashan Gadag, Bangalore (2013)

[ಪದ್ಮ ಮಹಾಪುರಾಣಂ]

Buy now!
Like what you read? Consider supporting this website: