Padma Purana [sanskrit]

462,305 words | ISBN-13: 9789385005305

The Padma-purana Book 6 Chapter 253 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Padmapurana is a one of the largest of the eighteen Major Puranas containing roughly 50,000 metrical verses. Although popular for its inclusion of the Ramayana and large sections on pilgrimage guides this is also known for its dedication to both Shiva and Vishnu.

[English text for this chapter is available]

śrīpārvatyuvāca |
bhagavansarvamākhyātaṃ vaibhavāvasthitaṃ hareḥ |
etasminrāmakṛṣṇābhyāṃ caritramati vismitam || 1 ||
[Analyze grammar]

aho rāmasyacaritaṃ kṛṣṇasya ca mahātmanaḥ |
śṛṇvatyā mama deveśa kalpāṃtaraśatairapi || 2 ||
[Analyze grammar]

tṛptiṃ naiveti bhūteśa ceto harikathāmṛtam |
adhunā śrotumicchāmi viṣṇormāhātmyamuttamam |
tatpūjanavidhiṃ deva śrotumicchāmyahaṃ tathā || 3 ||
[Analyze grammar]

śrīrudra uvāca |
śṛṇu devi pravakṣyāmi hareśca sumahātmanaḥ |
sthāpanaṃ ca svayaṃ vyaktaṃ dvividhaṃ tatprakīrtitam || 4 ||
[Analyze grammar]

śilā mṛddārulohādyaiḥ kṛtvā pratikṛtiṃ hareḥ |
śrautasmārtāgamaproktakriyāsaṃsthāpanaṃ hi yat || 5 ||
[Analyze grammar]

tatsthāpanamiti proktaṃ svayaṃ vyaktaṃ hi me śṛṇu |
yasminsaṃnihito viṣṇuḥ svayameva nṛṇāṃ bhuvi || 6 ||
[Analyze grammar]

pāṣāṇadārvorātmeśaḥ svayaṃ vyaktaṃ hi tatsmṛtam |
svayaṃ vyaktaṃ sthāpitaṃ vā pūjayenmadhusūdanam || 7 ||
[Analyze grammar]

devatānāṃ marhaṣīṇāmarcanārthe sanātanaḥ |
svayameva jagannāthaḥ sānnidhyaṃ yāti keśavaḥ || 8 ||
[Analyze grammar]

yasya yadvigrahe bhogyaṃ tadevāvirabhūdbhuvi |
tadeva pūjayennityaṃ tasminneva rametsadā || 9 ||
[Analyze grammar]

śrīraṅgaśāyī deveśo vidhinārcyaḥ surottamaḥ |
sa evekṣvākunāthānāṃ tapasāvirabhūdbhuvi || 10 ||
[Analyze grammar]

mamāpi kāśyāṃ saṃpūjyo mādhavaḥ kaluṣāpahaḥ |
yatra yatra gṛhe ramye svayaṃ vyaktaḥ sanātanaḥ || 11 ||
[Analyze grammar]

tatratatra samāgamya rame'haṃ saṃvyavasthitaḥ |
nāṣṭāṃgayoge yajñeśastvarcāyāṃ viṃdate nṛṇām || 12 ||
[Analyze grammar]

cakṣuṣorviṣayaṃ prāpya dadāti varamīpsitam |
sarvāvasthāsu saulabhyamarcāyāṃ labhyate janaiḥ || 13 ||
[Analyze grammar]

ajñānāmapi sānnidhyaṃ sarvadā pṛthivītale |
jaṃbūdvīpe mahāpuṇye varṣe vai bhārate śubhe || 14 ||
[Analyze grammar]

arcāyāṃ saṃnidhau viṣṇurnetareṣu kadācana |
tattasmādbhārate varṣe munibhistridaśairapi || 15 ||
[Analyze grammar]

sevitaḥ satataṃ devi tapoyajñakriyādibhiḥ |
bhārate'sminmahāvarṣe nityaṃ saṃnihito hariḥ || 16 ||
[Analyze grammar]

aiṃdradyumne tathā kaurme siṃhādrau karavīrake |
kāśyāṃ prayāge saumye ca śālagrāmācale tathā || 17 ||
[Analyze grammar]

dvāravatyāṃ naimiṣe ca tathā badarikāśrame |
kṛtaśauce haretpāpaṃ pauṃḍarīke ca daṃḍake || 18 ||
[Analyze grammar]

māthure veṅkaṭādrau ca śvetādrau garuḍācale |
kāṃcyāmanaṃtaśayane śrīṃrage vāsavācale || 19 ||
[Analyze grammar]

nārāyaṇācale saumye vārāhe vāmanāśrame |
evamādyāḥ svayaṃ vyaktāḥ sarvakāmaphalapradāḥ || 20 ||
[Analyze grammar]

svayameva hi sānnidhyaṃ yasminyāti janārdanaḥ |
tasminneva svayaṃ vyaṃktaṃ vadaṃti munayaḥ śubhāḥ || 21 ||
[Analyze grammar]

mahābhāgavataśreṣṭho vidhinā sthāpya keśavam |
maṃtreṇa kuryātsāṃnidhyaṃ sthāpanaṃ tadviśiṣyate || 22 ||
[Analyze grammar]

tasminsaṃpūjayeddevaṃ grāmeṣu ca gṛheṣu ca |
śālagrāmaśilāyāṃ tu gṛhārcā sadbhiriṣyate || 23 ||
[Analyze grammar]

arcanaṃ maṃtrapaṭhanaṃ yāgayogo mahātmanaḥ |
nāmasaṃkīrtanaṃ sevā taccihnairaṃkanaṃ tathā || 24 ||
[Analyze grammar]

tadīyārādhanaṃ ca syānnavadhā bhidyate śubhe |
tattatkarmavidhānaṃ ca viprasya satataṃ smṛtam || 25 ||
[Analyze grammar]

mahābhāgavataḥ śreṣṭho brāhmaṇo vai gururnṛṇām |
sarveṣāmevalokānāmasau pūjyo yathā hariḥ || 26 ||
[Analyze grammar]

tāpādipaṃca saṃskāri navejyākarmakārakaḥ |
arthapaṃcakavidvipro mahābhāgavataḥ smṛtaḥ || 27 ||
[Analyze grammar]

tattatkarmavidhānejyā kṣattriyasya vidhīyate |
taccihnairaṃkane sevā tadīyānāṃ ca pūjanam || 28 ||
[Analyze grammar]

maṃtravarṇasya japanaṃ nāmasaṃkīrtanaṃ hareḥ |
vaṃdanaṃ ca viśāṃ proktaṃ ṣaṭkarmejyāvidhānataḥ || 29 ||
[Analyze grammar]

nāmasaṃkīrtanaṃ sevā pūjanaṃ vaṃdanaṃ tathā |
arcanaṃ ca tadīyānāṃ paṃcejyā śūdrajanmanaḥ || 30 ||
[Analyze grammar]

sādhāraṇena sarveṣāṃ mānasejyā nṛṇāṃ priye |
svādhikārānurūpaṃ ca kāryā cejyā jagatpateḥ || 31 ||
[Analyze grammar]

ananyadevatābhaktairananyaphalasādhakaiḥ |
vedavidbrahmatattvajñairvītarāgairmumukṣubhiḥ || 32 ||
[Analyze grammar]

gurubhaktisamāyuktaiḥ suprasannaiḥ susādhubhiḥ |
brāhmaṇairitaraiścāpi pūjanīyo hariḥ sadā || 33 ||
[Analyze grammar]

yathocitā ca varṇasya kāryā ijyā harernṛṇām |
varṇāśramānurūpaṃ ca karttavyaṃ vaiṣṇavaiḥ śubhaiḥ || 34 ||
[Analyze grammar]

śrutismṛtyuditaṃ samyaṅnityamatra samācaret |
śrutismṛtyuktakarmāṇi nātikrāmeta buddhimān || 35 ||
[Analyze grammar]

śrutismṛtyuktamācāraṃ yo na seveta vaiṣṇavaḥ |
sa ca pākhaṃḍamāpanno raurave narake vaset || 36 ||
[Analyze grammar]

tasmādvarṇānurūpāṃ vai kuryādijyāṃ jagatpateḥ |
tasmātsmṛtyuktamācāraṃ kuryādvai mānavaḥ sadā || 37 ||
[Analyze grammar]

sādhāraṇā hi sarveṣāṃ mānasejyā śubhe nṛṇām |
svādhikāraṃ nirīkṣyaiva karma kuryādataṃdritaḥ || 38 ||
[Analyze grammar]

śamodamastapaḥ śaucaṃ satyamāmiṣavarjanam |
asteyamevāhiṃsā ca sarveṣāṃ dharmasādhanam || 39 ||
[Analyze grammar]

tasmādvarṇānurūpeṇa pūjayenmadhusūdanam |
rātrāvaṃte samutthāya upaspṛśya yathāvidhi || 40 ||
[Analyze grammar]

namaskṛtya gurūnsvasya saṃsmaredacyutaṃ hṛdi |
sahasranāmabhirbhaktyā kīrtayedvāgyataḥ śuciḥ || 41 ||
[Analyze grammar]

bahirgrāmātsamusṛjya mūlamaṃtraṃ yathāvidhi |
śaucaṃ kṛtvā yathānyāyamācamya prayataḥ śuciḥ || 42 ||
[Analyze grammar]

daṃtadhāvanapūrvaṃ tu snānaṃ kuryādyathāvidhi |
ādāya tulasīmūlamṛdaṃ tatpatrasaṃyutām || 43 ||
[Analyze grammar]

mūlamaṃtreṇābhimaṃtrya gāyatryā ca śubhānane |
maṃtreṇaivānuliptāṃgaḥ snāyātkṛtvāghamarṣaṇam || 44 ||
[Analyze grammar]

haripādodbhavāṃ gaṃgāṃ tatrāvāhya sunirmale |
nimajjyāśu japetsūktamaghamarṣaṇamuttamam || 45 ||
[Analyze grammar]

ācamya mārjanaṃ kuryātpauruṣoktakramādatha |
paścādāśu nimajjyātha mūlamaṃtraṃ japedbudhaḥ || 46 ||
[Analyze grammar]

aṣṭāviṃśativāraṃ vā śatamaṣṭottaraṃ ca vā |
prārthayedabhimaṃtryātha jalamaṃtreṇa vaiṣṇavaḥ || 47 ||
[Analyze grammar]

ācamya tarpayeddevānnṛṣīṃścaiva pitṝṃstathā |
nipīḍya vastramācamya dhautavastreṇa veṣṭitaḥ || 48 ||
[Analyze grammar]

vimalāṃ mṛttikāṃ ramyāmādāya dvijasattamaḥ |
maṃtreṇaivābhimaṃtryātha lalāṭādiṣu vaiṣṇavaḥ || 49 ||
[Analyze grammar]

dhārayedūrddhvapuṃḍrāni yathāsaṃkhyamataṃdritaḥ |
upāsya vidhivatsaṃdhyāṃ sāvitrīṃ ca japedbudhaḥ || 50 ||
[Analyze grammar]

saṃyatātmā gṛhaṃ gatvā pādau prakṣālya vāgyataḥ |
ācamyaikāgramanasā pūjāmaṃḍapamāviśet || 51 ||
[Analyze grammar]

ramye śubhratare pīṭhe puṣpopacaya śobhite |
tasminniveśya devaṃ taṃ lakṣmīnārāyaṇaṃ prabhum || 52 ||
[Analyze grammar]

pūjayedvidhinā samyaggaṃdhapuṣpākṣatādibhiḥ |
sthāpane vā svayaṃ vyakte gṛhārcāyāṃ vidhānataḥ || 53 ||
[Analyze grammar]

śrautasmārtāgamoktānāmarcanaṃ vidhinā dvijaḥ |
kuryādbhaktyā yathārhaṃ ca viṣṇoḥ prayatamānasaḥ || 54 ||
[Analyze grammar]

yathopadiṣṭaṃ guruṇā tathā kurvīta vaiṣṇavaḥ |
śrautaṃ vaikhānasaṃ proktaṃ vāsiṣṭhaṃ smārtamucyate || 55 ||
[Analyze grammar]

paṃcarātravidhānaṃ ca divyāgamamitīritam |
kriyālopaṃ na karttavyaṃ viṣṇorārādhanaṃ param || 56 ||
[Analyze grammar]

āvāhanāsanārghyādyairgaṃdhapuṣpākṣatādibhiḥ |
dhūpairdīpaiśca naivedyaistāṃbūlādyairnamaskṛtaiḥ || 57 ||
[Analyze grammar]

kuryādārādhanaṃ viṣṇoryathāśaktyā mudānvitaḥ |
pratyṛcaṃ puruṣasūktena mūlamaṃtreṇa vaiṣṇavaḥ || 58 ||
[Analyze grammar]

maṃtradvayena kurvīta ṣoḍaśairupacārakaiḥ |
bhūyaḥ pratyupacāreṣu dadyātpuṣpāñjaliṃ tataḥ || 59 ||
[Analyze grammar]

āvāhayejjagannāthaṃ mudrayā caiva vaiṣṇavaḥ |
āsanaṃ tu yathā dadyātpuṣpakeṇa ca mudrayā || 60 ||
[Analyze grammar]

dīpārghyācamanaṃ snānaṃ pātrasthairvimalairjalaiḥ |
maṃgaladravyasaṃyuktaistulasīdalamiśritaiḥ || 61 ||
[Analyze grammar]

dadyātpratyupacāraṃ tu mūlamaṃtradvayena ca |
suvāsitena tailena kuryādabhyaṃjanaṃ tataḥ || 62 ||
[Analyze grammar]

kastūryācaṃdenenāpi kuryādudvarttanādikam |
sugaṃdhavāsitaistoyaiḥ snāpya maṃtrayutaiḥ śubhaiḥ || 63 ||
[Analyze grammar]

vastrairābharaṇairdivyairalaṃkṛtya yathāvidhi |
madhuparkaṃ tato dadyādgaṃdhaṃ dadyātsuvāsitam || 64 ||
[Analyze grammar]

surabhīṇi supuṣpāṇi bhaktyā samyaṅnivedayet |
dhūpaṃ daśāṃgamaṣṭāṃgaṃ dīpaṃ ca sumanoharam || 65 ||
[Analyze grammar]

naivedyaṃ vividhaṃ dadyātpāyasāpūpamiśritam |
karpūraṃ tu satāṃbūlaṃ bhaktyā caiva nivedayet || 66 ||
[Analyze grammar]

dīpairnīrājanaṃ kṛtvā puṣpamālāṃ samarcayet |
pariṇīya praṇamyātha stutvā stotrairanuttamaiḥ || 67 ||
[Analyze grammar]

garuḍāṅke śāyayitvā maṅgalārghyaṃ nivedayet |
saṃkīrtya nāmabhiḥ puṇyaiḥ paścāddhomaṃ samācaret || 68 ||
[Analyze grammar]

harernaivaidyaśeṣeṇa jahuyādvahnimaṃḍale |
pratyṛcaṃ pauruṣaṃ sūktaṃ śrīsūktaṃ maṃgalāhvayam || 69 ||
[Analyze grammar]

hotavyamājyasaṃmiśraṃ haviṣā vaidikānale |
proktena maṃtraratnena juhuyādbhaktisaṃyutam || 70 ||
[Analyze grammar]

aṣṭottaraśatavāramaṣṭāviṃśatimeva ca |
yajñarūpaṃ mahāviṣṇuṃ dhyāyanvai juhuyāddhaviḥ || 71 ||
[Analyze grammar]

śuddhajāṃbūnadanibhaṃ śaṃkhacakragadādharam |
samastavedavedāṃtasāṃgopāṃgayutaṃ prabhum || 72 ||
[Analyze grammar]

devyā śriyā samāsīnaṃ dhyātvā homaṃ samācaret |
ekaikāmāhutiṃ paścānnāmabhirjuhuyāddhaviḥ || 73 ||
[Analyze grammar]

nityānbhaktānsamudidaśya mahābhāgavatottamaḥ |
bhūlīlā vimalādyāśca śaktayaḥ prathamaṃ kramāt || 74 ||
[Analyze grammar]

anaṃtaṃ vihageṃdrādi devatāstadanaṃtaram |
vāsudevādayaḥ paścāttathā śaktyādi devatāḥ || 75 ||
[Analyze grammar]

mūrttayaḥ keśavādyāśca tathā saṃkarṣaṇādayaḥ |
matsyakūrmādayaścaiva tathā cakrādihetayaḥ || 76 ||
[Analyze grammar]

kumudādayaśca tridaśāstathā caṃdrādidevatāḥ |
iṃdrādilokapālāśca tathā dharmādidevatāḥ || 77 ||
[Analyze grammar]

hotavyāḥ kramaśastasminsaṃpūjyāśca viśeṣataḥ |
etadvaikuṃṭhahomaṃ tu mahābhāgavatottamaḥ || 78 ||
[Analyze grammar]

nityārcanavidhau nityaṃ kurvīta susamāhitaḥ |
gṛhārcane gṛhadvāri paṃcayajñavidhānataḥ || 79 ||
[Analyze grammar]

dattvā balividhānena paścādācamanaṃ caret |
upaviśyāsane śubhre kṛṣṇājinakuśottare || 80 ||
[Analyze grammar]

maṃtrayoge prakurvīta bhogārthaṃ sukhamātmanaḥ |
samyakpadmāsanāsīno bhūtaśuddhiṃ samācaret || 81 ||
[Analyze grammar]

prāṇāyāmatrayaṃ kuryānmantreṇa vijiteṃdriyaḥ |
udaṅmukhaṃ tataḥ kṛtvā hṛtpaṅkajamanuttamam || 82 ||
[Analyze grammar]

vikāsaṃ tasya kurvīta vijñānaraviṇā hṛdi |
tatkarṇikāyāṃ vahnyarkaśaśibiṃbānyanukramāt || 83 ||
[Analyze grammar]

trayaṃ trayīmaye tasmiṃściṃtayedvaiṣṇavottamaḥ |
nānāratnamayaṃ pīṭhaṃ teṣāmupari ciṃtayet || 84 ||
[Analyze grammar]

tasminhṛtpadmamūlāṃte bālārkasadṛśadyutim |
aṣṭaiśvaryadalaṃ padmaṃ maṃtrākṣaramayaṃ caret || 85 ||
[Analyze grammar]

tasmindevyā samāsīnaṃ koṭiśītāṃśusaṃnibham |
caturbhujaṃ suṃdarāṃgaṃ śaṃkhacakragadādharam || 86 ||
[Analyze grammar]

padmapatraviśālākṣaṃ sarvalakṣaṇalakṣitam |
śrīvatsakaustubhoraskaṃ pītavastradharaṃ prabhum || 87 ||
[Analyze grammar]

vicitrābharaṇairyuktaṃ divyamaṃḍanamaṃḍitam |
divyacaṃdanaliptāṃgaṃ divyapuṣpopaśobhitam || 88 ||
[Analyze grammar]

tulasīkomaladalavanamālāvibhūṣitam |
bālārkakoṭisadṛśaṃ kāṃtyā devyā śriyā saha || 89 ||
[Analyze grammar]

sarvalakṣaṇalakṣaṇyā samāśliṣṭatanuḥ śivam |
evaṃ dhyātvā japenmaṃtraṃ samāhitamanāḥ śuciḥ || 90 ||
[Analyze grammar]

sahasraṃ śatavāraṃ vā yathāśaktyā'thavāpi ca |
manasaivārcanaṃ kṛtvā viramettatra bhaktitaḥ || 91 ||
[Analyze grammar]

tadīyānarccayedbhaktyā tasminkāle samāgatān |
tarpayitvānnapānādyairanuvrajya visarjayet || 92 ||
[Analyze grammar]

arccayitvā pitṝndevāṃstarpayecca vidhānataḥ |
saṃpūjyātithibhṛtyāṃśca bhuṃjīyātāṃ ca dampatī || 93 ||
[Analyze grammar]

yakṣarākṣasa bhūtānāmarcanaṃ varjayetsadā |
yo mohātkurute vipraḥ sa cāṃḍālo bhaveddhruvam || 94 ||
[Analyze grammar]

yakṣāṇāṃ ca piśācānāṃ madyamāṃsabhujāṃ tathā |
divaukasāṃ tu bhajanaṃ surāpānasamaṃ smṛtam || 95 ||
[Analyze grammar]

brahmarākṣasavetālayakṣabhūtārcanaṃ nṛṇām |
kuṃbhīpākamahāghora narakaprāptisādhanam || 96 ||
[Analyze grammar]

koṭijanmakṛtaṃ puṇyaṃ yajñadānakriyādikam |
sadyaḥ sarvaṃ layaṃ yāti yakṣabhūtādipūjanāt || 97 ||
[Analyze grammar]

striyo vā puruṣo vāpi yakṣabhūtādikārccanāt |
kalpakoṭisahasrāṇi kalpakoṭiśatāni ca || 98 ||
[Analyze grammar]

krimirbhūtvātha viṣṭhāyāṃ pitṛbhiḥ saha majjati |
yakṣāṇāṃ ca piśācānāṃ tāmasānāṃ divaukasām || 99 ||
[Analyze grammar]

niveditānnaṃ yo'śnāti pūyaśoṇitabhugbhavet |
yakṣānbhūtagaṇāṃścānyānkrūrānvai brahmarākṣasān || 100 ||
[Analyze grammar]

uddiśya bhuṅkte yo vipraḥ sadyaścāṇḍāla eva saḥ |
yā nārī pūjayedyakṣānpiśācoragarākṣasān || 101 ||
[Analyze grammar]

sā yāti narakaṃ ghoraṃ kālasūtramadhomukhī |
pitṛbhiḥ saha kalpāṃtamuṣitvā tatra dāruṇe || 102 ||
[Analyze grammar]

lihanmūtrapurīṣaṃ vai kṛcchrātsūcimukhaistathā |
kṛmibhirbhakṣamāṇāṃgo yāvadābhūtasaṃplavam || 103 ||
[Analyze grammar]

paścādbhūmau daśāheṣu jāyate śatasaṃkhyayā |
tasmādyakṣādikānāṃ ca devānāmarccanaṃ tyajet || 104 ||
[Analyze grammar]

svataṃtrapūjanaṃ yatra vaidikānāmapi tyajet |
arccayitvā jagadvaṃdyaṃ devaṃ nārāyaṇaṃ harim || 105 ||
[Analyze grammar]

tadāvaraṇasaṃsthānaṃ devasya parito'rccayet |
harerbhuktāvaśeṣeṇa baliṃ tebhyo viniḥkṣipet || 106 ||
[Analyze grammar]

homaṃ caiva prakurvīta taccheṣeṇaiva vaiṣṇavaḥ |
harernivedituṃ samyagdevebhyo juhuyāddhaviḥ || 107 ||
[Analyze grammar]

pitṛbhyaścāpi taddadyātsarvamānaṃtyamāpnuyāt |
prāṇināṃ pīḍanaṃ yattadviduṣāṃ nirayāya vai || 108 ||
[Analyze grammar]

adattaṃ caiva yatkiṃcitparasvaṃ gṛhyate naraiḥ |
steyaṃ tadviddhi girije narakasyaiva kāraṇam || 109 ||
[Analyze grammar]

laśunaṃ madyapānādi mūlakaṃ gṛṃjanaṃ tathā |
tilapiṣṭaṃ śigru bilvaṃ tathā kośātakīṃ tathā || 110 ||
[Analyze grammar]

alābuṃ caiva vārtākaṃ bījāladyaṃ kavacāni ca |
evamanyānyabhakṣyāṇi śāstradṛṣṭāni vai naraḥ || 111 ||
[Analyze grammar]

khādannarakamāpnoti vicitramaśivaṃ tathā |
avaiṣṇavānāṃ yaccānnaṃ patitānāṃ tathaiva ca || 112 ||
[Analyze grammar]

anarpitaṃ tathā viṣṇoḥ śvamāṃsasadṛśaṃ bhavet |
yakṣarākṣasabhūtānnaṃ surā madyaṃ ca gṛñjanam || 113 ||
[Analyze grammar]

yo'śnāti nirayaṃ yāti pūyaśoṇitabhojanam |
etaiḥ saṃsthāpanasparśasahavāsādibhirnaraḥ || 114 ||
[Analyze grammar]

tepiyāntyeva nirayaṃ viṇmūtrakṛmibhojanam |
patitānāṃ ca saṃsargātpākhaṃḍānāṃ tathaiva ca || 115 ||
[Analyze grammar]

sarvayajñasyabhoktāraṃ purāṇaṃ puruṣottamam |
jñātvā sarvaṃ prakurvīta nityanaimittikāḥ kriyāḥ || 116 ||
[Analyze grammar]

yakṣarākṣasabhūtāśca kūṣmāṇḍagaṇa bhairavāḥ |
nārccanīyāḥ sadā devi svargalokamabhīpsubhiḥ || 117 ||
[Analyze grammar]

yakṣarākṣasabhūtānāmarccanaṃ varjayeddvijaḥ |
paiśācatvamavāpnoti kalpakoṭiśatatrayam || 118 ||
[Analyze grammar]

tasmādrākṣasabhūtānāmarcanaṃ pratiṣidhyate |
kalpakoṭisahasrāṇi kalpakoṭiśatāni ca || 119 ||
[Analyze grammar]

rauravaṃ narakaṃ yāti yakṣabhūtagaṇārcanāt |
śaṃkhacakrādibhiścihnairanyaiḥ priyatamairhareḥ || 120 ||
[Analyze grammar]

rahitaḥ sarvadharmebhyaḥ pracyuto narakaṃ vrajet |
agamyāgamanāddhiṃsā paradravyāpahāraṇāt || 121 ||
[Analyze grammar]

abhakṣyabhakṣaṇātsadyo narakaṃ samavāpnuyāt |
yastu pāṇigṛhītāṃ ca hitvā'nyāṃ yo striyaṃ vrajet || 122 ||
[Analyze grammar]

agamyāgamanaṃ taddhi sadyo narakakārakam |
patitānāṃ ca saṃsargātpākhaṃḍānāṃ tathaiva ca || 123 ||
[Analyze grammar]

vikarmasthānāṃ ca tathā yātyeva nirayaṃ naraḥ |
saṃsargiṇāṃ ca saṃsargaṃ tatsaṃsargamapi tyajet || 124 ||
[Analyze grammar]

vaiṣṇavaḥ kulamekaṃ tu varjayetpāpasaṃyutam |
ekāṃtī saṃtyajedgrāmaṃ mahāpātakamiśritam || 125 ||
[Analyze grammar]

tathaiva paramekāntī taddeśamapi varjayet |
svakarmmajñānabhaktyādi sādhanaṃ vaiṣṇavaṃ smṛtam || 126 ||
[Analyze grammar]

harerājñānurūpeṇa karmajñānādi yaścaret |
sa ekāṃtī bhavedvipro vāsudevaparāyaṇaḥ || 127 ||
[Analyze grammar]

akṛtyaṃ vaiṣṇavaḥ pāpabuddhyā samyakparityajet |
ekāṃtī saṃtyajecchāstraṃ dūṣaṇānmanasāpi ca || 128 ||
[Analyze grammar]

tathaiva paramaikāṃtī heyabuddhyā parityajet |
nityaṃ naimittikaṃ kāmyaṃ kṛtyaṃ tu trividhaṃ smṛtam || 129 ||
[Analyze grammar]

jñānaṃ tathaivaloke'sminmunibhiḥ saṃprakīrtitam |
kṛtyākṛtyavivekaṃ ca paralokasya ciṃtanam || 130 ||
[Analyze grammar]

tatprāptisādhanaṃ viṣṇoḥ svarūpajñānameva ca |
bhaktiyukto bhavedbhakto navadhā sā prakīrtitā || 131 ||
[Analyze grammar]

sudarśanorddhvapuṃḍrādi taccihnairaṃkanaṃ śubham |
sadguromaṃtrapaṭhanamarcanaṃ vidhinā hareḥ || 132 ||
[Analyze grammar]

smaraṇaṃ kīrtanaṃ viṣṇoḥ sevā ca paramātmanaḥ |
praṇāmastasya puratastadīyānāṃ ca pūjanam || 133 ||
[Analyze grammar]

prasādatīrthasevā ca bhaktirnavavidhā smṛtā |
yasmātprapadyate devaṃ śaraṇaṃ vaiṣṇavo harim || 134 ||
[Analyze grammar]

prapattiḥ sā tu vijñeyā trividhā saṃprakīrtitā |
tāmasī rājasī caiva sātvikī trividhā smṛtā || 135 ||
[Analyze grammar]

sāpi tridhākṛtā siddhiḥ sāmānyā sarvadehinām |
etaccatuṣṭayaṃ devi heyaṃ saṃtyajya vaiṣṇavaḥ || 136 ||
[Analyze grammar]

upāyabhūtaṃ brahmaivamavalaṃbeta vaiṣṇavam |
upāyabhāvātsaṃtyajya karmajñānādikaṃ naraḥ || 137 ||
[Analyze grammar]

kurvīta bhagavatprītyai mahābhāgavatottamaḥ |
trikālamarcayedviṣṇuṃ bhaktyā vai puruṣottamam || 138 ||
[Analyze grammar]

naimittike viśeṣeṇa pūjayedvidhinā śubhe |
pratyahaṃ kārtike māsi jātīpuṣpaiḥ samarcayet || 139 ||
[Analyze grammar]

dadyādakhaṃḍaṃ dīpaṃ ca niyatātmā dṛḍhavrataḥ |
brāhmaṇānbhojayitvāṃte harisāyujyamāpnuyāt || 140 ||
[Analyze grammar]

dhanuṣyuṣasi deveśaṃ māsamekaṃ niraṃtaram |
arcayedutpalairdevi karavīraiḥ sitāsitaiḥ || 141 ||
[Analyze grammar]

dhūpadīpaiśca naivedyairyathāśaktyā nivedayet |
samāptau bhojayedviprānmahābhāgavatottamān || 142 ||
[Analyze grammar]

aśvamedhasahasrasya phalamāpnotyasaṃśayam |
tapo māsyudite bhānau snātvā nadyāṃ viśeṣataḥ || 143 ||
[Analyze grammar]

arccayenmādhavaṃ puṣpairutpalaiśca śubhānane |
pāyasaṃ saghṛtaṃ divyaṃ bhaktyā tatra nivedayet || 144 ||
[Analyze grammar]

snātvā saṃpūjayedviṣṇuṃ māsamekaṃ niraṃtaram |
śarkarāṃbuyutaṃ nityamudyānaṃ vinivedayet || 145 ||
[Analyze grammar]

vaiṣṇavānpūjayedbhaktyā māsānte śubhadarśane |
madhumāsi tathā nityaṃ bakulaiścaṃpakairapi || 146 ||
[Analyze grammar]

pūjayejjagatāmīśaṃ guḍānnaṃ ca nivedayet |
māsāṃte vaiṣṇavānviprānbhojayetsusamāhitaḥ || 147 ||
[Analyze grammar]

sahasravārṣikīṃ pūjāṃ pratinityamavāpnuyāt |
mādhave pūjayeddevaṃ śatapatrairmahotpalaiḥ || 148 ||
[Analyze grammar]

pūjayitvā vidhānena dadhyannaṃ phalasaṃyutam |
guḍodakaṃ ca bhaktyā vai tasmindevi nivedayet || 149 ||
[Analyze grammar]

lakṣmyā yukto jagannāthaḥ prīto bhavati pārvati |
śukre tu śuklakamalaiḥ pāṭalaiḥ kumudotpalaiḥ || 150 ||
[Analyze grammar]

arcayitvā hṛṣīkeśamannaṃ cūtaphalairyutam |
nivedayitvā bhaktyā vai gavāṃkoṭiprado bhavet || 151 ||
[Analyze grammar]

vaiṣṇavānbhojayitvātha sarvamānaṃtyamāpnuyāt |
āṣāḍhe devadeveśaṃ lakṣmībhartāramacyutam || 152 ||
[Analyze grammar]

śrīpuṣpairarcayennityaṃ pāyasānnaṃ nivedayet |
māsānte bhojayedviprānmahābhāgavatottamān || 153 ||
[Analyze grammar]

ṣaṣṭivarṣasahasrasya pūjāṃ prāpnotyasaṃśayaḥ |
nabhomāsyarcayedviṣṇuṃ punnāgaiḥ ketakīdalaiḥ || 154 ||
[Analyze grammar]

arcayitvācyutaṃ bhaktyā na bhūyo janmabhāgbhavet |
dadyādapūpānbhaktyātha śarkarāghṛtamiśritān || 155 ||
[Analyze grammar]

brāhmaṇānbhojayettadvatsarvamānaṃtyamāpnuyāt |
nabhasye'pyarcayedīśaṃ kuṃdaiḥ kurabakairapi || 156 ||
[Analyze grammar]

kṣīrānnaṃ guḍasaṃmiśraṃ bhaktyā tatra nivedayet |
gavāṃkoṭipradānasya pratyahaṃ phalamāpnuyāt || 157 ||
[Analyze grammar]

nīlotpalairiṣe māsi pūjayenmadhusūdanam |
bhaktyā nivedayettasminkṣīramāpūpamiśritam || 158 ||
[Analyze grammar]

kalpakoṭisahasrāṇi kalpakoṭiśatāni ca |
vaiṣṇavaṃ lokamāpnoti muditaḥ svajanairvṛtaḥ || 159 ||
[Analyze grammar]

ūrje māsi tathā devi komalaistulasīdalaiḥ |
pūjayitvācyutaṃ bhaktyā tatsāyujyamavāpnuyāt || 160 ||
[Analyze grammar]

kṣīrājyaśarkaropetamannaṃ vai pāyasaṃ tathā |
apūpaṃ ca krameṇaiva bhaktyā samyaṅnivedayet || 161 ||
[Analyze grammar]

amāyāṃ maṃdavāre ca vaiṣṇavarkṣe tathaiva ca |
ravisaṃkrame vyatīpāte grahaṇaṃ caṃdra sūryayoḥ || 162 ||
[Analyze grammar]

viśeṣeṇārcayedviṣṇuṃ yathāśaktyā varānane |
gurorutkrāṃtadivase janmarkṣeṣu tathā hareḥ || 163 ||
[Analyze grammar]

iṣṭiṃ ca vaiṣṇavīṃ kuryācchaktyā vai dvijasattamaḥ |
dadyātpuṣpāṃjaliṃ tatra pratyarcaṃ vedasaṃmitam || 164 ||
[Analyze grammar]

pāraṇaṃ cāpi kurvīta caruṇā pāyasena vā |
vaiṣṇavānbhojayedviprāñchaktyā dadyācca dakṣiṇām || 165 ||
[Analyze grammar]

kulakoṭiṃ samudhṛtya vaiṣṇavaṃ padamāpnuyāt |
sarvavedairaśaktaścedyaṣṭuṃ bhāgavatottamam || 166 ||
[Analyze grammar]

vaiṣṇavairanuvākairvā saptarātraṃ niraṃtaram |
puṣpāṃjalisahasraṃ tu homaṃ ca pratyahaṃ caret || 167 ||
[Analyze grammar]

prītaye vā bhagavataḥ pratiślokaṃ yajedabudhaḥ |
athavā maṃtraratnaṃ hi saptarātraṃ niraṃtaram || 168 ||
[Analyze grammar]

aṣṭottarasahasraṃ tu juhuyāddhaviṣā yajet |
viśeṣeṇārcayedvidvānmahābhāgavatottamān || 169 ||
[Analyze grammar]

aṃte cāvabhṛthaṃ kuryādyathāvibhavasārataḥ |
vaiṣṇavairanuvākaiśca kuryādavabhṛthaṃ dvijaḥ || 170 ||
[Analyze grammar]

atra snātvā vidhānena yathāśaktyā dvijottamaḥ |
śubhe pātrāṃtare ramye pādau prakṣālya bhaktitaḥ || 171 ||
[Analyze grammar]

arcayedgaṃdhapuṣpādyairvastrairābharaṇādibhiḥ |
tāṃbūlena phalairvāpi yathāśaktyā samarcayet || 172 ||
[Analyze grammar]

bhojayitvānnapānādyaiḥ praṇamya ca punaḥpunaḥ |
āsīmāṃtamanuvrajya namaskṛtya visarjitam || 173 ||
[Analyze grammar]

punaḥ praṇamya bhaktyātha śanaistatra nivarttitaḥ |
gṛhaṃ praviśya deveśaṃ pūjayetprayatātmavān || 174 ||
[Analyze grammar]

evamabhyarcayedviṣṇuṃ yāvajjīvamataṃdritaḥ |
tadīyāṃśca viśeṣeṇa pūjayetsarvadā śubhe || 175 ||
[Analyze grammar]

ārādhanānāṃ sarveṣāṃ viṣṇorārādhanaṃ param |
tasmātparataraṃ devi tadīyānāṃ samarcanam || 176 ||
[Analyze grammar]

arcayitvāpi goviṃdaṃ tadīyānnārcayetpunaḥ |
na sa bhāgavato jñeyaḥ kevalaṃ dāṃbhikaḥ smṛtaḥ || 177 ||
[Analyze grammar]

pumāṃstasmātprayatnena vaiṣṇavānpūjayetsadā |
sarvaṃ tarati duḥkhaughaṃ mahābhāgavatārcanāt || 178 ||
[Analyze grammar]

evamuktaṃ mayā devi viṣṇorārādhanaṃ param |
nityanaimittikaṃ caiva tadīyānāṃ ca pūjanam || 179 ||
[Analyze grammar]

pauruṣaṃ tasya yāthātmyaṃ phalasādhanameva ca |
tasyāvasathadehaṃ ca karmādyapi catuṣṭayam |
tava proktaṃ mayā devi kimanyacchrotumicchasi || 180 ||
[Analyze grammar]

iti śrīpādme mahāpurāṇe paṃcapaṃcāśatsāhasryāṃ saṃhitāyāmuttarakhaṃḍe umāmaheśvarasaṃvāde viṣṇupūjāvidhānavaiṣṇavācārakathanaṃnāma tripaṃcāśadadhikadviśatatamo'dhyāyaḥ || 253 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Padma Purana Chapter 253

Cover of edition (2016)

Sri Padma Purana (Sanskrit Text and Hindi Translation)
by Chaukhamba Surbharati Prakashan (2016)

Sanskrit Text and Hindi Translation with Sloka Index (Set of 7 Volumes)

Buy now!
Cover of edition (2007)

Padma Purana (In Six Volumes)
by Chowkhamba Sanskrit Series Office (2007)

Sanskrit Text Only

Buy now!
Cover of Bengali edition

Padma Purana in Bengali
by Navabharat Publishers, Kolkata (0)

Set of 7 Volumes

Buy now!
Cover of edition (2015)

Sri Padma Purana (Tamil)
by Azhwargal Aaivu Maiyam, Chennai (2015)

Translated by S. Jagatrakshgan

Buy now!
Cover of Gujarati edition

Padma Purana in Gujarati
by Shree Harihar Pustakalay, Surat (0)

[પદમ પુરણ:]

Buy now!
Cover of edition (2013)

Padma Mahapurana (Kannada)
by Vijeth Prakashan Gadag, Bangalore (2013)

[ಪದ್ಮ ಮಹಾಪುರಾಣಂ]

Buy now!
Like what you read? Consider supporting this website: