Naishadha-charita [sanskrit]

by K.K. Handiqui | 1965 | 29,064 words

The Sanskrit edition of the Naishadha-charita referencing the English translation and grammatical analysis. The Naishadha-charita is one of the mahakavyas (great epic poems) and deals with the famous story Of Nala and Damayanti, as found in the Mahabharata.

athārabhya vṛthāprāyaṃ dharitrīdhāvanaśramam |
surāḥ sarasvadullolalīlā jagmuryathāgatam || 1 ||
[Analyze grammar]

bhaimīṃ patye bhuvastasmai ciraṃ citte dhṛtāmapi |
vidyāmiva vinītāya na viṣeduḥ pradāya te || 2 ||
[Analyze grammar]

kāntimanti vimānāni bhejire bhāsurāḥ surāḥ |
sphaṭikādrestaṭānīva pratibimbā vivasvataḥ || 3 ||
[Analyze grammar]

javājjātena vātena balākṛṣṭabalāhakaiḥ |
śVasanātsvasya śīghratvaṃ rathaireṣāmivākathi || 4 ||
[Analyze grammar]

kamāddavīyasāṃ teṣāṃ tadānīṃ samadṛśyata |
spaṣṭamaṣṭaguṇaiśvaryātparyavasyannivāṇimā || 5 ||
[Analyze grammar]

tatāna vidyutā teṣāṃ rathe pītapatākatām |
labdhaketuśikhollekhā lekhā jalamucaḥ kvacit || 6 ||
[Analyze grammar]

punaḥpunarmilantīṣu pathi pāthodapaṅktiṣu |
nākanātharathālambi babhūvābharaṇaṃ dhanuḥ || 7 ||
[Analyze grammar]

jale jaladajālānāṃ vajritajrānubimbanaiḥ |
jāne tatkālajaisteṣāṃ jātāśanisanāthatā || 8 ||
[Analyze grammar]

sphuṭaṃ sāvarṇivaṃśyānāṃ kulacchatraṃ mahībhujām |
cakre daṇḍabhṛtaścumbandaṇḍaścaṇḍaruciṃ kvacit || 9 ||
[Analyze grammar]

nalabhīmabhuvoḥ premṇi vismitāyā dadhau divaḥ |
pāśipāśaḥ śiraḥkampasrastabhūṣaśravaḥśriyam || 10 ||
[Analyze grammar]

pavanaskandhamāruhya nṛtyattarakaraḥ śikhī |
anena prāpi bhaimīti bhramaṃ cakre nabhaḥsadām || 11 ||
[Analyze grammar]

tatkarṇau bhāratī dūnau virahādbhīmajāgirām |
adhvani dhvanibhirvaiṇiranukalpairvyanodayat || 12 ||
[Analyze grammar]

athāyāntamavaikṣanta te janaughamasitviṣam |
teṣāṃ pratyudgamaprītyā miladvyomeva mūrtimat || 13 ||
[Analyze grammar]

adrākṣurājihānaṃ te smaramagresaraṃ surāḥ |
akṣāvinayaśikṣārthaṃ kalineva puraskṛtam || 14 ||
[Analyze grammar]

agamyārthaṃ tṛṇaprāṇāḥ pṛṣṭhasthīkṛtabhīhriyaḥ |
śambhalībhuktasarvasvā janā yatpāripārśvikāḥ || 15 ||
[Analyze grammar]

bibharti lokajidbhāvaṃ buddhasya spardhayeva yaḥ |
yasyeśatulayevātra kartṛtvamaśarīriṇaḥ || 16 ||
[Analyze grammar]

īśvarasya jagatkṛtsnaṃ sṛṣṭimākulayannimām |
asti yo'strīkṛtastrīkastasya vairaṃ smaranniva || 17 ||
[Analyze grammar]

cakre śakrādinetrāṇāṃ smaraḥ pītanalaśriyām |
api daivatavaidyābhyāmacikitsyamarocakam || 18 ||
[Analyze grammar]

yattatkṣipantamutkampamutthāyukamathāruṇam |
bubudhurvibudhāḥ krodhamākrośākrośaghoṣaṇam || 19 ||
[Analyze grammar]

yamupāsanta dantauṣṭhakṣatāsṛkśiṣyacakṣuṣaḥ |
bhrukuṭīphaṇinīnādanibhaniśvāsaphūtkṛtaḥ || 20 ||
[Analyze grammar]

durgaṃ kāmāśugenāpi durlaṅghyamavalambya yaḥ |
durvāsohṛdayaṃ lokānsendrānapi didhakṣati || 21 ||
[Analyze grammar]

vairāgyaṃ yaḥ karotyuccai rañjanaṃ janayannapi |
sūte sarvendriyācchādi prajvalannapi yastamaḥ || 22 ||
[Analyze grammar]

pañceṣuvijayāśaktau bhavasya krudhyato jayāt |
yenānyavigṛhītārijayakālanayaḥ śritaḥ || 23 ||
[Analyze grammar]

hastau vistārayannibhye bibhyadardhapathasthavāk |
sūcayankākumākūtairlobhastatra vyaloki taiḥ || 24 ||
[Analyze grammar]

dainyastainyamayā nityamatyāhārāmayāvinaḥ |
bhuñjānajanasākūtapaśyā yasyānujīvinaḥ || 25 ||
[Analyze grammar]

dhanidānāmbuvṛṣṭeryaḥ pātrapāṇāvavagrahaḥ |
svāndāsāniva hā niḥsvādvikrīṇīte'rthavatsu yaḥ || 26 ||
[Analyze grammar]

ekadvikaraṇe hetū mahāpātakapañcake |
na tṛṇe manyate kopakāmau yaḥ pañca kārayan || 27 ||
[Analyze grammar]

yaḥ sarvendriyasadmāpi jihvāṃ bahvavalambate |
tasyāmācāryakaṃ yāñjābaṭave pāṭave'rjitum || 28 ||
[Analyze grammar]

pathyāṃ tathyāmagṛhṇantamandhaṃ bandhuprabodhanām |
śūnyamāśliṣya nojjhantaṃ mohamaikṣanta hanta te || 29 ||
[Analyze grammar]

śvaḥśvaḥ prāṇaprayāṇe'pi na smaranti smaradviṣāḥ |
magnāḥ kuṭumbajambāle bāliśā yadupāsinaḥ || 30 ||
[Analyze grammar]

puṃsāmalabdhanirvāṇajñānadīpamayātmanām |
antarmlāpayati vyaktaṃ yaḥ kajjalavadujjvalam || 31 ||
[Analyze grammar]

brahmacārivanasthāyiyatayo gṛhiṇaṃ yathā |
trayo yamupajīvanti krodhalobhamanobhavāḥ || 32 ||
[Analyze grammar]

jāgratāmapi nidrā yaḥ paśyatāmapi yo'ndhatā |
śṛute satyapi jāḍyaṃ yaḥ prakāśe'pi ca yastamaḥ || 33 ||
[Analyze grammar]

kurusainyaṃ hareṇeva prāgalajjata nāṛjunaḥ |
hataṃ yena jayankāmastamoguṇajuṣā jagat || 34 ||
[Analyze grammar]

cihnitāḥ katiciddevaiḥ prācaḥ paricayādamī |
anye na kecanācūḍamenaḥ kañcukamecakāḥ || 35 ||
[Analyze grammar]

tatrodgūrṇa ivārṇodhau sainye'bhyarṇamupeyuṣi |
kasyāpyākarṇayāmāsuste varṇānkarṇakarkaśān || 36 ||
[Analyze grammar]

grāvonmajjanavadyajñaphaleti śrutisatyatā |
kā śraddhā tatra dhīvṛddhāḥ kāmādhvā yatkhilīkṛtaḥ || 37 ||
[Analyze grammar]

kenāpi bodhisattvena jātaṃ sattvena hetunā |
yadvedamarmabhedāya jagade jagadasthiram || 38 ||
[Analyze grammar]

agnihotraṃ trayītantraṃ tridaṇḍaṃ bhasmapuṇḍrakam |
prajñāpauruṣāniḥsvānāṃ jīvo jalpati jīvikā || 39 ||
[Analyze grammar]

śuddhirvaṃśadvayīśuddhau pitroḥ pitroryadekaśaḥ |
tadānantakulādoṣādadoṣā jātirasti kā || 40 ||
[Analyze grammar]

kāminīvargasaṃsargairna kaḥ saṃkrāntapātakaḥ |
nāśnāti snāti hā mohātkāmakṣāmavrataṃ jagat || 41 ||
[Analyze grammar]

īrṣyayā rakṣato nārīrdhikkulasthitidāmbhikān |
smarāndhatvāviśeṣe'pi tathā naramarakṣataḥ || 42 ||
[Analyze grammar]

paradāranivṛttiryā so'yaṃ svayamanādṛtaḥ |
ahalyākelilolena dambho dambholipāṇinā || 43 ||
[Analyze grammar]

gurutalpagatau pāpakalpanāṃ tyajata dvijāḥ |
yeṣāṃ vaḥ patyuratyuccairgurudāragrahe grahaḥ || 44 ||
[Analyze grammar]

pāpāttāpā mudaḥ puṇyātparāsoḥ syuriti śrutiḥ |
vaiparītyaṃ drutaṃ sākṣāttadākhyāta balābale || 45 ||
[Analyze grammar]

saṃdehe'pyanyadehāptervivarjyaṃ vṛjinaṃ yadi |
tyajata śrotriyāḥ sattraṃ hiṃsādūṣaṇasaṃśayāt || 46 ||
[Analyze grammar]

yastrivedīvidāṃ vandyaḥ sa vyāso'pi jajalpa vaḥ |
rāmāyā jātakāmāyāḥ praśastā hastadhāraṇā || 47 ||
[Analyze grammar]

sukṛte vaḥ kathaṃ śraddhā surate ca kathaṃ na sā |
tatkarma puruṣaḥ kuryādyenānte sukhamedhate || 48 ||
[Analyze grammar]

bālātkuruta pāpāni santu tānyakṛtāni vaḥ |
sarvānbalakṛtāndoṣānakṛtānmanurabravīt || 49 ||
[Analyze grammar]

svāgamārthe'pi mā sthāsmiṃstīrthikā vicikitsavaḥ |
taṃ tamācaratānandaṃ svacchandaṃ yaṃ yamicchatha || 50 ||
[Analyze grammar]

śrutismṛtyarthabodheṣu kvaikamatyaṃ mahādhiyām |
vyākhyā buddhibalāpekṣā sā nopekṣya sukhonmukhī || 51 ||
[Analyze grammar]

yasminnasmīti dhīrdehe taddāhe vaḥ kimenasā |
kvāpi tatkiṃ phalaṃ na syādātmeti parasākṣike || 52 ||
[Analyze grammar]

mṛtaḥ smarati janmāni mṛte karmaphalormayaḥ |
anyabhuktairmṛte tṛptirityalaṃ dhūrtavārtayā || 53 ||
[Analyze grammar]

janena janatāsmīti kāyaṃ nāyaṃ tvamityasau |
tyājyate grāhyate cānyadaho śrutyātidhūrtayā || 54 ||
[Analyze grammar]

ekaṃ saṃdigdhayostāvadbhāvi tatreṣṭajanmani |
hetumāhuḥ svamantrādīnasaṅgānanyathā viṭāḥ || 55 ||
[Analyze grammar]

ekasya viśvapāpena tāpe'nante nimajjataḥ |
kaḥ śrautasyātmano bhīro bhāraḥ syādduritena te || 56 ||
[Analyze grammar]

kiṃ te vṛntahṛtātpuṣpāttanmātre hi phalatyadaḥ |
nyasya tanmūrdhnyananyasya nyāsyamevāśmano yadi || 57 ||
[Analyze grammar]

tṛṇānīva ghṛṇāvādānvidhūnaya vadhūranu |
tavāpi tādṛśasyaiva kā ciraṃ janavañcanā || 58 ||
[Analyze grammar]

kurudhvaṃ kāmadevājñāṃ brahmādyairapyalaṅghitām |
vedo'pi devakīyājñā tatrājñāḥ kādhikārhaṇā || 59 ||
[Analyze grammar]

pralāpamapi vedasya bhāgaṃ manyadhva eva cet |
kenābhagyena duḥkhānna vidhīnapi tathecchatha || 60 ||
[Analyze grammar]

śrutiṃ śraddhattha vikṣiptāḥ prakṣiptāṃ brūtha ca svayam |
mīmāṃsāmāṃsalaprajñāstāṃ yūpadvipadāpinīm || 61 ||
[Analyze grammar]

ko hi vedāstyamuṣminvā loka ityāha yā śrutiḥ |
tatprāmāṇyādamuṃ lokaṃ lokaḥ pratyetu vā katham || 62 ||
[Analyze grammar]

dharmādharmau manurjalpannaśakyārjanavarjanau |
vyājānmaṇḍaladaṇḍārthī śṛadadhāyi mudhā budhaiḥ || 63 ||
[Analyze grammar]

vyāsasyaiva girā tasmiñśraddhetyaddhā stha tāntrikāḥ |
matsyasyāpyupadeśyānvaḥ ko matsyānapi bhāṣatām || 64 ||
[Analyze grammar]

paṇḍitaḥ pāṇḍavānāṃ sa vyāsaścāṭupaṭuḥ kaviḥ |
nininda teṣu nindatsu stuvatsu stutavānna kim || 65 ||
[Analyze grammar]

na bhrātuḥ kila devyāṃ sa vyāsaḥ kāmātsamāsajat |
dāsīratastadāsīdyanmātrā tatrāpyadeśi kim || 66 ||
[Analyze grammar]

devairdvijaiḥ kṛtā granthāḥ panthā yeṣāṃ tadādṛtau |
gāṃ nataiḥ kiṃ na tairvyaktaṃ tato'pyātmādharīkṛtaḥ || 67 ||
[Analyze grammar]

sādhukāmukatāmuktā śāntasvāntairmakhonmukhaiḥ |
sāraṅgalocanāsārāṃ divaṃ pretyāpi lipsubhiḥ || 68 ||
[Analyze grammar]

kaḥ śamaḥ kriyatāṃ prājñāḥ priyāprītau pariśramaḥ |
bhasmībhūtasya bhūtasya punarāgamanaṃ kutaḥ || 69 ||
[Analyze grammar]

ubhayī prakṛtiḥ kāme sajjediti munermanaḥ |
apavarge tṛtīyeti bhaṇataḥ pāṇinerapi || 70 ||
[Analyze grammar]

bibhratyupariyānāya janā janitamajjanāḥ |
vigrahāyāgrataḥ paścādgatvarorabhravibhramam || 71 ||
[Analyze grammar]

enasānena tiryaksyādityādiḥ kā bibhīṣikā |
rājilo'pi hi rājeva svaiḥ sukhī sukhahetubhiḥ || 72 ||
[Analyze grammar]

hatāśceddivi dīvyanti daityā daityāriṇā raṇe |
tatrāpi tena yudhyantāṃ hatā api tathaiva te || 73 ||
[Analyze grammar]

svaṃ ca brahma ca saṃsāre muktau tu brahma kevalam |
iti svocchittimuktyuktivaidagdhī vedavādinām || 74 ||
[Analyze grammar]

muktaye yaḥ śilātvāya śāstramūce sacetasām |
gotamaṃ tamavekṣyaiva yathā vittha tathaiva saḥ || 75 ||
[Analyze grammar]

dārā hariharādīnāṃ tanmagnamanaso bhṛśam |
kiṃ na muktāḥkutaḥ santi kārāgāre manobhuvaḥ || 76 ||
[Analyze grammar]

devaścedasti sarvajñaḥ karuṇābhāgavandhyavāk |
tatkiṃ vāgvyayamātrānnaḥ kṛtārthayati nāṛthinaḥ || 77 ||
[Analyze grammar]

bhavināṃ bhāvayanduḥkhaṃ svakarmajamapīśvaraḥ |
syādakāraṇavairī naḥ kāraṇādapare pare || 78 ||
[Analyze grammar]

tarkāpratiṣṭhayā sāmyādanyonyasya vyatighnatām |
nāprāmāṇyaṃ matānāṃ syātkeṣāṃ satpratipakṣavat || 79 ||
[Analyze grammar]

akrodhaṃ śikṣayantyanyaiḥ krodhanā ye tapodhanāḥ |
nirdhanāste dhanāyaiva dhātuvādopadeśinaḥ || 80 ||
[Analyze grammar]

kiṃ vittaṃ datta tuṣṭeyamadātari haripriyā |
dattvā sarvaṃ dhanaṃ mugdho bandhanaṃ labdhavānbaliḥ || 81 ||
[Analyze grammar]

dogdhā drogdhā ca sarvo'yaṃ dhaninaścetasā janaḥ |
visṛjya lobhasaṃkṣobhamekadvā yadyudāsate || 82 ||
[Analyze grammar]

dainyasyāyuṣyamastainyamabhakṣyaṃ kukṣivañcanā |
svācchandyamṛcchatānandakandalīkandamekakam || 83 ||
[Analyze grammar]

itthamākarṇya durvarṇaṃ śakraḥ sakrodhatāṃ dadhe |
avocaduccaiḥ kaskoyaṃ dharmamarmāṇi kṛntati || 84 ||
[Analyze grammar]

lokatrayīṃ trayīnetrāṃ vajravīryasphuratkare |
ka itthaṃ bhāṣate pākaśāsane mayi śāsati || 85 ||
[Analyze grammar]

varṇāsaṃkīrṇatāyāṃ vā jātyalopo'nyathāpi vā |
brahmahādeḥ parīkṣāsu bhaṅgamaṅga pramāṇaya || 86 ||
[Analyze grammar]

brāhmaṇyādiprasiddhāyā gantā yannekṣate jayam |
tadviśuddhimaśeṣasya varṇavaṃśasya śaṃsati || 87 ||
[Analyze grammar]

jalānalaparīkṣādau saṃvādo vedavedite |
galahastitanāstikyāṃ dhigdhiyaṃ kurute'nate || 88 ||
[Analyze grammar]

satyeva patiyogādau garbhāderadhruvodayāt |
ākṣiptaṃ nāstikāḥ karma na kiṃ marma bhinatti vaḥ || 89 ||
[Analyze grammar]

yācataḥ svagayāśrāddhaṃ pretasyāviśya kaṃcana |
nānādeśajanopajñāḥ pratyeṣi na kathāḥ katham || 90 ||
[Analyze grammar]

nītānāṃ yamadūtena nāmabhrānterupāgatau |
śraddhatse saṃvadantīṃ na paralokakathāṃ katham || 91 ||
[Analyze grammar]

jajvāla jvalanaḥ krodhādācakhyau cākṣipannamum |
kimāttha re kimātthedamasmadagre nirargalam || 92 ||
[Analyze grammar]

mahāparākiṇaḥ śrautadharmaikabalajīvinaḥ |
kṣaṇābhakṣaṇamūrcchāla smaranvismayase na kim || 93 ||
[Analyze grammar]

putreṣṭiśyenakārīrīmukhā dṛṣṭaphalā makhāḥ |
na vaḥ kiṃ dharmasaṃdehamandehajayabhānavaḥ || 94 ||
[Analyze grammar]

daṇḍatāṇḍavanaiḥ kurvansphuliṅgāliṅgitaṃ nabhaḥ |
nirmame'tha girāmūrmīrbhinnamarmeva dharmarāṭ || 95 ||
[Analyze grammar]

tiṣṭha bhostiṣṭha kaṇṭhoṣṭhaṃ kuṇṭhayāmi haṭhādayam |
apaṣṭhu paṭhataḥ pāṭhyamadhigoṣṭhi śaṭhasya te || 96 ||
[Analyze grammar]

vedaistadveṣibhistadvatsthiraṃ mataśataiḥ kṛtam |
paraṃ kaste paraṃ vācā lokaṃ lokāyata tyajet || 97 ||
[Analyze grammar]

samajñānālpabhūyiṣṭhapānthavaimatyametya yam |
loke prayāsi panthānaṃ paraloke na taṃ kutaḥ || 98 ||
[Analyze grammar]

svakanyāmanyasātkartuṃ viśvānumatidṛśvanaḥ |
loke paratra lokasya kasya na syādṛḍhaṃ manaḥ || 99 ||
[Analyze grammar]

kasminnapi mate satye hatāḥ sarvamatatyajaḥ |
taddṛṣṭyā vyarthatāmātramanarthastu na dharmajaḥ || 10 ||
[Analyze grammar]

kvāpi sarvairavaimatyātpātityādanyathā kvacit |
sthātavyaṃ śrauta eva syāddharme śeṣe'pi tatkṛteḥ || 101 ||
[Analyze grammar]

babhāṇa varuṇaḥ krodhādaruṇaḥ karuṇojjhitam |
kiṃ na pracaṇḍātpākhaṇḍapāśa pāśādbibheṣi naḥ || 102 ||
[Analyze grammar]

mānavāśakyanirmāṇā kūrmādyaṅkabilā śilā |
na śraddhāpayate mugdhāstīrthikādhvani vaḥ katham || 103 ||
[Analyze grammar]

śatakratūrujādyākhyāvikhyātirnāstikāḥ katham |
śrutivṛttāntasaṃvādairna vaścamadacīkarat || 104 ||
[Analyze grammar]

tattajjanakṛtāveśāngayāśrāddhādiyācinaḥ |
bhūtānanubhavanto'pi kathaṃ śraddhattha na śrutīḥ || 105 ||
[Analyze grammar]

nāmabhramādyamaṃ nītānatha svatanumāgatān |
saṃvādavādino jīvānvīkṣya mā tyajata śrutīḥ || 106 ||
[Analyze grammar]

saṃrambhairjambhajaitrādestabhyamānādbalādvalan |
mūrdhabaddhāñjalirdevānathaivaṃ kaścidūcivān || 107 ||
[Analyze grammar]

nāparādhī parādhīno jano'yaṃ nākanāyakāḥ |
kālasyāhaṃ kalerbandī taccāṭucaṭulānanaḥ || 108 ||
[Analyze grammar]

iti tasminvadatyeva devāḥ syandanamandiram |
kalimākalayāṃcakrurdvāparaṃ cāparaṃ puraḥ || 109 ||
[Analyze grammar]

saṃdadarśonnamadgrīvaḥ śrībahutvakṛtādbhutān |
tattatpāpaparītastānnākīyānnārakīva saḥ || 110 ||
[Analyze grammar]

gururīḍhāvalīḍhaḥ prāgabhūnnamitamastakaḥ |
sa triśaṅkurivākrāntatejaseva biḍaujasaḥ || 111 ||
[Analyze grammar]

vimukhāndraṣṭumapyenaṃ janaṃgama iva dvijān |
eṣa mattaḥ sahelaṃ tānupetya samabhāṣata || 112 ||
[Analyze grammar]

svasti vāstoṣpate tubhyaṃ śikhinnasti na khinnatā |
sakhe kāla sukhenāsi pāśahasta mudastava || 113 ||
[Analyze grammar]

svayaṃvaramahe bhaimīvaraṇāya tvarāmahe |
tadasmānanumanyadhvamadhvane tatra dhāvine || 114 ||
[Analyze grammar]

te'vajñāya tamasyoccairahaṃkāramakāraṇam |
ūcire'ticireṇainaṃ smitvā dṛṣṭamukhā mithaḥ || 115 ||
[Analyze grammar]

punarvakṣyasi mā maivaṃ kathamudvakṣyase tu saḥ |
sṛṣṭavānparameṣṭhī yaṃ naiṣṭhikabrahmacāriṇam || 116 ||
[Analyze grammar]

drohiṇaṃ druhiṇo vettu tvāmākarṇyāvakīrṇinam |
tvajjanairapi vā dhātuḥ seturlaṅghyastvayā na kim || 117 ||
[Analyze grammar]

ativṛttaḥ sa vṛttāntastrijagadyuvagarvanut |
āgacchatāmapādānaṃ sa svayaṃvara eva naḥ || 118 ||
[Analyze grammar]

nāgeṣu sānurāgeṣu paśyatsu diviṣatsu ca |
bhūmipālaṃ naraṃ bhaimī varaṃ sā'vavaradvaram || 119 ||
[Analyze grammar]

bhujageśānasadveśānvānarānitarānnarān |
amarānpāmarānbhaimī nalaṃ veda guṇojjvalam || 120 ||
[Analyze grammar]

iti śrutvā sa roṣāndhaḥ paramaścaramaṃ yugam |
jagannāśaniśārudramudrastānuktavānadaḥ || 121 ||
[Analyze grammar]

kayāpi krīḍatu brahmā divyāḥ strīrdīvyata svayam |
kalistu caratu brahma praitu vātipriyāya vaḥ || 122 ||
[Analyze grammar]

caryeva katameyaṃ vaḥ parasmai dharmadeśinām |
svayaṃ tatkurvatāṃ sarvaṃ śrotuṃ yadbibhitaḥ śrutī || 123 ||
[Analyze grammar]

tatra svayaṃvare'lambhi bhuvaḥ śrīrnaiṣādhena sā |
jagato hrīstu yuṣmābhirlābhastulyābha eva vaḥ || 124 ||
[Analyze grammar]

dūrānnaḥ prekṣya yauṣmākī yukteyaṃ vaktravakraṇā |
lajjayaivāsamarthānāṃ mukhamāsmākamīkṣitum || 125 ||
[Analyze grammar]

sthitaṃ bhavadbhiḥ paśyadbhiḥ kathaṃ bhostadasāṃpratam |
nirdagdhā durvidagdhā kiṃ sā dṛśā na jvalatkrudhā || 126 ||
[Analyze grammar]

mahāvaṃśānanādṛtya mahāntamabhilāṣukā |
svīcakāra kathaṃkāramaho sā taralaṃ nalam || 127 ||
[Analyze grammar]

bhavādṛśairdiśāmīśairmṛgyamāṇāṃ mṛgekṣaṇām |
svīkurvāṇaḥ kathaṃ soḍhaḥ kṛtarīḍhastṛṇaṃ nalaḥ || 128 ||
[Analyze grammar]

dāruṇaḥ kūṭamāśritya śikhī sākṣībhavannapi |
nāvahatkiṃ tadudvāhe kūṭasākṣikriyāmayam || 129 ||
[Analyze grammar]

aho mahaḥsahāyānāṃ saṃbhūtā bhavatāmapi |
kṣamaivāsmai kalaṅkāya devasyevāmṛtadyuteḥ || 130 ||
[Analyze grammar]

sā vavre yaṃ tamutsṛjya mahyamīrṣyājuṣāḥ stha kim |
brūtāgaḥ sadmanastasmācchadmanādyācchinadmi tān || 131 ||
[Analyze grammar]

yatadhvaṃ sahakartuṃ māṃ pāñcālī pāṇḍavairiva |
sāpi pañcabhirasmābhiḥ saṃvibhajyaiva bhujyatām || 132 ||
[Analyze grammar]

athāparivṛḍhā soḍhuṃ mūrkhatāṃ mukharasya tām |
cakre girā śarāghātaṃ bhāratī sāratīvrayā || 133 ||
[Analyze grammar]

kīrtiṃ bhaimīṃ varaṃ cāsmai dātumevāgamannamī |
na līḍhe dhīravaidagdhīṃ dhīragambhīragāhinī || 134 ||
[Analyze grammar]

vāggminīṃ jaḍajihvastāṃ prativaktumaśaktimān |
līlāvahelitāṃ kṛtvā devānevāvadatkaliḥ || 135 ||
[Analyze grammar]

prauñchi vāñchitamasmābhirapi tāṃ prati saṃprati |
tasminnale na leśo'pi kāruṇyasyāsti naḥ punaḥ || 136 ||
[Analyze grammar]

vṛtte karmaṇi kurmaḥ kiṃ tadā nābhūma tatra yat |
kālocitamidānīṃ yaḥ śṛṇutālocitaṃ punaḥ || 137 ||
[Analyze grammar]

pratijñeyaṃ nale vijñāḥ kalervijñāyatāṃ mama |
tena bhaimīṃ ca bhūmiṃ ca tyājayāmi jayāmi tam || 138 ||
[Analyze grammar]

naiṣadhena virodhaṃ me caṇḍatāmaṇḍitaijasaḥ |
jaganti hanta gāyantu raveḥ kairavavairavat || 139 ||
[Analyze grammar]

dvāparaḥ sādhukāreṇa tadvikāramadīdipat |
praṇīya śravaṇe pāṇimavocannamuce ripuḥ || 140 ||
[Analyze grammar]

vismeyamatirasmāsu sādhu vailakṣyamīkṣase |
yaddatte'lpamanalpāya taddatte hriyamātmanaḥ || 141 ||
[Analyze grammar]

phalasīmāṃ caturvargaṃ yacchatāṃśo'pi yacchati |
nalasyāsmadupaghnā sā bhaktirbhūtāvakeśinī || 142 ||
[Analyze grammar]

bhavyo na vyavasāyaste nale sādhumatau kale |
lokapālaviśālo'yaṃ niṣādhānāṃ sudhākaraḥ || 143 ||
[Analyze grammar]

na paśyāmaḥ kalestasminnavakāśaṃ kṣāmābhṛti |
nicitākhiladharme ca dvāparasyodayaṃ vayam || 144 ||
[Analyze grammar]

sā vinītaatamā bhaimī vyarthānarthagrahairaho |
kathaṃ bhavadvidhairbādhyā pramitirvibhramairiva || 145 ||
[Analyze grammar]

taṃ nāsatyayugaṃ tāṃ vā tretā spardhitumarhati |
ekaprakāśadharmāṇaṃ na kalidvāparau yuvām || 146 ||
[Analyze grammar]

kariṣye'vaśyamityuktiḥ kariṣyannapi duṣyasi |
dṛṣṭādṛṣṭā hi nāyattāḥ kāryīyā hetavastava || 147 ||
[Analyze grammar]

drohaṃ mohena yastasminnācaredacireṇa saḥ |
tatpāpasaṃbhavaṃ tāpamāpnuyādanayāttataḥ || 148 ||
[Analyze grammar]

yugaśeṣa tava dveṣastasminneṣa na sāṃpratam |
bhavitā na hitāyaitadvairaṃ te vairaseninā || 149 ||
[Analyze grammar]

tatra yāmītyasajjñānaṃ rājasaṃ sadihāsyatām |
iti tara gato mā gā rājasaṃsadi hāsyatām || 150 ||
[Analyze grammar]

gatvāntarā nalaṃ bhaimīṃ nākasmāttvaṃ pravekṣyasi |
ṣaṇṇāṃ cakramasaṃyuktaṃ paṭhyamānaṃ ḍakāravat || 151 ||
[Analyze grammar]

apare'pi diśāmīśā vācametāṃ śacīpateḥ |
anvamanyanta kiṃtvenāṃ nādatta yugayoryugam || 152 ||
[Analyze grammar]

kaliṃ prati kaliṃ devā devānpratyekaśaḥ kaliḥ |
sopahāsaṃ samairvarṇairitthaṃ vyararacanmithaḥ || 153 ||
[Analyze grammar]

tavā'gamanamevārhaṃ vairasenau tayā vṛte |
udvegena vimānena kimanenāpi dhāvatā || 154 ||
[Analyze grammar]

purā yāsi varītuṃ yāmagra eva tayā vṛte |
anyasminbhavato hāsyaṃ vṛttametattrapākaram || 155 ||
[Analyze grammar]

patyau tayā vṛte'nyasminyadarthaṃ gatavānasi |
bhavataḥ koparodhastādakṣamasya vṛthāruṣaḥ || 156 ||
[Analyze grammar]

yāsi smarañjayankāntyā yojanaughaṃ mahārvatā |
samūḍhastaṃ vṛte'nyasminkiṃ na hīste'tra pāmara || 157 ||
[Analyze grammar]

nalaṃ pratyanapetārti tārtīyīkaturīyayoḥ |
yugayoryugalaṃ buddhvā divi devā dhiyaṃ dadhuḥ || 158 ||
[Analyze grammar]

dvāparaikaparīvāraḥ kalirmatsaramūrcchitaḥ |
nalanigrāhiṇīṃ yātrāṃ jagrāha grahilaḥ kila || 159 ||
[Analyze grammar]

naleṣṭāpūrtasaṃpūrterdūraṃ durgānamuṃ prati |
niṣedhanniṣadhāngantuṃ vighnaḥ saṃjaghaṭe ghanaḥ || 160 ||
[Analyze grammar]

maṇḍalaṃ niṣādhendrasya candrasyevāmalaṃ kaliḥ |
prāpa mlāpayituṃ pāpaḥ svarbhānuriva saṃgrahāt || 161 ||
[Analyze grammar]

kiyatāpi ca kālena kālaḥ kalirupeyivān |
bhaimībharturahaṃmānī rājadhānīṃ mahībhujaḥ || 162 ||
[Analyze grammar]

vedānuddharatāṃ tatra mukhādākarṇayanpadam |
na prasārayituṃ kālaḥ kaliḥ padamapārayat || 163 ||
[Analyze grammar]

śrutipāṭhakavaktrebhyastatrākarṇayataḥ kramam |
kramaḥ saṃkucitastasya pure dūramavartata || 164 ||
[Analyze grammar]

tāvadgatirdhṛtāṭopā pādayostena saṃhitā |
na vedapāṭhikaṇṭhebhyo yāvadaaśrāvi saṃhitā || 165 ||
[Analyze grammar]

tasya homājyagandhena nāsā nāśamivāgamat |
tathātata dṛśau nāsau kratudhūmakadarthitaḥ || 166 ||
[Analyze grammar]

atithīnāṃ padāmbhobhirimaṃ pratyatipicchile |
aṅgaṇe gṛhiṇāṃ tatra khalenānena caskhale || 167 ||
[Analyze grammar]

puṭapākamasau prāpa kratuśuṣmamahoṣmabhiḥ |
tatpratyaṅgamivākarti pūrtormivyajanānilaiḥ || 168 ||
[Analyze grammar]

pitṝṇāṃ tarpaṇe varṇaiḥ kīrṇādveśmani veśmani |
kālādiva tilātkālāddūramatrasadatra saḥ || 169 ||
[Analyze grammar]

snātṝṇāṃ tilakairmene svamantardīrṇameva saḥ |
kṛpāṇībhūya hṛdayaṃ praviṣṭairiva tatra taiḥ || 170 ||
[Analyze grammar]

pumāṃsaṃ mumude tatra vidanmithyāvadāvadam |
striyaṃ prati tathā vīkṣya tamatha mlānavānayam || 171 ||
[Analyze grammar]

yajñayūpaghanāṃ jajñau sa puraṃ śaṅkusaṃkulām |
janairdharmadhanaiḥ kīrṇāṃ vyālakroḍīkṛtāṃ ca tām || 172 ||
[Analyze grammar]

sa pārśvamaśakadgantuṃ na varākaḥ parākiṇām |
māsopavāsināṃ chāyālaṅghane ghanamaskhalat || 173 ||
[Analyze grammar]

āvāhitāṃ dvijaistatra gāyatrīmarkamaṇḍalāt |
sa saṃnidadhatīṃ paśyandṛṣṭanaṣṭo'bhavadbhiyā || 174 ||
[Analyze grammar]

sa gṛhe gṛhibhiḥ pūrṇe vane vaikhānasairghane |
yatyādhāre'marāgāre kvāpi na sthānamānaśe || 175 ||
[Analyze grammar]

kvāpi nāpaśyadanviṣyanhiṃsāmātmapriyāmasau |
svamittraṃ tatra na prāpnodapi mūrkhamukhe kalim || 176 ||
[Analyze grammar]

hiṃsāgavīṃ makhe vīkṣya riraṃsurdhāvati sma saḥ |
sā tu saumyavṛṣāsaktā kharaṃ dūrānnirāsa tam || 177 ||
[Analyze grammar]

maunena vrataniṣṭhānāṃ svākrośaṃ manyate sma saḥ |
vandyavandārubhirjajñau sva śiraśca padāhatam || 178 ||
[Analyze grammar]

ṛṣīṇāṃ sa bṛsīḥ pāṇau paśyannācāmatāmapaḥ |
mene ghanairamī hantuṃ śaptuṃ māmadbhirudyatāḥ || 179 ||
[Analyze grammar]

mauñjīdhṛto dhṛtāṣāḍhānāśaśaṅke sa varṇinaḥ |
rajjvāmī banddhumāyānti hantuṃ daṇḍena māṃ tataḥ || 180 ||
[Analyze grammar]

dṛṣṭvā puraḥ puroḍāśamāsīduttrāsadurmanāḥ |
manvānaḥ phaṇinīstatra sa mumocāsru ca srucaḥ || 181 ||
[Analyze grammar]

mumude madirādānaṃ vidanneṣa dvijanmanaḥ |
dṛṣṭvā sautrāmaṇīmiṣṭiṃ taṃ kurvantamadūyata || 182 ||
[Analyze grammar]

apaśyadyāvato vedavidāṃ brahmāñjalīnasau |
udaḍīyanta tāvantastasyāsrāñjalayo hṛdaḥ || 183 ||
[Analyze grammar]

snātakaṃ ghātakaṃ jajñe jajñau dāntaṃ kṛtāntavat |
vācaṃyamasya dṛṣṭyeva yamasyeva bibhāya saḥ || 184 ||
[Analyze grammar]

sa pākhaṇḍajanānveṣī prāpnuvanvedapaṇḍitān |
jalārthīvānalaṃ prāpya pāpastāpādapāsarat || 185 ||
[Analyze grammar]

tatra brahmahaṇaṃ paśyannatisaṃtoṣāmānaśe |
nirvarṇya sarvamedhasya yajvānaṃ jvarati sma saḥ || 186 ||
[Analyze grammar]

yatihastasthitaistasya rāmbhairārambhi tarjanā |
durjanasyājani kliṣṭirgṛhiṇāṃ vedayaṣṭibhiḥ || 187 ||
[Analyze grammar]

maṇḍalatyāgamevaicchadvīkṣya sthaṇḍilaśāyinaḥ |
pavitrālokanādeṣa pavitrāsamavindata || 188 ||
[Analyze grammar]

apaśyañjinamanviṣyannajinaṃ brahmacāriṇā |
kṣapaṇārthī sadīkṣasya sa cākṣapaṇamaikṣata || 189 ||
[Analyze grammar]

japatāmakṣamālāsu bījākarṣaṇadarśanāt |
sa jīvākṛṣṭikaṣṭāni viparītadṛganvabhūt || 190 ||
[Analyze grammar]

trisaṃdhyaṃ tatra viprāṇāṃ sa paśyannaghamarṣaṇam |
varamaicchaddṛśoreva nijayorapakarṣaṇam || 191 ||
[Analyze grammar]

adrākṣīttatra kiṃcinna kaliḥ paricitaṃ kvacit |
bhaimīnalavyalīkāṇupraśnakāmaḥ paribhraman || 192 ||
[Analyze grammar]

tapaḥ svādhyāyayajñānāmakāṇḍadviṣṭatāpasaḥ |
svavidviṣāṃ śriyaṃ tasminpaśyannupatatāpa saḥ || 193 ||
[Analyze grammar]

kamraṃ tatropanamrāyā viśvasyā vīkṣya tuṣṭavān |
sa mamlau taṃ vibhāvyātha vāmadevyābhyupāsakam || 194 ||
[Analyze grammar]

vairiṇī śucitā tasmai na praveśaṃ dadau bhuvi |
na vedadhvanirālambamambare vitatāra vā || 195 ||
[Analyze grammar]

darśasya darśanātkaṣṭamagniṣṭomasya cānaśe |
jughūrṇe paurṇamāsekṣī somaṃ so'manatāntakam || 196 ||
[Analyze grammar]

tenādṛśyanta vīraghnā na tu vīrahaṇo janāḥ |
nāpaśyatso'bhinirmuktāñjīvanmuktānavaikṣata || 197 ||
[Analyze grammar]

sa tutoṣāśnato viprāndṛṣṭvā spṛṣṭaparasparān |
homaśeṣībhavatsomabhujastānvīkṣya dūnavān || 198 ||
[Analyze grammar]

śrutvā janaṃ rajojuṣṭaṃ tuṣṭiṃ prāpnojjhaṭityasau |
taṃ paśyanpāvanasnānāvasthaṃ duḥsthastato'bhavat || 199 ||
[Analyze grammar]

adhāvatkvāpi gāṃ vīkṣya hanyamānāmayaṃ mudā |
atithibhyastathā buddhvā mando mandaṃ nyavartata || 20 ||
[Analyze grammar]

hṛṣṭavānsa dvijaṃ dṛṣṭvā nityanaimittikatyajam |
yajamānaṃ nirūpyainaṃ dūraṃ dīnamukho'dravat || 201 ||
[Analyze grammar]

ānananda nirīkṣyāyaṃ pure tarātmaghātinam |
sarvasvārasya yajvānamenaṃ dṛṣṭvātha vivyathe || 202 ||
[Analyze grammar]

kratau mahāvrate paśyanbrahmacārītvarīratam |
jajñe yajñakriyāmajñaḥ sa bhaṇḍākāṇḍatāṇḍavam || 203 ||
[Analyze grammar]

yajvabhāryāśvamedhāśvaliṅgāliṅgivarāṅgatām |
dṛṣṭvācaṣṭa sa kartāraṃ śṛuterbhaṇḍamapaṇḍitaḥ || 204 ||
[Analyze grammar]

atha bhīmajayā juṣṭaṃ vyalokata kalirnalam |
duṣṭadṛgbhirdurālokaṃ prabhayeva prabhāprabhum || 205 ||
[Analyze grammar]

tayoḥ sauhārdasāndratvaṃ paśyañśalyamivānaśe |
marmacchedamivānarccha sa tannarmormibhirmithaḥ || 206 ||
[Analyze grammar]

amarṣādātmano doṣāttayostejasvitāguṇāt |
spraṣṭuṃ dṛśāpyanīśastau tasmādapyacalatkaliḥ || 207 ||
[Analyze grammar]

agacchadāśrayānveṣī naladveṣī sa niḥśvasan |
abhirāmaṃ gṛhārāmaṃ tasya rāmasamaśriyaḥ || 208 ||
[Analyze grammar]

rakṣilakṣavṛtatvena bādhanaṃ na tapodhanaiḥ |
mene mānī manāktatra svānukūlaṃ kaliḥ kila || 209 ||
[Analyze grammar]

dalapuṣpaphalairdevadvijapūjābhisaṃdhinā |
sa nalenārjitānprāpa tatra nākramituṃ drumān || 210 ||
[Analyze grammar]

atha sarvodbhidāsattipūraṇāya sa ropitam |
bibhītakaṃ dadarśaikaṃ kuṭaṃ dharme'pyakarmaṭham || 211 ||
[Analyze grammar]

sa taṃ naiṣadhasaudhasya nikaṭaṃ niṣkuṭadhvajam |
bahu mene nijaṃ tasminkalirālambanaṃ vane || 212 ||
[Analyze grammar]

niṣpadasya kalestatra sthānadānādbibhītakam |
kalidrumaḥ paraṃ nāsīdāsītkalpadrumo'pi saḥ || 213 ||
[Analyze grammar]

dadau padena dharmasya sthātumekena yatkaliḥ |
ekaḥ so'pi tadā tasya padaṃ manye'milattataḥ || 214 ||
[Analyze grammar]

udbhidviracitāvāsaḥ kapotādiva tatra saḥ |
rājñaḥ sāgrerdvijādasmātsaṃtāpaṃ prāpa dīkṣitāt || 215 ||
[Analyze grammar]

bibhītakamadhiṣṭhāya tathābhūtena tiṣṭhatā |
tena bhīmabhuvo'bhīkaḥ sa rājarṣiradharṣi na || 216 ||
[Analyze grammar]

tamālambanamāsādya vaidarbhīniṣādheśayoḥ |
kaluṣaṃ kaliranviṣyannavātsīdvatsarānbahūn || 217 ||
[Analyze grammar]

yathāsītkānane tatra vinidrakalikā latā |
tathā nalacchalāsaktivinidrakalikālatā || 218 ||
[Analyze grammar]

doṣaṃ nalasya jijñāsurbabhrāma dvāparaḥ kṣitau |
adoṣaḥ ko'pi lokasya mukhe'stīti durāśayā || 219 ||
[Analyze grammar]

amuṣminnārāme satatanipataddohadatayā prasūnairunnidrairaniśamamṛtāṃśupratibhaṭe |
asau baddhālambaḥ kalirajani kādambavihagacchadacchāyābhyaṅgocitarucitayā lāñchanamṛgaḥ || 220 ||
[Analyze grammar]

sphāre tādṛśi vairaseninagare puṇyaiḥ prajānāṃ ghanaṃ vighnaṃ labdhavaaścirādupanatistasminkilābhūtkaleḥ |
etasminpunarantare'ntaramitānandaḥ sa bhaimīnalāvārāddhuṃ vyadhita smaraḥ śrutiśikhāvandārucūḍaṃ dhanuḥ || 221 ||
[Analyze grammar]

śrīharṣaṃ kavirājarājimukuṭālaṃkārahīraḥ sutaṃ śrīhīraḥ suṣuve jitendriyacayaṃ māmalladevī ca yam |
yātaḥ saptadaśaḥ svasuḥ susadṛśi chindapraśastermahākāvye tadbhuvi naiṣadhīyacarite sargo nisargojjvalaḥ || 222 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Naishadha-charita [Sanskrit] Chapter 17

Cover of edition (1965)

Naisadhacarita of Sriharsa (An old and Rare Book)
by K.K. Handiqui (1965)

Sanskrit Text With English Translation; Includes notes, vocabulary; appendices and commentary extracts.

Buy now!
Cover of edition (1989)

Philosophical Reflections in the Naisadhacarita
by Harekrishna Meher (1989)

English (Hardcover)

Buy now!
Cover of edition (2016)

The Naisadhiyacarita and Literary Community in South Asia
by Deven M. Patel (2016)

English (Hardcover)

Buy now!
Cover of edition (2013)

Naishadhiya Charitam of Mahakavi Shri Harsha
by Dr. Devarshi Sanadhya Shastri (2013)

Sanskrit Text with Hindi Translation; Set of 2 Volumes ; Krishnadas Sanskrit Series 52; Includes Jivatu Commentary of Mallinath and Candrika Hindi Commentary

Buy now!
Cover of edition (2015)

Nala and Damayanti
by B.N. Goswamy (2015)

A Great Series of Paintings of An Old Indian Romance; Foreword by Karan Sing.

Buy now!
Like what you read? Consider supporting this website: