Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

śaṃtanuruvāca |
āpavo nāma ko nveṣa vasūnāṃ kiṃ ca duṣkṛtam |
yasyābhiśāpātte sarve mānuṣīṃ tanumāgatāḥ || 1 ||
[Analyze grammar]

anena ca kumāreṇa gaṅgādattena kiṃ kṛtam |
yasya caiva kṛtenāyaṃ mānuṣeṣu nivatsyati || 2 ||
[Analyze grammar]

īśānāḥ sarvalokasya vasavaste ca vai katham |
mānuṣeṣūdapadyanta tanmamācakṣva jāhnavi || 3 ||
[Analyze grammar]

vaiśaṃpāyana uvāca |
saivamuktā tato gaṅgā rājānamidamabravīt |
bhartāraṃ jāhnavī devī śaṃtanuṃ puruṣarṣabham || 4 ||
[Analyze grammar]

yaṃ lebhe varuṇaḥ putraṃ purā bharatasattama |
vasiṣṭho nāma sa muniḥ khyāta āpava ityuta || 5 ||
[Analyze grammar]

tasyāśramapadaṃ puṇyaṃ mṛgapakṣigaṇānvitam |
meroḥ pārśve nagendrasya sarvartukusumāvṛtam || 6 ||
[Analyze grammar]

sa vāruṇistapastepe tasminbharatasattama |
vane puṇyakṛtāṃ śreṣṭhaḥ svādumūlaphalodake || 7 ||
[Analyze grammar]

dakṣasya duhitā yā tu surabhītyatigarvitā |
gāṃ prajātā tu sā devī kaśyapādbharatarṣabha || 8 ||
[Analyze grammar]

anugrahārthaṃ jagataḥ sarvakāmadughāṃ varām |
tāṃ lebhe gāṃ tu dharmātmā homadhenuṃ sa vāruṇiḥ || 9 ||
[Analyze grammar]

sā tasmiṃstāpasāraṇye vasantī munisevite |
cacāra ramye dharmye ca gaurapetabhayā tadā || 10 ||
[Analyze grammar]

atha tadvanamājagmuḥ kadācidbharatarṣabha |
pṛthvādyā vasavaḥ sarve devadevarṣisevitam || 11 ||
[Analyze grammar]

te sadārā vanaṃ tacca vyacaranta samantataḥ |
remire ramaṇīyeṣu parvateṣu vaneṣu ca || 12 ||
[Analyze grammar]

tatraikasya tu bhāryā vai vasorvāsavavikrama |
sā carantī vane tasmingāṃ dadarśa sumadhyamā |
yā sā vasiṣṭhasya muneḥ sarvakāmadhuguttamā || 13 ||
[Analyze grammar]

sā vismayasamāviṣṭā śīladraviṇasaṃpadā |
dive vai darśayāmāsa tāṃ gāṃ govṛṣabhekṣaṇa || 14 ||
[Analyze grammar]

svāpīnāṃ ca sudogdhrīṃ ca suvāladhimukhāṃ śubhām |
upapannāṃ guṇaiḥ sarvaiḥ śīlenānuttamena ca || 15 ||
[Analyze grammar]

evaṃguṇasamāyuktāṃ vasave vasunandinī |
darśayāmāsa rājendra purā pauravanandana || 16 ||
[Analyze grammar]

dyaustadā tāṃ tu dṛṣṭvaiva gāṃ gajendrendravikrama |
uvāca rājaṃstāṃ devīṃ tasyā rūpaguṇānvadan || 17 ||
[Analyze grammar]

eṣā gauruttamā devi vāruṇerasitekṣaṇe |
ṛṣestasya varārohe yasyedaṃ vanamuttamam || 18 ||
[Analyze grammar]

asyāḥ kṣīraṃ pibenmartyaḥ svādu yo vai sumadhyame |
daśa varṣasahasrāṇi sa jīvetsthirayauvanaḥ || 19 ||
[Analyze grammar]

etacchrutvā tu sā devī nṛpottama sumadhyamā |
tamuvācānavadyāṅgī bhartāraṃ dīptatejasam || 20 ||
[Analyze grammar]

asti me mānuṣe loke naradevātmajā sakhī |
nāmnā jinavatī nāma rūpayauvanaśālinī || 21 ||
[Analyze grammar]

uśīnarasya rājarṣeḥ satyasaṃdhasya dhīmataḥ |
duhitā prathitā loke mānuṣe rūpasaṃpadā || 22 ||
[Analyze grammar]

tasyā hetormahābhāga savatsāṃ gāṃ mamepsitām |
ānayasvāmaraśreṣṭha tvaritaṃ puṇyavardhana || 23 ||
[Analyze grammar]

yāvadasyāḥ payaḥ pītvā sā sakhī mama mānada |
mānuṣeṣu bhavatvekā jarārogavivarjitā || 24 ||
[Analyze grammar]

etanmama mahābhāga kartumarhasyanindita |
priyaṃ priyataraṃ hyasmānnāsti me'nyatkathaṃcana || 25 ||
[Analyze grammar]

etacchrutvā vacastasyā devyāḥ priyacikīrṣayā |
pṛthvādyairbhrātṛbhiḥ sārdhaṃ dyaustadā tāṃ jahāra gām || 26 ||
[Analyze grammar]

tayā kamalapatrākṣyā niyukto dyaustadā nṛpa |
ṛṣestasya tapastīvraṃ na śaśāka nirīkṣitum |
hṛtā gauḥ sā tadā tena prapātastu na tarkitaḥ || 27 ||
[Analyze grammar]

athāśramapadaṃ prāptaḥ phalānyādāya vāruṇiḥ |
na cāpaśyata gāṃ tatra savatsāṃ kānanottame || 28 ||
[Analyze grammar]

tataḥ sa mṛgayāmāsa vane tasmiṃstapodhanaḥ |
nādhyagacchacca mṛgayaṃstāṃ gāṃ munirudāradhīḥ || 29 ||
[Analyze grammar]

jñātvā tathāpanītāṃ tāṃ vasubhirdivyadarśanaḥ |
yayau krodhavaśaṃ sadyaḥ śaśāpa ca vasūṃstadā || 30 ||
[Analyze grammar]

yasmānme vasavo jahrurgāṃ vai dogdhrīṃ suvāladhim |
tasmātsarve janiṣyanti mānuṣeṣu na saṃśayaḥ || 31 ||
[Analyze grammar]

evaṃ śaśāpa bhagavānvasūṃstānmunisattamaḥ |
vaśaṃ kopasya saṃprāpta āpavo bharatarṣabha || 32 ||
[Analyze grammar]

śaptvā ca tānmahābhāgastapasyeva mano dadhe |
evaṃ sa śaptavānrājanvasūnaṣṭau tapodhanaḥ |
mahāprabhāvo brahmarṣirdevānroṣasamanvitaḥ || 33 ||
[Analyze grammar]

athāśramapadaṃ prāpya taṃ sma bhūyo mahātmanaḥ |
śaptāḥ sma iti jānanta ṛṣiṃ tamupacakramuḥ || 34 ||
[Analyze grammar]

prasādayantastamṛṣiṃ vasavaḥ pārthivarṣabha |
na lebhire ca tasmātte prasādamṛṣisattamāt |
āpavātpuruṣavyāghra sarvadharmaviśāradāt || 35 ||
[Analyze grammar]

uvāca ca sa dharmātmā sapta yūyaṃ dharādayaḥ |
anu saṃvatsarācchāpamokṣaṃ vai samavāpsyatha || 36 ||
[Analyze grammar]

ayaṃ tu yatkṛte yūyaṃ mayā śaptāḥ sa vatsyati |
dyaustadā mānuṣe loke dīrghakālaṃ svakarmaṇā || 37 ||
[Analyze grammar]

nānṛtaṃ taccikīrṣāmi yuṣmānkruddho yadabruvam |
na prajāsyati cāpyeṣa mānuṣeṣu mahāmanāḥ || 38 ||
[Analyze grammar]

bhaviṣyati ca dharmātmā sarvaśāstraviśāradaḥ |
pituḥ priyahite yuktaḥ strībhogānvarjayiṣyati |
evamuktvā vasūnsarvāñjagāma bhagavānṛṣiḥ || 39 ||
[Analyze grammar]

tato māmupajagmuste samastā vasavastadā |
ayācanta ca māṃ rājanvaraṃ sa ca mayā kṛtaḥ |
jātāñjātānprakṣipāsmānsvayaṃ gaṅge tvamambhasi || 40 ||
[Analyze grammar]

evaṃ teṣāmahaṃ samyakśaptānāṃ rājasattama |
mokṣārthaṃ mānuṣāllokādyathāvatkṛtavatyaham || 41 ||
[Analyze grammar]

ayaṃ śāpādṛṣestasya eka eva nṛpottama |
dyau rājanmānuṣe loke ciraṃ vatsyati bhārata || 42 ||
[Analyze grammar]

etadākhyāya sā devī tatraivāntaradhīyata |
ādāya ca kumāraṃ taṃ jagāmātha yathepsitam || 43 ||
[Analyze grammar]

sa tu devavrato nāma gāṅgeya iti cābhavat |
dvināmā śaṃtanoḥ putraḥ śaṃtanoradhiko guṇaiḥ || 44 ||
[Analyze grammar]

śaṃtanuścāpi śokārto jagāma svapuraṃ tataḥ |
tasyāhaṃ kīrtayiṣyāmi śaṃtanoramitānguṇān || 45 ||
[Analyze grammar]

mahābhāgyaṃ ca nṛpaterbhāratasya yaśasvinaḥ |
yasyetihāso dyutimānmahābhāratamucyate || 46 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 93

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: