Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

vaiśaṃpāyana uvāca |
tataḥ pratīpo rājā sa sarvabhūtahite rataḥ |
niṣasāda samā bahvīrgaṅgātīragato japan || 1 ||
[Analyze grammar]

tasya rūpaguṇopetā gaṅgā śrīriva rūpiṇī |
uttīrya salilāttasmāllobhanīyatamākṛtiḥ || 2 ||
[Analyze grammar]

adhīyānasya rājarṣerdivyarūpā manasvinī |
dakṣiṇaṃ śālasaṃkāśamūruṃ bheje śubhānanā || 3 ||
[Analyze grammar]

pratīpastu mahīpālastāmuvāca manasvinīm |
karavāṇi kiṃ te kalyāṇi priyaṃ yatte'bhikāṅkṣitam || 4 ||
[Analyze grammar]

stryuvāca |
tvāmahaṃ kāmaye rājankuruśreṣṭha bhajasva mām |
tyāgaḥ kāmavatīnāṃ hi strīṇāṃ sadbhirvigarhitaḥ || 5 ||
[Analyze grammar]

pratīpa uvāca |
nāhaṃ parastriyaṃ kāmādgaccheyaṃ varavarṇini |
na cāsavarṇāṃ kalyāṇi dharmyaṃ tadviddhi me vratam || 6 ||
[Analyze grammar]

stryuvāca |
nāśreyasyasmi nāgamyā na vaktavyā ca karhicit |
bhaja māṃ bhajamānāṃ tvaṃ rājankanyāṃ varastriyam || 7 ||
[Analyze grammar]

pratīpa uvāca |
mayātivṛttametatte yanmāṃ codayasi priyam |
anyathā pratipannaṃ māṃ nāśayeddharmaviplavaḥ || 8 ||
[Analyze grammar]

prāpya dakṣiṇamūruṃ me tvamāśliṣṭā varāṅgane |
apatyānāṃ snuṣāṇāṃ ca bhīru viddhyetadāsanam || 9 ||
[Analyze grammar]

savyataḥ kāminībhāgastvayā sa ca vivarjitaḥ |
tasmādahaṃ nācariṣye tvayi kāmaṃ varāṅgane || 10 ||
[Analyze grammar]

snuṣā me bhava kalyāṇi putrārthe tvāṃ vṛṇomyaham |
snuṣāpakṣaṃ hi vāmoru tvamāgamya samāśritā || 11 ||
[Analyze grammar]

stryuvāca |
evamapyastu dharmajña saṃyujyeyaṃ sutena te |
tvadbhaktyaiva bhajiṣyāmi prakhyātaṃ bhārataṃ kulam || 12 ||
[Analyze grammar]

pṛthivyāṃ pārthivā ye ca teṣāṃ yūyaṃ parāyaṇam |
guṇā na hi mayā śakyā vaktuṃ varṣaśatairapi |
kulasya ye vaḥ prasthitāstatsādhutvamanuttamam || 13 ||
[Analyze grammar]

sa me nābhijanajñaḥ syādācareyaṃ ca yadvibho |
tatsarvameva putraste na mīmāṃseta karhicit || 14 ||
[Analyze grammar]

evaṃ vasantī putre te vardhayiṣyāmyahaṃ priyam |
putraiḥ puṇyaiḥ priyaiścāpi svargaṃ prāpsyati te sutaḥ || 15 ||
[Analyze grammar]

vaiśaṃpāyana uvāca |
tathetyuktvā tu sā rājaṃstatraivāntaradhīyata |
putrajanma pratīkṣaṃstu sa rājā tadadhārayat || 16 ||
[Analyze grammar]

etasminneva kāle tu pratīpaḥ kṣatriyarṣabhaḥ |
tapastepe sutasyārthe sabhāryaḥ kurunandana || 17 ||
[Analyze grammar]

tayoḥ samabhavatputro vṛddhayoḥ sa mahābhiṣaḥ |
śāntasya jajñe saṃtānastasmādāsītsa śaṃtanuḥ || 18 ||
[Analyze grammar]

saṃsmaraṃścākṣayāṃllokānvijitānsvena karmaṇā |
puṇyakarmakṛdevāsīcchaṃtanuḥ kurusattama || 19 ||
[Analyze grammar]

pratīpaḥ śaṃtanuṃ putraṃ yauvanasthaṃ tato'nvaśāt |
purā māṃ strī samabhyāgācchaṃtano bhūtaye tava || 20 ||
[Analyze grammar]

tvāmāvrajedyadi rahaḥ sā putra varavarṇinī |
kāmayānābhirūpāḍhyā divyā strī putrakāmyayā |
sā tvayā nānuyoktavyā kāsi kasyāsi vāṅgane || 21 ||
[Analyze grammar]

yacca kuryānna tatkāryaṃ praṣṭavyā sā tvayānagha |
manniyogādbhajantīṃ tāṃ bhajethā ityuvāca tam || 22 ||
[Analyze grammar]

evaṃ saṃdiśya tanayaṃ pratīpaḥ śaṃtanuṃ tadā |
sve ca rājye'bhiṣicyainaṃ vanaṃ rājā viveśa ha || 23 ||
[Analyze grammar]

sa rājā śaṃtanurdhīmānkhyātaḥ pṛthvyāṃ dhanurdharaḥ |
babhūva mṛgayāśīlaḥ satataṃ vanagocaraḥ || 24 ||
[Analyze grammar]

sa mṛgānmahiṣāṃścaiva vinighnanrājasattamaḥ |
gaṅgāmanucacāraikaḥ siddhacāraṇasevitām || 25 ||
[Analyze grammar]

sa kadācinmahārāja dadarśa paramastriyam |
jājvalyamānāṃ vapuṣā sākṣātpadmāmiva śriyam || 26 ||
[Analyze grammar]

sarvānavadyāṃ sudatīṃ divyābharaṇabhūṣitām |
sūkṣmāmbaradharāmekāṃ padmodarasamaprabhām || 27 ||
[Analyze grammar]

tāṃ dṛṣṭvā hṛṣṭaromābhūdvismito rūpasaṃpadā |
pibanniva ca netrābhyāṃ nātṛpyata narādhipaḥ || 28 ||
[Analyze grammar]

sā ca dṛṣṭvaiva rājānaṃ vicarantaṃ mahādyutim |
snehādāgatasauhārdā nātṛpyata vilāsinī || 29 ||
[Analyze grammar]

tāmuvāca tato rājā sāntvayañślakṣṇayā girā |
devī vā dānavī vā tvaṃ gandharvī yadi vāpsarāḥ || 30 ||
[Analyze grammar]

yakṣī vā pannagī vāpi mānuṣī vā sumadhyame |
yā vā tvaṃ suragarbhābhe bhāryā me bhava śobhane || 31 ||
[Analyze grammar]

etacchrutvā vaco rājñaḥ sasmitaṃ mṛdu valgu ca |
vasūnāṃ samayaṃ smṛtvā abhyagacchadaninditā || 32 ||
[Analyze grammar]

uvāca caiva rājñaḥ sā hlādayantī mano girā |
bhaviṣyāmi mahīpāla mahiṣī te vaśānugā || 33 ||
[Analyze grammar]

yattu kuryāmahaṃ rājañśubhaṃ vā yadi vāśubham |
na tadvārayitavyāsmi na vaktavyā tathāpriyam || 34 ||
[Analyze grammar]

evaṃ hi vartamāne'haṃ tvayi vatsyāmi pārthiva |
vāritā vipriyaṃ coktā tyajeyaṃ tvāmasaṃśayam || 35 ||
[Analyze grammar]

tatheti rājñā sā tūktā tadā bharatasattama |
praharṣamatulaṃ lebhe prāpya taṃ pārthivottamam || 36 ||
[Analyze grammar]

āsādya śaṃtanustāṃ ca bubhuje kāmato vaśī |
na praṣṭavyeti manvāno na sa tāṃ kiṃcidūcivān || 37 ||
[Analyze grammar]

sa tasyāḥ śīlavṛttena rūpaudāryaguṇena ca |
upacāreṇa ca rahastutoṣa jagatīpatiḥ || 38 ||
[Analyze grammar]

divyarūpā hi sā devī gaṅgā tripathagā nadī |
mānuṣaṃ vigrahaṃ śrīmatkṛtvā sā varavarṇinī || 39 ||
[Analyze grammar]

bhāgyopanatakāmasya bhāryevopasthitābhavat |
śaṃtano rājasiṃhasya devarājasamadyuteḥ || 40 ||
[Analyze grammar]

saṃbhogasnehacāturyairhāvalāsyairmanoharaiḥ |
rājānaṃ ramayāmāsa yathā reme tathaiva saḥ || 41 ||
[Analyze grammar]

sa rājā ratisaktatvāduttamastrīguṇairhṛtaḥ |
saṃvatsarānṛtūnmāsānna bubodha bahūngatān || 42 ||
[Analyze grammar]

ramamāṇastayā sārdhaṃ yathākāmaṃ janeśvaraḥ |
aṣṭāvajanayatputrāṃstasyāmamaravarṇinaḥ || 43 ||
[Analyze grammar]

jātaṃ jātaṃ ca sā putraṃ kṣipatyambhasi bhārata |
prīṇāmi tvāhamityuktvā gaṅgāsrotasyamajjayat || 44 ||
[Analyze grammar]

tasya tanna priyaṃ rājñaḥ śaṃtanorabhavattadā |
na ca tāṃ kiṃcanovāca tyāgādbhīto mahīpatiḥ || 45 ||
[Analyze grammar]

atha tāmaṣṭame putre jāte prahasitāmiva |
uvāca rājā duḥkhārtaḥ parīpsanputramātmanaḥ || 46 ||
[Analyze grammar]

mā vadhīḥ kāsi kasyāsi kiṃ hiṃsasi sutāniti |
putraghni sumahatpāpaṃ mā prāpastiṣṭha garhite || 47 ||
[Analyze grammar]

stryuvāca |
putrakāma na te hanmi putraṃ putravatāṃ vara |
jīrṇastu mama vāso'yaṃ yathā sa samayaḥ kṛtaḥ || 48 ||
[Analyze grammar]

ahaṃ gaṅgā jahnusutā maharṣigaṇasevitā |
devakāryārthasiddhyarthamuṣiṭāhaṃ tvayā saha || 49 ||
[Analyze grammar]

aṣṭeme vasavo devā mahābhāgā mahaujasaḥ |
vasiṣṭhaśāpadoṣeṇa mānuṣatvamupāgatāḥ || 50 ||
[Analyze grammar]

teṣāṃ janayitā nānyastvadṛte bhuvi vidyate |
madvidhā mānuṣī dhātrī na caivāstīha kācana || 51 ||
[Analyze grammar]

tasmāttajjananīhetormānuṣatvamupāgatā |
janayitvā vasūnaṣṭau jitā lokāstvayākṣayāḥ || 52 ||
[Analyze grammar]

devānāṃ samayastveṣa vasūnāṃ saṃśruto mayā |
jātaṃ jātaṃ mokṣayiṣye janmato mānuṣāditi || 53 ||
[Analyze grammar]

tatte śāpādvinirmuktā āpavasya mahātmanaḥ |
svasti te'stu gamiṣyāmi putraṃ pāhi mahāvratam || 54 ||
[Analyze grammar]

eṣa paryāyavāso me vasūnāṃ saṃnidhau kṛtaḥ |
matprasūtaṃ vijānīhi gaṅgādattamimaṃ sutam || 55 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 92

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: