Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

vaiśaṃpāyana uvāca |
sa evaṃ śaṃtanurdhīmāndevarājarṣisatkṛtaḥ |
dharmātmā sarvalokeṣu satyavāgiti viśrutaḥ || 1 ||
[Analyze grammar]

damo dānaṃ kṣamā buddhirhrīrdhṛtisteja uttamam |
nityānyāsanmahāsattve śaṃtanau puruṣarṣabhe || 2 ||
[Analyze grammar]

evaṃ sa guṇasaṃpanno dharmārthakuśalo nṛpaḥ |
āsīdbharatavaṃśasya goptā sādhujanasya ca || 3 ||
[Analyze grammar]

kambugrīvaḥ pṛthuvyaṃso mattavāraṇavikramaḥ |
dharma eva paraḥ kāmādarthācceti vyavasthitaḥ || 4 ||
[Analyze grammar]

etānyāsanmahāsattve śaṃtanau bharatarṣabha |
na cāsya sadṛśaḥ kaścitkṣatriyo dharmato'bhavat || 5 ||
[Analyze grammar]

vartamānaṃ hi dharme sve sarvadharmavidāṃ varam |
taṃ mahīpā mahīpālaṃ rājarājye'bhyaṣecayan || 6 ||
[Analyze grammar]

vītaśokabhayābādhāḥ sukhasvapnavibodhanāḥ |
prati bhāratagoptāraṃ samapadyanta bhūmipāḥ || 7 ||
[Analyze grammar]

śaṃtanupramukhairgupte loke nṛpatibhistadā |
niyamātsarvavarṇānāṃ brahmottaramavartata || 8 ||
[Analyze grammar]

brahma paryacaratkṣatraṃ viśaḥ kṣatramanuvratāḥ |
brahmakṣatrānuraktāśca śūdrāḥ paryacaranviśaḥ || 9 ||
[Analyze grammar]

sa hāstinapure ramye kurūṇāṃ puṭabhedane |
vasansāgaraparyantāmanvaśādvai vasuṃdharām || 10 ||
[Analyze grammar]

sa devarājasadṛśo dharmajñaḥ satyavāgṛjuḥ |
dānadharmatapoyogācchriyā paramayā yutaḥ || 11 ||
[Analyze grammar]

arāgadveṣasaṃyuktaḥ somavatpriyadarśanaḥ |
tejasā sūryasaṃkāśo vāyuvegasamo jave |
antakapratimaḥ kope kṣamayā pṛthivīsamaḥ || 12 ||
[Analyze grammar]

vadhaḥ paśuvarāhāṇāṃ tathaiva mṛgapakṣiṇām |
śaṃtanau pṛthivīpāle nāvartata vṛthā nṛpa || 13 ||
[Analyze grammar]

dharmabrahmottare rājye śaṃtanurvinayātmavān |
samaṃ śaśāsa bhūtāni kāmarāgavivarjitaḥ || 14 ||
[Analyze grammar]

devarṣipitṛyajñārthamārabhyanta tadā kriyāḥ |
na cādharmeṇa keṣāṃcitprāṇināmabhavadvadhaḥ || 15 ||
[Analyze grammar]

asukhānāmanāthānāṃ tiryagyoniṣu vartatām |
sa eva rājā bhūtānāṃ sarveṣāmabhavatpitā || 16 ||
[Analyze grammar]

tasminkurupatiśreṣṭhe rājarājeśvare sati |
śritā vāgabhavatsatyaṃ dānadharmāśritaṃ manaḥ || 17 ||
[Analyze grammar]

sa samāḥ ṣoḍaśāṣṭau ca catasro'ṣṭau tathāparāḥ |
ratimaprāpnuvanstrīṣu babhūva vanagocaraḥ || 18 ||
[Analyze grammar]

tathārūpastathācārastathāvṛttastathāśrutaḥ |
gāṅgeyastasya putro'bhūnnāmnā devavrato vasuḥ || 19 ||
[Analyze grammar]

sarvāstreṣu sa niṣṇātaḥ pārthiveṣvitareṣu ca |
mahābalo mahāsattvo mahāvīryo mahārathaḥ || 20 ||
[Analyze grammar]

sa kadācinmṛgaṃ viddhvā gaṅgāmanusarannadīm |
bhāgīrathīmalpajalāṃ śaṃtanurdṛṣṭavānnṛpaḥ || 21 ||
[Analyze grammar]

tāṃ dṛṣṭvā cintayāmāsa śaṃtanuḥ puruṣarṣabhaḥ |
syandate kiṃ nviyaṃ nādya saricchreṣṭhā yathā purā || 22 ||
[Analyze grammar]

tato nimittamanvicchandadarśa sa mahāmanāḥ |
kumāraṃ rūpasaṃpannaṃ bṛhantaṃ cārudarśanam || 23 ||
[Analyze grammar]

divyamastraṃ vikurvāṇaṃ yathā devaṃ puraṃdaram |
kṛtsnāṃ gaṅgāṃ samāvṛtya śaraistīkṣṇairavasthitam || 24 ||
[Analyze grammar]

tāṃ śarairāvṛtāṃ dṛṣṭvā nadīṃ gaṅgāṃ tadantike |
abhavadvismito rājā karma dṛṣṭvātimānuṣam || 25 ||
[Analyze grammar]

jātamātraṃ purā dṛṣṭaṃ taṃ putraṃ śaṃtanustadā |
nopalebhe smṛtiṃ dhīmānabhijñātuṃ tamātmajam || 26 ||
[Analyze grammar]

sa tu taṃ pitaraṃ dṛṣṭvā mohayāmāsa māyayā |
saṃmohya tu tataḥ kṣipraṃ tatraivāntaradhīyata || 27 ||
[Analyze grammar]

tadadbhutaṃ tadā dṛṣṭvā tatra rājā sa śaṃtanuḥ |
śaṅkamānaḥ sutaṃ gaṅgāmabravīddarśayeti ha || 28 ||
[Analyze grammar]

darśayāmāsa taṃ gaṅgā bibhratī rūpamuttamam |
gṛhītvā dakṣiṇe pāṇau taṃ kumāramalaṃkṛtam || 29 ||
[Analyze grammar]

alaṃkṛtāmābharaṇairarajombaradhāriṇīm |
dṛṣṭapūrvāmapi satīṃ nābhyajānātsa śaṃtanuḥ || 30 ||
[Analyze grammar]

gaṅgovāca |
yaṃ putramaṣṭamaṃ rājaṃstvaṃ purā mayyajāyithāḥ |
sa te'yaṃ puruṣavyāghra nayasvainaṃ gṛhāntikam || 31 ||
[Analyze grammar]

vedānadhijage sāṅgānvasiṣṭhādeva vīryavān |
kṛtāstraḥ parameṣvāso devarājasamo yudhi || 32 ||
[Analyze grammar]

surāṇāṃ saṃmato nityamasurāṇāṃ ca bhārata |
uśanā veda yacchāstramayaṃ tadveda sarvaśaḥ || 33 ||
[Analyze grammar]

tathaivāṅgirasaḥ putraḥ surāsuranamaskṛtaḥ |
yadveda śāstraṃ taccāpi kṛtsnamasminpratiṣṭhitam |
tava putre mahābāhau sāṅgopāṅgaṃ mahātmani || 34 ||
[Analyze grammar]

ṛṣiḥ parairanādhṛṣyo jāmadagnyaḥ pratāpavān |
yadastraṃ veda rāmaśca tadapyasminpratiṣṭhitam || 35 ||
[Analyze grammar]

maheṣvāsamimaṃ rājanrājadharmārthakovidam |
mayā dattaṃ nijaṃ putraṃ vīraṃ vīra gṛhānnaya || 36 ||
[Analyze grammar]

vaiśaṃpāyana uvāca |
tayaivaṃ samanujñātaḥ putramādāya śaṃtanuḥ |
bhrājamānaṃ yathādityamāyayau svapuraṃ prati || 37 ||
[Analyze grammar]

pauravaḥ svapuraṃ gatvā puraṃdarapuropamam |
sarvakāmasamṛddhārthaṃ mene ātmānamātmanā |
pauraveṣu tataḥ putraṃ yauvarājye'bhyaṣecayat || 38 ||
[Analyze grammar]

pauravāñśaṃtanoḥ putraḥ pitaraṃ ca mahāyaśāḥ |
rāṣṭraṃ ca rañjayāmāsa vṛttena bharatarṣabha || 39 ||
[Analyze grammar]

sa tathā saha putreṇa ramamāṇo mahīpatiḥ |
vartayāmāsa varṣāṇi catvāryamitavikramaḥ || 40 ||
[Analyze grammar]

sa kadācidvanaṃ yāto yamunāmabhito nadīm |
mahīpatiranirdeśyamājighradgandhamuttamam || 41 ||
[Analyze grammar]

tasya prabhavamanvicchanvicacāra samantataḥ |
sa dadarśa tadā kanyāṃ dāśānāṃ devarūpiṇīm || 42 ||
[Analyze grammar]

tāmapṛcchatsa dṛṣṭvaiva kanyāmasitalocanām |
kasya tvamasi kā cāsi kiṃ ca bhīru cikīrṣasi || 43 ||
[Analyze grammar]

sābravīddāśakanyāsmi dharmārthaṃ vāhaye tarīm |
piturniyogādbhadraṃ te dāśarājño mahātmanaḥ || 44 ||
[Analyze grammar]

rūpamādhuryagandhaistāṃ saṃyuktāṃ devarūpiṇīm |
samīkṣya rājā dāśeyīṃ kāmayāmāsa śaṃtanuḥ || 45 ||
[Analyze grammar]

sa gatvā pitaraṃ tasyā varayāmāsa tāṃ tadā |
paryapṛcchattatastasyāḥ pitaraṃ cātmakāraṇāt || 46 ||
[Analyze grammar]

sa ca taṃ pratyuvācedaṃ dāśarājo mahīpatim |
jātamātraiva me deyā varāya varavarṇinī |
hṛdi kāmastu me kaścittaṃ nibodha janeśvara || 47 ||
[Analyze grammar]

yadīmāṃ dharmapatnīṃ tvaṃ mattaḥ prārthayase'nagha |
satyavāgasi satyena samayaṃ kuru me tataḥ || 48 ||
[Analyze grammar]

samayena pradadyāṃ te kanyāmahamimāṃ nṛpa |
na hi me tvatsamaḥ kaścidvaro jātu bhaviṣyati || 49 ||
[Analyze grammar]

śaṃtanuruvāca |
śrutvā tava varaṃ dāśa vyavasyeyamahaṃ na vā |
dātavyaṃ cetpradāsyāmi na tvadeyaṃ kathaṃcana || 50 ||
[Analyze grammar]

dāśa uvāca |
asyāṃ jāyeta yaḥ putraḥ sa rājā pṛthivīpatiḥ |
tvadūrdhvamabhiṣektavyo nānyaḥ kaścana pārthiva || 51 ||
[Analyze grammar]

vaiśaṃpāyana uvāca |
nākāmayata taṃ dātuṃ varaṃ dāśāya śaṃtanuḥ |
śarīrajena tīvreṇa dahyamāno'pi bhārata || 52 ||
[Analyze grammar]

sa cintayanneva tadā dāśakanyāṃ mahīpatiḥ |
pratyayāddhāstinapuraṃ śokopahatacetanaḥ || 53 ||
[Analyze grammar]

tataḥ kadācicchocantaṃ śaṃtanuṃ dhyānamāsthitam |
putro devavrato'bhyetya pitaraṃ vākyamabravīt || 54 ||
[Analyze grammar]

sarvato bhavataḥ kṣemaṃ vidheyāḥ sarvapārthivāḥ |
tatkimarthamihābhīkṣṇaṃ pariśocasi duḥkhitaḥ |
dhyāyanniva ca kiṃ rājannābhibhāṣasi kiṃcana || 55 ||
[Analyze grammar]

evamuktaḥ sa putreṇa śaṃtanuḥ pratyabhāṣata |
asaṃśayaṃ dhyānaparaṃ yathā māttha tathāsmyuta || 56 ||
[Analyze grammar]

apatyaṃ nastvamevaikaḥ kule mahati bhārata |
anityatā ca martyānāmataḥ śocāmi putraka || 57 ||
[Analyze grammar]

kathaṃcittava gāṅgeya vipattau nāsti naḥ kulam |
asaṃśayaṃ tvamevaikaḥ śatādapi varaḥ sutaḥ || 58 ||
[Analyze grammar]

na cāpyahaṃ vṛthā bhūyo dārānkartumihotsahe |
saṃtānasyāvināśāya kāmaye bhadramastu te |
anapatyataikaputratvamityāhurdharmavādinaḥ || 59 ||
[Analyze grammar]

agnihotraṃ trayo vedā yajñāśca sahadakṣiṇāḥ |
sarvāṇyetānyapatyasya kalāṃ nārhanti ṣoḍaśīm || 60 ||
[Analyze grammar]

evameva manuṣyeṣu syācca sarvaprajāsvapi |
yadapatyaṃ mahāprājña tatra me nāsti saṃśayaḥ |
eṣā trayī purāṇānāmuttamānāṃ ca śāśvatī || 61 ||
[Analyze grammar]

tvaṃ ca śūraḥ sadāmarṣī śastranityaśca bhārata |
nānyatra śastrāttasmātte nidhanaṃ vidyate'nagha || 62 ||
[Analyze grammar]

so'smi saṃśayamāpannastvayi śānte kathaṃ bhavet |
iti te kāraṇaṃ tāta duḥkhasyoktamaśeṣataḥ || 63 ||
[Analyze grammar]

tatastatkāraṇaṃ jñātvā kṛtsnaṃ caivamaśeṣataḥ |
devavrato mahābuddhiḥ prayayāvanucintayan || 64 ||
[Analyze grammar]

abhyagacchattadaivāśu vṛddhāmātyaṃ piturhitam |
tamapṛcchattadābhyetya pitustacchokakāraṇam || 65 ||
[Analyze grammar]

tasmai sa kurumukhyāya yathāvatparipṛcchate |
varaṃ śaśaṃsa kanyāṃ tāmuddiśya bharatarṣabha || 66 ||
[Analyze grammar]

tato devavrato vṛddhaiḥ kṣatriyaiḥ sahitastadā |
abhigamya dāśarājānaṃ kanyāṃ vavre pituḥ svayam || 67 ||
[Analyze grammar]

taṃ dāśaḥ pratijagrāha vidhivatpratipūjya ca |
abravīccainamāsīnaṃ rājasaṃsadi bhārata || 68 ||
[Analyze grammar]

tvameva nāthaḥ paryāptaḥ śaṃtanoḥ puruṣarṣabha |
putraḥ putravatāṃ śreṣṭhaḥ kiṃ nu vakṣyāmi te vacaḥ || 69 ||
[Analyze grammar]

ko hi saṃbandhakaṃ ślāghyamīpsitaṃ yaunamīdṛśam |
atikrāmanna tapyeta sākṣādapi śatakratuḥ || 70 ||
[Analyze grammar]

apatyaṃ caitadāryasya yo yuṣmākaṃ samo guṇaiḥ |
yasya śukrātsatyavatī prādurbhūtā yaśasvinī || 71 ||
[Analyze grammar]

tena me bahuśastāta pitā te parikīrtitaḥ |
arhaḥ satyavatīṃ voḍhuṃ sarvarājasu bhārata || 72 ||
[Analyze grammar]

asito hyapi devarṣiḥ pratyākhyātaḥ purā mayā |
satyavatyā bhṛśaṃ hyarthī sa āsīdṛṣisattamaḥ || 73 ||
[Analyze grammar]

kanyāpitṛtvātkiṃcittu vakṣyāmi bharatarṣabha |
balavatsapatnatāmatra doṣaṃ paśyāmi kevalam || 74 ||
[Analyze grammar]

yasya hi tvaṃ sapatnaḥ syā gandharvasyāsurasya vā |
na sa jātu sukhaṃ jīvettvayi kruddhe paraṃtapa || 75 ||
[Analyze grammar]

etāvānatra doṣo hi nānyaḥ kaścana pārthiva |
etajjānīhi bhadraṃ te dānādāne paraṃtapa || 76 ||
[Analyze grammar]

evamuktastu gāṅgeyastadyuktaṃ pratyabhāṣata |
śṛṇvatāṃ bhūmipālānāṃ piturarthāya bhārata || 77 ||
[Analyze grammar]

idaṃ me matamādatsva satyaṃ satyavatāṃ vara |
naiva jāto na vājāta īdṛśaṃ vaktumutsahet || 78 ||
[Analyze grammar]

evametatkariṣyāmi yathā tvamanubhāṣase |
yo'syāṃ janiṣyate putraḥ sa no rājā bhaviṣyati || 79 ||
[Analyze grammar]

ityuktaḥ punarevātha taṃ dāśaḥ pratyabhāṣata |
cikīrṣurduṣkaraṃ karma rājyārthe bharatarṣabha || 80 ||
[Analyze grammar]

tvameva nāthaḥ paryāptaḥ śaṃtanoramitadyuteḥ |
kanyāyāścaiva dharmātmanprabhurdānāya ceśvaraḥ || 81 ||
[Analyze grammar]

idaṃ tu vacanaṃ saumya kāryaṃ caiva nibodha me |
kaumārikāṇāṃ śīlena vakṣyāmyahamariṃdama || 82 ||
[Analyze grammar]

yattvayā satyavatyarthe satyadharmaparāyaṇa |
rājamadhye pratijñātamanurūpaṃ tavaiva tat || 83 ||
[Analyze grammar]

nānyathā tanmahābāho saṃśayo'tra na kaścana |
tavāpatyaṃ bhavedyattu tatra naḥ saṃśayo mahān || 84 ||
[Analyze grammar]

tasya tanmatamājñāya satyadharmaparāyaṇaḥ |
pratyajānāttadā rājanpituḥ priyacikīrṣayā || 85 ||
[Analyze grammar]

devavrata uvāca |
dāśarāja nibodhedaṃ vacanaṃ me nṛpottama |
śṛṇvatāṃ bhūmipālānāṃ yadbravīmi pituḥ kṛte || 86 ||
[Analyze grammar]

rājyaṃ tāvatpūrvameva mayā tyaktaṃ narādhipa |
apatyahetorapi ca karomyeṣa viniścayam || 87 ||
[Analyze grammar]

adya prabhṛti me dāśa brahmacaryaṃ bhaviṣyati |
aputrasyāpi me lokā bhaviṣyantyakṣayā divi || 88 ||
[Analyze grammar]

vaiśaṃpāyana uvāca |
tasya tadvacanaṃ śrutvā saṃprahṛṣṭatanūruhaḥ |
dadānītyeva taṃ dāśo dharmātmā pratyabhāṣata || 89 ||
[Analyze grammar]

tato'ntarikṣe'psaraso devāḥ sarṣigaṇāstathā |
abhyavarṣanta kusumairbhīṣmo'yamiti cābruvan || 90 ||
[Analyze grammar]

tataḥ sa piturarthāya tāmuvāca yaśasvinīm |
adhiroha rathaṃ mātargacchāvaḥ svagṛhāniti || 91 ||
[Analyze grammar]

evamuktvā tu bhīṣmastāṃ rathamāropya bhāminīm |
āgamya hāstinapuraṃ śaṃtanoḥ saṃnyavedayat || 92 ||
[Analyze grammar]

tasya tadduṣkaraṃ karma praśaśaṃsurnarādhipāḥ |
sametāśca pṛthakcaiva bhīṣmo'yamiti cābruvan || 93 ||
[Analyze grammar]

taddṛṣṭvā duṣkaraṃ karma kṛtaṃ bhīṣmeṇa śaṃtanuḥ |
svacchandamaraṇaṃ tasmai dadau tuṣṭaḥ pitā svayam || 94 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 94

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: