Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

brahmovāca |
yo'yaṃ praśnastvayā pṛṣṭo gopradānādhikāravān |
nāsya praṣṭāsti loke'smiṃstvatto'nyo hi śatakrato || 1 ||
[Analyze grammar]

santi nānāvidhā lokā yāṃstvaṃ śakra na paśyasi |
paśyāmi yānahaṃ lokānekapatnyaśca yāḥ striyaḥ || 2 ||
[Analyze grammar]

karmabhiścāpi suśubhaiḥ suvratā ṛṣayastathā |
saśarīrā hi tānyānti brāhmaṇāḥ śubhavṛttayaḥ || 3 ||
[Analyze grammar]

śarīranyāsamokṣeṇa manasā nirmalena ca |
svapnabhūtāṃśca tāṃllokānpaśyantīhāpi suvratāḥ || 4 ||
[Analyze grammar]

te tu lokāḥ sahasrākṣa śṛṇu yādṛgguṇānvitāḥ |
na tatra kramate kālo na jarā na ca pāpakam |
tathānyannāśubhaṃ kiṃcinna vyādhistatra na klamaḥ || 5 ||
[Analyze grammar]

yadyacca gāvo manasā tasminvāñchanti vāsava |
tatsarvaṃ prāpayanti sma mama pratyakṣadarśanāt |
kāmagāḥ kāmacāriṇyaḥ kāmātkāmāṃśca bhuñjate || 6 ||
[Analyze grammar]

vāpyaḥ sarāṃsi sarito vividhāni vanāni ca |
gṛhāṇi parvatāścaiva yāvaddravyaṃ ca kiṃcana || 7 ||
[Analyze grammar]

manojñaṃ sarvabhūtebhyaḥ sarvaṃ tatra pradṛśyate |
īdṛśānviddhi tāṃllokānnāsti lokastato'dhikaḥ || 8 ||
[Analyze grammar]

tatra sarvasahāḥ kṣāntā vatsalā guruvartinaḥ |
ahaṃkārairvirahitā yānti śakra narottamāḥ || 9 ||
[Analyze grammar]

yaḥ sarvamāṃsāni na bhakṣayīta pumānsadā yāvadantāya yuktaḥ |
mātāpitrorarcitā satyayuktaḥ śuśrūṣitā brāhmaṇānāmanindyaḥ || 10 ||
[Analyze grammar]

akrodhano goṣu tathā dvijeṣu dharme rato guruśuśrūṣakaśca |
yāvajjīvaṃ satyavṛtte rataśca dāne rato yaḥ kṣamī cāparādhe || 11 ||
[Analyze grammar]

mṛdurdānto devaparāyaṇaśca sarvātithiścāpi tathā dayāvān |
īdṛgguṇo mānavaḥ saṃprayāti lokaṃ gavāṃ śāśvataṃ cāvyayaṃ ca || 12 ||
[Analyze grammar]

na pāradārī paśyati lokamenaṃ na vai gurughno na mṛṣāpralāpī |
sadāpavādī brāhmaṇaḥ śāntavedo doṣairanyairyaśca yukto durātmā || 13 ||
[Analyze grammar]

na mitradhruṅnaikṛtikaḥ kṛtaghnaḥ śaṭho'nṛjurdharmavidveṣakaśca |
na brahmahā manasāpi prapaśyedgavāṃ lokaṃ puṇyakṛtāṃ nivāsam || 14 ||
[Analyze grammar]

etatte sarvamākhyātaṃ naipuṇena sureśvara |
gopradānaratānāṃ tu phalaṃ śṛṇu śatakrato || 15 ||
[Analyze grammar]

dāyādyalabdhairarthairyo gāḥ krītvā saṃprayacchati |
dharmārjitadhanakrītānsa lokānaśnute'kṣayān || 16 ||
[Analyze grammar]

yo vai dyūte dhanaṃ jitvā gāḥ krītvā saṃprayacchati |
sa divyamayutaṃ śakra varṣāṇāṃ phalamaśnute || 17 ||
[Analyze grammar]

dāyādyā yasya vai gāvo nyāyapūrvairupārjitāḥ |
pradattāstāḥ pradātṝṇāṃ saṃbhavantyakṣayā dhruvāḥ || 18 ||
[Analyze grammar]

pratigṛhya ca yo dadyādgāḥ suśuddhena cetasā |
tasyāpīhākṣayāṃllokāndhruvānviddhi śacīpate || 19 ||
[Analyze grammar]

janmaprabhṛti satyaṃ ca yo brūyānniyatendriyaḥ |
gurudvijasahaḥ kṣāntastasya gobhiḥ samā gatiḥ || 20 ||
[Analyze grammar]

na jātu brāhmaṇo vācyo yadavācyaṃ śacīpate |
manasā goṣu na druhyedgovṛttirgonukampakaḥ || 21 ||
[Analyze grammar]

satye dharme ca niratastasya śakra phalaṃ śṛṇu |
gosahasreṇa samitā tasya dhenurbhavatyuta || 22 ||
[Analyze grammar]

kṣatriyasya guṇairebhiranvitasya phalaṃ śṛṇu |
tasyāpi śatatulyā gaurbhavatīti viniścayaḥ || 23 ||
[Analyze grammar]

vaiśyasyaite yadi guṇāstasya pañcāśataṃ bhavet |
śūdrasyāpi vinītasya caturbhāgaphalaṃ smṛtam || 24 ||
[Analyze grammar]

etaccaivaṃ yo'nutiṣṭheta yuktaḥ satyena yukto guruśuśrūṣayā ca |
dāntaḥ kṣānto devatārcī praśāntaḥ śucirbuddho dharmaśīlo'nahaṃvāk || 25 ||
[Analyze grammar]

mahatphalaṃ prāpnute sa dvijāya dattvā dogdhrīṃ vidhinānena dhenum |
nityaṃ dadyādekabhaktaḥ sadā ca satye sthito guruśuśrūṣitā ca || 26 ||
[Analyze grammar]

vedādhyāyī goṣu yo bhaktimāṃśca nityaṃ dṛṣṭvā yo'bhinandeta gāśca |
ā jātito yaśca gavāṃ nameta idaṃ phalaṃ śakra nibodha tasya || 27 ||
[Analyze grammar]

yatsyādiṣṭvā rājasūye phalaṃ tu yatsyādiṣṭvā bahunā kāñcanena |
etattulyaṃ phalamasyāhuragryaṃ sarve santastvṛṣayo ye ca siddhāḥ || 28 ||
[Analyze grammar]

yo'graṃ bhaktānkiṃcidaprāśya dadyādgobhyo nityaṃ govratī satyavādī |
śānto buddho gosahasrasya puṇyaṃ saṃvatsareṇāpnuyātpuṇyaśīlaḥ || 29 ||
[Analyze grammar]

ya ekaṃ bhaktamaśnīyāddadyādekaṃ gavāṃ ca yat |
daśa varṣāṇyanantāni govratī gonukampakaḥ || 30 ||
[Analyze grammar]

ekenaiva ca bhaktena yaḥ krītvā gāṃ prayacchati |
yāvanti tasya proktāni divasāni śatakrato |
tāvacchatānāṃ sa gavāṃ phalamāpnoti śāśvatam || 31 ||
[Analyze grammar]

brāhmaṇasya phalaṃ hīdaṃ kṣatriye'bhihitaṃ śṛṇu |
pañcavārṣikametattu kṣatriyasya phalaṃ smṛtam |
tato'rdhena tu vaiśyasya śūdro vaiśyārdhataḥ smṛtaḥ || 32 ||
[Analyze grammar]

yaścātmavikrayaṃ kṛtvā gāḥ krītvā saṃprayacchati |
yāvatīḥ sparśayedgā vai tāvattu phalamaśnute |
lomni lomni mahābhāga lokāścāsyākṣayāḥ smṛtāḥ || 33 ||
[Analyze grammar]

saṃgrāmeṣvarjayitvā tu yo vai gāḥ saṃprayacchati |
ātmavikrayatulyāstāḥ śāśvatā viddhi kauśika || 34 ||
[Analyze grammar]

alābhe yo gavāṃ dadyāttiladhenuṃ yatavrataḥ |
durgātsa tārito dhenvā kṣīranadyāṃ pramodate || 35 ||
[Analyze grammar]

na tvevāsāṃ dānamātraṃ praśastaṃ pātraṃ kālo goviśeṣo vidhiśca |
kālajñānaṃ vipra gavāntaraṃ hi duḥkhaṃ jñātuṃ pāvakādityabhūtam || 36 ||
[Analyze grammar]

svādhyāyāḍhyaṃ śuddhayoniṃ praśāntaṃ vaitānasthaṃ pāpabhīruṃ kṛtajñam |
goṣu kṣāntaṃ nātitīkṣṇaṃ śaraṇyaṃ vṛttiglānaṃ tādṛśaṃ pātramāhuḥ || 37 ||
[Analyze grammar]

vṛttiglāne sīdati cātimātraṃ kṛṣyarthaṃ vā homahetoḥ prasūtyām |
gurvarthaṃ vā bālasaṃvṛddhaye vā dhenuṃ dadyāddeśakāle viśiṣṭe || 38 ||
[Analyze grammar]

antarjātāḥ sukrayajñānalabdhāḥ prāṇakrītā nirjitāścaukajāśca |
kṛcchrotsṛṣṭāḥ poṣaṇābhyāgatāśca dvārairetairgoviśeṣāḥ praśastāḥ || 39 ||
[Analyze grammar]

balānvitāḥ śīlavayopapannāḥ sarvāḥ praśaṃsanti sugandhavatyaḥ |
yathā hi gaṅgā saritāṃ variṣṭhā tathārjunīnāṃ kapilā variṣṭhā || 40 ||
[Analyze grammar]

tisro rātrīstvadbhirupoṣya bhūmau tṛptā gāvastarpitebhyaḥ pradeyāḥ |
vatsaiḥ puṣṭaiḥ kṣīrapaiḥ supracārāstryahaṃ dattvā gorasairvartitavyam || 41 ||
[Analyze grammar]

dattvā dhenuṃ suvratāṃ sādhuvatsāṃ kalyāṇavṛttāmapalāyinīṃ ca |
yāvanti lomāni bhavanti tasyāstāvanti varṣāṇi vasatyamutra || 42 ||
[Analyze grammar]

tathānaḍvāhaṃ brāhmaṇāyātha dhuryaṃ dattvā yuvānaṃ balinaṃ vinītam |
halasya voḍhāramanantavīryaṃ prāpnoti lokāndaśadhenudasya || 43 ||
[Analyze grammar]

kāntāre brāhmaṇāngāśca yaḥ paritrāti kauśika |
kṣemeṇa ca vimucyeta tasya puṇyaphalaṃ śṛṇu |
aśvamedhakratostulyaṃ phalaṃ bhavati śāśvatam || 44 ||
[Analyze grammar]

mṛtyukāle sahasrākṣa yāṃ vṛttimanukāṅkṣate |
lokānbahuvidhāndivyānyadvāsya hṛdi vartate || 45 ||
[Analyze grammar]

tatsarvaṃ samavāpnoti karmaṇā tena mānavaḥ |
gobhiśca samanujñātaḥ sarvatra sa mahīyate || 46 ||
[Analyze grammar]

yastvetenaiva vidhinā gāṃ vaneṣvanugacchati |
tṛṇagomayaparṇāśī niḥspṛho niyataḥ śuciḥ || 47 ||
[Analyze grammar]

akāmaṃ tena vastavyaṃ muditena śatakrato |
mama loke suraiḥ sārdhaṃ loke yatrāpi cecchati || 48 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 72

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: