Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

yudhiṣṭhira uvāca |
uktaṃ vai gopradānaṃ te nāciketamṛṣiṃ prati |
māhātmyamapi caivoktamuddeśena gavāṃ prabho || 1 ||
[Analyze grammar]

nṛgeṇa ca yathā duḥkhamanubhūtaṃ mahātmanā |
ekāparādhādajñānātpitāmaha mahāmate || 2 ||
[Analyze grammar]

dvāravatyāṃ yathā cāsau niviśantyāṃ samuddhṛtaḥ |
mokṣaheturabhūtkṛṣṇastadapyavadhṛtaṃ mayā || 3 ||
[Analyze grammar]

kiṃ tvasti mama saṃdeho gavāṃ lokaṃ prati prabho |
tattvataḥ śrotumicchāmi godā yatra viśantyuta || 4 ||
[Analyze grammar]

bhīṣma uvāca |
atrāpyudāharantīmamitihāsaṃ purātanam |
yathāpṛcchatpadmayonimetadeva śatakratuḥ || 5 ||
[Analyze grammar]

śakra uvāca |
svarlokavāsināṃ lakṣmīmabhibhūya svayā tviṣā |
golokavāsinaḥ paśye vrajataḥ saṃśayo'tra me || 6 ||
[Analyze grammar]

kīdṛśā bhagavaṃllokā gavāṃ tadbrūhi me'nagha |
yānāvasanti dātāra etadicchāmi veditum || 7 ||
[Analyze grammar]

kīdṛśāḥ kiṃphalāḥ kaḥ svitparamastatra vai guṇaḥ |
kathaṃ ca puruṣāstatra gacchanti vigatajvarāḥ || 8 ||
[Analyze grammar]

kiyatkālaṃ pradānasya dātā ca phalamaśnute |
kathaṃ bahuvidhaṃ dānaṃ syādalpamapi vā katham || 9 ||
[Analyze grammar]

bahvīnāṃ kīdṛśaṃ dānamalpānāṃ vāpi kīdṛśam |
adattvā gopradāḥ santi kena vā tacca śaṃsa me || 10 ||
[Analyze grammar]

kathaṃ ca bahudātā syādalpadātrā samaḥ prabho |
alpapradātā bahudaḥ kathaṃ ca syādiheśvara || 11 ||
[Analyze grammar]

kīdṛśī dakṣiṇā caiva gopradāne viśiṣyate |
etattathyena bhagavanmama śaṃsitumarhasi || 12 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 71

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: