Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

indra uvāca |
jānanyo gāmapaharedvikrīyādvārthakāraṇāt |
etadvijñātumicchāmi kā nu tasya gatirbhavet || 1 ||
[Analyze grammar]

brahmovāca |
bhakṣārthaṃ vikrayārthaṃ vā ye'pahāraṃ hi kurvate |
dānārthaṃ vā brāhmaṇāya tatredaṃ śrūyatāṃ phalam || 2 ||
[Analyze grammar]

vikrayārthaṃ hi yo hiṃsyādbhakṣayedvā niraṅkuśaḥ |
ghātayānaṃ hi puruṣaṃ ye'numanyeyurarthinaḥ || 3 ||
[Analyze grammar]

ghātakaḥ khādako vāpi tathā yaścānumanyate |
yāvanti tasyā lomāni tāvadvarṣāṇi majjati || 4 ||
[Analyze grammar]

ye doṣā yādṛśāścaiva dvijayajñopaghātake |
vikraye cāpahāre ca te doṣā vai smṛtāḥ prabho || 5 ||
[Analyze grammar]

apahṛtya tu yo gāṃ vai brāhmaṇāya prayacchati |
yāvaddāne phalaṃ tasyāstāvannirayamṛcchati || 6 ||
[Analyze grammar]

suvarṇaṃ dakṣiṇāmāhurgopradāne mahādyute |
suvarṇaṃ paramaṃ hyuktaṃ dakṣiṇārthamasaṃśayam || 7 ||
[Analyze grammar]

gopradānaṃ tārayate sapta pūrvāṃstathā parān |
suvarṇaṃ dakṣiṇāṃ dattvā tāvaddviguṇamucyate || 8 ||
[Analyze grammar]

suvarṇaṃ paramaṃ dānaṃ suvarṇaṃ dakṣiṇā parā |
suvarṇaṃ pāvanaṃ śakra pāvanānāṃ paraṃ smṛtam || 9 ||
[Analyze grammar]

kulānāṃ pāvanaṃ prāhurjātarūpaṃ śatakrato |
eṣā me dakṣiṇā proktā samāsena mahādyute || 10 ||
[Analyze grammar]

bhīṣma uvāca |
etatpitāmahenoktamindrāya bharatarṣabha |
indro daśarathāyāha rāmāyāha pitā tathā || 11 ||
[Analyze grammar]

rāghavo'pi priyabhrātre lakṣmaṇāya yaśasvine |
ṛṣibhyo lakṣmaṇenoktamaraṇye vasatā vibho || 12 ||
[Analyze grammar]

pāraṃparyāgataṃ cedamṛṣayaḥ saṃśitavratāḥ |
durdharaṃ dhārayāmāsū rājānaścaiva dhārmikāḥ |
upādhyāyena gaditaṃ mama cedaṃ yudhiṣṭhira || 13 ||
[Analyze grammar]

ya idaṃ brāhmaṇo nityaṃ vadedbrāhmaṇasaṃsadi |
yajñeṣu gopradāneṣu dvayorapi samāgame || 14 ||
[Analyze grammar]

tasya lokāḥ kilākṣayyā daivataiḥ saha nityadā |
iti brahmā sa bhagavānuvāca parameśvaraḥ || 15 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 73

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: