Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

aṣṭāvakra uvāca |
tathāstu sādhayiṣyāmi tatra yāsyāmyasaṃśayam |
yatra tvaṃ vadase sādho bhavānbhavatu satyavāk || 1 ||
[Analyze grammar]

bhīṣma uvāca |
tato'gacchatsa bhagavānuttarāmuttamāṃ diśam |
himavantaṃ giriśreṣṭhaṃ siddhacāraṇasevitam || 2 ||
[Analyze grammar]

sa gatvā dvijaśārdūlo himavantaṃ mahāgirim |
abhyagacchannadīṃ puṇyāṃ bāhudāṃ dharmadāyinīm || 3 ||
[Analyze grammar]

aśoke vimale tīrthe snātvā tarpya ca devatāḥ |
tatra vāsāya śayane kauśye sukhamuvāsa ha || 4 ||
[Analyze grammar]

tato rātryāṃ vyatītāyāṃ prātarutthāya sa dvijaḥ |
snātvā prāduścakārāgniṃ hutvā caiva vidhānataḥ || 5 ||
[Analyze grammar]

rudrāṇīkūpamāsādya hrade tatra samāśvasat |
viśrāntaśca samutthāya kailāsamabhito yayau || 6 ||
[Analyze grammar]

so'paśyatkāñcanadvāraṃ dīpyamānamiva śriyā |
mandākinīṃ ca nalinīṃ dhanadasya mahātmanaḥ || 7 ||
[Analyze grammar]

atha te rākṣasāḥ sarve ye'bhirakṣanti padminīm |
pratyutthitā bhagavantaṃ maṇibhadrapurogamāḥ || 8 ||
[Analyze grammar]

sa tānpratyarcayāmāsa rākṣasānbhīmavikramān |
nivedayata māṃ kṣipraṃ dhanadāyeti cābravīt || 9 ||
[Analyze grammar]

te rākṣasāstadā rājanbhagavantamathābruvan |
asau vaiśravaṇo rājā svayamāyāti te'ntikam || 10 ||
[Analyze grammar]

vidito bhagavānasya kāryamāgamane ca yat |
paśyainaṃ tvaṃ mahābhāgaṃ jvalantamiva tejasā || 11 ||
[Analyze grammar]

tato vaiśravaṇo'bhyetya aṣṭāvakramaninditam |
vidhivatkuśalaṃ pṛṣṭvā tato brahmarṣimabravīt || 12 ||
[Analyze grammar]

sukhaṃ prāpto bhavānkaccitkiṃ vā mattaścikīrṣasi |
brūhi sarvaṃ kariṣyāmi yanmāṃ tvaṃ vakṣyasi dvija || 13 ||
[Analyze grammar]

bhavanaṃ praviśa tvaṃ me yathākāmaṃ dvijottama |
satkṛtaḥ kṛtakāryaśca bhavānyāsyatyavighnataḥ || 14 ||
[Analyze grammar]

prāviśadbhavanaṃ svaṃ vai gṛhītvā taṃ dvijottamam |
āsanaṃ svaṃ dadau caiva pādyamarghyaṃ tathaiva ca || 15 ||
[Analyze grammar]

athopaviṣṭayostatra maṇibhadrapurogamāḥ |
niṣedustatra kauberā yakṣagandharvarākṣasāḥ || 16 ||
[Analyze grammar]

tatasteṣāṃ niṣaṇṇānāṃ dhanado vākyamabravīt |
bhavacchandaṃ samājñāya nṛtyerannapsarogaṇāḥ || 17 ||
[Analyze grammar]

ātithyaṃ paramaṃ kāryaṃ śuśrūṣā bhavatastathā |
saṃvartatāmityuvāca munirmadhurayā girā || 18 ||
[Analyze grammar]

athorvarā miśrakeśī rambhā caivorvaśī tathā |
alambusā ghṛtācī ca citrā citrāṅgadā ruciḥ || 19 ||
[Analyze grammar]

manoharā sukeśī ca sumukhī hāsinī prabhā |
vidyutā praśamā dāntā vidyotā ratireva ca || 20 ||
[Analyze grammar]

etāścānyāśca vai bahvyaḥ pranṛttāpsarasaḥ śubhāḥ |
avādayaṃśca gandharvā vādyāni vividhāni ca || 21 ||
[Analyze grammar]

atha pravṛtte gāndharve divye ṛṣirupāvasat |
divyaṃ saṃvatsaraṃ tatra ramanvai sumahātapāḥ || 22 ||
[Analyze grammar]

tato vaiśravaṇo rājā bhagavantamuvāca ha |
sāgraḥ saṃvatsaro yātastava vipreha paśyataḥ || 23 ||
[Analyze grammar]

hāryo'yaṃ viṣayo brahmangāndharvo nāma nāmataḥ |
chandato vartatāṃ vipra yathā vadati vā bhavān || 24 ||
[Analyze grammar]

atithiḥ pūjanīyastvamidaṃ ca bhavato gṛham |
sarvamājñāpyatāmāśu paravanto vayaṃ tvayi || 25 ||
[Analyze grammar]

atha vaiśravaṇaṃ prīto bhagavānpratyabhāṣata |
arcito'smi yathānyāyaṃ gamiṣyāmi dhaneśvara || 26 ||
[Analyze grammar]

prīto'smi sadṛśaṃ caiva tava sarvaṃ dhanādhipa |
tava prasādādbhagavanmaharṣeśca mahātmanaḥ |
niyogādadya yāsyāmi vṛddhimānṛddhimānbhava || 27 ||
[Analyze grammar]

atha niṣkramya bhagavānprayayāvuttarāmukhaḥ |
kailāsaṃ mandaraṃ haimaṃ sarvānanucacāra ha || 28 ||
[Analyze grammar]

tānatītya mahāśailānkairātaṃ sthānamuttamam |
pradakṣiṇaṃ tataścakre prayataḥ śirasā naman |
dharaṇīmavatīryātha pūtātmāsau tadābhavat || 29 ||
[Analyze grammar]

sa taṃ pradakṣiṇaṃ kṛtvā triḥ śailaṃ cottarāmukhaḥ |
samena bhūmibhāgena yayau prītipuraskṛtaḥ || 30 ||
[Analyze grammar]

tato'paraṃ vanoddeśaṃ ramaṇīyamapaśyata |
sarvartubhirmūlaphalaiḥ pakṣibhiśca samanvitam |
ramaṇīyairvanoddeśaistatra tatra vibhūṣitam || 31 ||
[Analyze grammar]

tatrāśramapadaṃ divyaṃ dadarśa bhagavānatha |
śailāṃśca vividhākārānkāñcanānratnabhūṣitān |
maṇibhūmau niviṣṭāśca puṣkariṇyastathaiva ca || 32 ||
[Analyze grammar]

anyānyapi suramyāṇi dadarśa subahūnyatha |
bhṛśaṃ tasya mano reme maharṣerbhāvitātmanaḥ || 33 ||
[Analyze grammar]

sa tatra kāñcanaṃ divyaṃ sarvaratnamayaṃ gṛham |
dadarśādbhutasaṃkāśaṃ dhanadasya gṛhādvaram || 34 ||
[Analyze grammar]

mahānto yatra vividhāḥ prāsādāḥ parvatopamāḥ |
vimānāni ca ramyāṇi ratnāni vividhāni ca || 35 ||
[Analyze grammar]

mandārapuṣpaiḥ saṃkīrṇā tathā mandākinī nadī |
svayaṃprabhāśca maṇayo vajrairbhūmiśca bhūṣitā || 36 ||
[Analyze grammar]

nānāvidhaiśca bhavanairvicitramaṇitoraṇaiḥ |
muktājālaparikṣiptairmaṇiratnavibhūṣitaiḥ |
manodṛṣṭiharai ramyaiḥ sarvataḥ saṃvṛtaṃ śubhaiḥ || 37 ||
[Analyze grammar]

ṛṣiḥ samantato'paśyattatra tatra manoramam |
tato'bhavattasya cintā kva me vāso bhavediti || 38 ||
[Analyze grammar]

atha dvāraṃ samabhito gatvā sthitvā tato'bravīt |
atithiṃ māmanuprāptamanujānantu ye'tra vai || 39 ||
[Analyze grammar]

atha kanyāparivṛtā gṛhāttasmādviniḥsṛtāḥ |
nānārūpāḥ sapta vibho kanyāḥ sarvā manoharāḥ || 40 ||
[Analyze grammar]

yāṃ yāmapaśyatkanyāṃ sa sā sā tasya mano'harat |
nāśaknuvaddhārayituṃ mano'thāsyāvasīdati || 41 ||
[Analyze grammar]

tato dhṛtiḥ samutpannā tasya viprasya dhīmataḥ |
atha taṃ pramadāḥ prāhurbhagavānpraviśatviti || 42 ||
[Analyze grammar]

sa ca tāsāṃ surūpāṇāṃ tasyaiva bhavanasya ca |
kautūhalasamāviṣṭaḥ praviveśa gṛhaṃ dvijaḥ || 43 ||
[Analyze grammar]

tatrāpaśyajjarāyuktāmarajombaradhāriṇīm |
vṛddhāṃ paryaṅkamāsīnāṃ sarvābharaṇabhūṣitām || 44 ||
[Analyze grammar]

svastīti cātha tenoktā sā strī pratyavadattadā |
pratyutthāya ca taṃ vipramāsyatāmityuvāca ha || 45 ||
[Analyze grammar]

aṣṭāvakra uvāca |
sarvāḥ svānālayānyāntu ekā māmupatiṣṭhatu |
suprajñātā supraśāntā śeṣā gacchantu cchandataḥ || 46 ||
[Analyze grammar]

tataḥ pradakṣiṇīkṛtya kanyāstāstamṛṣiṃ tadā |
nirākrāmangṛhāttasmātsā vṛddhātha vyatiṣṭhata || 47 ||
[Analyze grammar]

atha tāṃ saṃviśanprāha śayane bhāsvare tadā |
tvayāpi supyatāṃ bhadre rajanī hyativartate || 48 ||
[Analyze grammar]

saṃlāpāttena vipreṇa tathā sā tatra bhāṣitā |
dvitīye śayane divye saṃviveśa mahāprabhe || 49 ||
[Analyze grammar]

atha sā vepamānāṅgī nimittaṃ śītajaṃ tadā |
vyapadiśya maharṣervai śayanaṃ cādhyarohata || 50 ||
[Analyze grammar]

svāgataṃ svāgatenāstu bhagavāṃstāmabhāṣata |
sopāgūhadbhujābhyāṃ tu ṛṣiṃ prītyā nararṣabha || 51 ||
[Analyze grammar]

nirvikāramṛṣiṃ cāpi kāṣṭhakuḍyopamaṃ tadā |
duḥkhitā prekṣya saṃjalpamakārṣīdṛṣiṇā saha || 52 ||
[Analyze grammar]

brahmanna kāmakāro'sti strīṇāṃ puruṣato dhṛtiḥ |
kāmena mohitā cāhaṃ tvāṃ bhajantīṃ bhajasva mām || 53 ||
[Analyze grammar]

prahṛṣṭo bhava viprarṣe samāgaccha mayā saha |
upagūha ca māṃ vipra kāmārtāhaṃ bhṛśaṃ tvayi || 54 ||
[Analyze grammar]

etaddhi tava dharmātmaṃstapasaḥ pūjyate phalam |
prārthitaṃ darśanādeva bhajamānāṃ bhajasva mām || 55 ||
[Analyze grammar]

sadma cedaṃ vanaṃ cedaṃ yaccānyadapi paśyasi |
prabhutvaṃ tava sarvatra mayi caiva na saṃśayaḥ || 56 ||
[Analyze grammar]

sarvānkāmānvidhāsyāmi ramasva sahito mayā |
ramaṇīye vane vipra sarvakāmaphalaprade || 57 ||
[Analyze grammar]

tvadvaśāhaṃ bhaviṣyāmi raṃsyase ca mayā saha |
sarvānkāmānupāśnāno ye divyā ye ca mānuṣāḥ || 58 ||
[Analyze grammar]

nātaḥ paraṃ hi nārīṇāṃ kāryaṃ kiṃcana vidyate |
yathā puruṣasaṃsargaḥ parametaddhi naḥ phalam || 59 ||
[Analyze grammar]

ātmacchandena vartante nāryo manmathacoditāḥ |
na ca dahyanti gacchantyaḥ sutaptairapi pāṃsubhiḥ || 60 ||
[Analyze grammar]

aṣṭāvakra uvāca |
paradārānahaṃ bhadre na gaccheyaṃ kathaṃcana |
dūṣitaṃ dharmaśāstreṣu paradārābhimarśanam || 61 ||
[Analyze grammar]

bhadre niveṣṭukāmaṃ māṃ viddhi satyena vai śape |
viṣayeṣvanabhijño'haṃ dharmārthaṃ kila saṃtatiḥ || 62 ||
[Analyze grammar]

evaṃ lokāngamiṣyāmi putrairiti na saṃśayaḥ |
bhadre dharmaṃ vijānīṣva jñātvā coparamasva ha || 63 ||
[Analyze grammar]

stryuvāca |
nānilo'gnirna varuṇo na cānye tridaśā dvija |
priyāḥ strīṇāṃ yathā kāmo ratiśīlā hi yoṣitaḥ || 64 ||
[Analyze grammar]

sahasraikā yatā nārī prāpnotīha kadācana |
tathā śatasahasreṣu yadi kācitpativratā || 65 ||
[Analyze grammar]

naitā jānanti pitaraṃ na kulaṃ na ca mātaram |
na bhrātṝnna ca bhartāraṃ na putrānna ca devarān || 66 ||
[Analyze grammar]

līlāyantyaḥ kulaṃ ghnanti kūlānīva saridvarāḥ |
doṣāṃśca mandānmandāsu prajāpatirabhāṣata || 67 ||
[Analyze grammar]

bhīṣma uvāca |
tataḥ sa ṛṣirekāgrastāṃ striyaṃ pratyabhāṣata |
āsyatāṃ ruciraṃ chandaḥ kiṃ vā kāryaṃ bravīhi me || 68 ||
[Analyze grammar]

sā strī provāca bhagavandrakṣyase deśakālataḥ |
vasa tāvanmahāprājña kṛtakṛtyo gamiṣyasi || 69 ||
[Analyze grammar]

brahmarṣistāmathovāca sa tatheti yudhiṣṭhira |
vatsye'haṃ yāvadutsāho bhavatyā nātra saṃśayaḥ || 70 ||
[Analyze grammar]

atharṣirabhisaṃprekṣya striyaṃ tāṃ jarayānvitām |
cintāṃ paramikāṃ bheje saṃtapta iva cābhavat || 71 ||
[Analyze grammar]

yadyadaṅgaṃ hi so'paśyattasyā viprarṣabhastadā |
nāramattatra tatrāsya dṛṣṭī rūpaparājitā || 72 ||
[Analyze grammar]

devateyaṃ gṛhasyāsya śāpānnūnaṃ virūpitā |
asyāśca kāraṇaṃ vettuṃ na yuktaṃ sahasā mayā || 73 ||
[Analyze grammar]

iti cintāviṣaktasya tamarthaṃ jñātumicchataḥ |
vyagamattadahaḥśeṣaṃ manasā vyākulena tu || 74 ||
[Analyze grammar]

atha sā strī tadovāca bhagavanpaśya vai raveḥ |
rūpaṃ saṃdhyābhrasaṃyuktaṃ kimupasthāpyatāṃ tava || 75 ||
[Analyze grammar]

sa uvāca tadā tāṃ strīṃ snānodakamihānaya |
upāsiṣye tataḥ saṃdhyāṃ vāgyato niyatendriyaḥ || 76 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 20

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: