Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

bhīṣma uvāca |
atha sā strī tamuktvā tu vipramevaṃ bhavatviti |
tailaṃ divyamupādāya snānaśāṭīmupānayat || 1 ||
[Analyze grammar]

anujñātā ca muninā sā strī tena mahātmanā |
athāsya tailenāṅgāni sarvāṇyevābhyamṛkṣayat || 2 ||
[Analyze grammar]

śanaiścotsāditastatra snānaśālāmupāgamat |
bhadrāsanaṃ tataścitraṃ ṛṣiranvāviśannavam || 3 ||
[Analyze grammar]

athopaviṣṭaśca yadā tasminbhadrāsane tadā |
snāpayāmāsa śanakaistamṛṣiṃ sukhahastavat |
divyaṃ ca vidhivaccakre sopacāraṃ munestadā || 4 ||
[Analyze grammar]

sa tena susukhoṣṇena tasyā hastasukhena ca |
vyatītāṃ rajanīṃ kṛtsnāṃ nājānātsa mahāvrataḥ || 5 ||
[Analyze grammar]

tata utthāya sa munistadā paramavismitaḥ |
pūrvasyāṃ diśi sūryaṃ ca so'paśyaduditaṃ divi || 6 ||
[Analyze grammar]

tasya buddhiriyaṃ kiṃ nu mohastattvamidaṃ bhavet |
athopāsya sahasrāṃśuṃ kiṃ karomītyuvāca tām || 7 ||
[Analyze grammar]

sā cāmṛtarasaprakhyamṛṣerannamupāharat |
tasya svādutayānnasya na prabhūtaṃ cakāra saḥ |
vyagamaccāpyahaḥśeṣaṃ tataḥ saṃdhyāgamatpunaḥ || 8 ||
[Analyze grammar]

atha strī bhagavantaṃ sā supyatāmityacodayat |
tatra vai śayane divye tasya tasyāśca kalpite || 9 ||
[Analyze grammar]

aṣṭāvakra uvāca |
na bhadre paradāreṣu mano me saṃprasajjati |
uttiṣṭha bhadre bhadraṃ te svapa vai viramasva ca || 10 ||
[Analyze grammar]

bhīṣma uvāca |
sā tadā tena vipreṇa tathā dhṛtyā nivartitā |
svatantrāsmītyuvācainaṃ na dharmacchalamasti te || 11 ||
[Analyze grammar]

aṣṭāvakra uvāca |
nāsti svatantratā strīṇāmasvatantrā hi yoṣitaḥ |
prajāpatimataṃ hyetanna strī svātantryamarhati || 12 ||
[Analyze grammar]

stryuvāca |
bādhate maithunaṃ vipra mama bhaktiṃ ca paśya vai |
adharmaṃ prāpsyase vipra yanmāṃ tvaṃ nābhinandasi || 13 ||
[Analyze grammar]

aṣṭāvakra uvāca |
haranti doṣajātāni naraṃ jātaṃ yathecchakam |
prabhavāmi sadā dhṛtyā bhadre svaṃ śayanaṃ vraja || 14 ||
[Analyze grammar]

stryuvāca |
śirasā praṇame vipra prasādaṃ kartumarhasi |
bhūmau nipatamānāyāḥ śaraṇaṃ bhava me'nagha || 15 ||
[Analyze grammar]

yadi vā doṣajātaṃ tvaṃ paradāreṣu paśyasi |
ātmānaṃ sparśayāmyadya pāṇiṃ gṛhṇīṣva me dvija || 16 ||
[Analyze grammar]

na doṣo bhavitā caiva satyenaitadbravīmyaham |
svatantrāṃ māṃ vijānīhi yo'dharmaḥ so'stu vai mayi || 17 ||
[Analyze grammar]

aṣṭāvakra uvāca |
svatantrā tvaṃ kathaṃ bhadre brūhi kāraṇamatra vai |
nāsti loke hi kācitstrī yā vai svātantryamarhati || 18 ||
[Analyze grammar]

pitā rakṣati kaumāre bhartā rakṣati yauvane |
putrāśca sthavirībhāve na strī svātantryamarhati || 19 ||
[Analyze grammar]

stryuvāca |
kaumāraṃ brahmacaryaṃ me kanyaivāsmi na saṃśayaḥ |
kuru mā vimatiṃ vipra śraddhāṃ vijahi mā mama || 20 ||
[Analyze grammar]

aṣṭāvakra uvāca |
yathā mama tathā tubhyaṃ yathā tava tathā mama |
jijñāseyamṛṣestasya vighnaḥ satyaṃ nu kiṃ bhavet || 21 ||
[Analyze grammar]

āścaryaṃ paramaṃ hīdaṃ kiṃ nu śreyo hi me bhavet |
divyābharaṇavastrā hi kanyeyaṃ māmupasthitā || 22 ||
[Analyze grammar]

kiṃ tvasyāḥ paramaṃ rūpaṃ jīrṇamāsītkathaṃ punaḥ |
kanyārūpamihādyaiva kimihātrottaraṃ bhavet || 23 ||
[Analyze grammar]

yathā paraṃ śaktidhṛterna vyutthāsye kathaṃcana |
na rocaye hi vyutthānaṃ dhṛtyaivaṃ sādhayāmyaham || 24 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 21

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: