Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

yudhiṣṭhira uvāca |
yadidaṃ sahadharmeti procyate bharatarṣabha |
pāṇigrahaṇakāle tu strīṇāmetatkathaṃ smṛtam || 1 ||
[Analyze grammar]

ārṣa eṣa bhaveddharmaḥ prājāpatyo'tha vāsuraḥ |
yadetatsahadharmeti pūrvamuktaṃ maharṣibhiḥ || 2 ||
[Analyze grammar]

saṃdehaḥ sumahāneṣa viruddha iti me matiḥ |
iha yaḥ sahadharmo vai pretyāyaṃ vihitaḥ kva nu || 3 ||
[Analyze grammar]

svarge mṛtānāṃ bhavati sahadharmaḥ pitāmaha |
pūrvamekastu mriyate kva caikastiṣṭhate vada || 4 ||
[Analyze grammar]

nānākarmaphalopetā nānākarmanivāsinaḥ |
nānānirayaniṣṭhāntā mānuṣā bahavo yadā || 5 ||
[Analyze grammar]

anṛtāḥ striya ityevaṃ sūtrakāro vyavasyati |
yadānṛtāḥ striyastāta sahadharmaḥ kutaḥ smṛtaḥ || 6 ||
[Analyze grammar]

anṛtāḥ striya ityevaṃ vedeṣvapi hi paṭhyate |
dharmo'yaṃ paurvikī saṃjñā upacāraḥ kriyāvidhiḥ || 7 ||
[Analyze grammar]

gahvaraṃ pratibhātyetanmama cintayato'niśam |
niḥsaṃdehamidaṃ sarvaṃ pitāmaha yathā śrutiḥ || 8 ||
[Analyze grammar]

yadetadyādṛśaṃ caitadyathā caitatpravartitam |
nikhilena mahāprājña bhavānetadbravītu me || 9 ||
[Analyze grammar]

bhīṣma uvāca |
atrāpyudāharantīmamitihāsaṃ purātanam |
aṣṭāvakrasya saṃvādaṃ diśayā saha bhārata || 10 ||
[Analyze grammar]

niveṣṭukāmastu purā aṣṭāvakro mahātapāḥ |
ṛṣeratha vadānyasya kanyāṃ vavre mahātmanaḥ || 11 ||
[Analyze grammar]

suprabhāṃ nāma vai nāmnā rūpeṇāpratimāṃ bhuvi |
guṇaprabarhāṃ śīlena sādhvīṃ cāritraśobhanām || 12 ||
[Analyze grammar]

sā tasya dṛṣṭvaiva mano jahāra śubhalocanā |
vanarājī yathā citrā vasante kusumācitā || 13 ||
[Analyze grammar]

ṛṣistamāha deyā me sutā tubhyaṃ śṛṇuṣva me |
gaccha tāvaddiśaṃ puṇyāmuttarāṃ drakṣyase tataḥ || 14 ||
[Analyze grammar]

aṣṭāvakra uvāca |
kiṃ draṣṭavyaṃ mayā tatra vaktumarhati me bhavān |
tathedānīṃ mayā kāryaṃ yathā vakṣyati māṃ bhavān || 15 ||
[Analyze grammar]

vadānya uvāca |
dhanadaṃ samatikramya himavantaṃ tathaiva ca |
rudrasyāyatanaṃ dṛṣṭvā siddhacāraṇasevitam || 16 ||
[Analyze grammar]

prahṛṣṭaiḥ pārṣadairjuṣṭaṃ nṛtyadbhirvividhānanaiḥ |
divyāṅgarāgaiḥ paiśācairvanyairnānāvidhaistathā || 17 ||
[Analyze grammar]

pāṇitālasatālaiśca śamyātālaiḥ samaistathā |
saṃprahṛṣṭaiḥ pranṛtyadbhiḥ śarvastatra niṣevyate || 18 ||
[Analyze grammar]

iṣṭaṃ kila girau sthānaṃ taddivyamanuśuśruma |
nityaṃ saṃnihito devastathā pāriṣadāḥ śubhāḥ || 19 ||
[Analyze grammar]

tatra devyā tapastaptaṃ śaṃkarārthaṃ suduścaram |
atastadiṣṭaṃ devasya tathomāyā iti śrutiḥ || 20 ||
[Analyze grammar]

tatra kūpo mahānpārśve devasyottaratastathā |
ṛtavaḥ kālarātriśca ye divyā ye ca mānuṣāḥ || 21 ||
[Analyze grammar]

sarve devamupāsante rūpiṇaḥ kila tatra ha |
tadatikramya bhavanaṃ tvayā yātavyameva hi || 22 ||
[Analyze grammar]

tato nīlaṃ vanoddeśaṃ drakṣyase meghasaṃnibham |
ramaṇīyaṃ manogrāhi tatra drakṣyasi vai striyam || 23 ||
[Analyze grammar]

tapasvinīṃ mahābhāgāṃ vṛddhāṃ dīkṣāmanuṣṭhitām |
draṣṭavyā sā tvayā tatra saṃpūjyā caiva yatnataḥ || 24 ||
[Analyze grammar]

tāṃ dṛṣṭvā vinivṛttastvaṃ tataḥ pāṇiṃ grahīṣyasi |
yadyeṣa samayaḥ satyaḥ sādhyatāṃ tatra gamyatām || 25 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 19

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: