Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

yudhiṣṭhira uvāca |
magnasya vyasane kṛcchre kiṃ śreyaḥ puruṣasya hi |
bandhunāśe mahīpāla rājyanāśe'pi vā punaḥ || 1 ||
[Analyze grammar]

tvaṃ hi naḥ paramo vaktā loke'sminbharatarṣabha |
etadbhavantaṃ pṛcchāmi tanme vaktumihārhasi || 2 ||
[Analyze grammar]

bhīṣma uvāca |
putradāraiḥ sukhaiścaiva viyuktasya dhanena ca |
magnasya vyasane kṛcchre dhṛtiḥ śreyaskarī nṛpa || 3 ||
[Analyze grammar]

dhairyeṇa yuktasya sataḥ śarīraṃ na viśīryate |
ārogyācca śarīrasya sa punarvindate śriyam || 4 ||
[Analyze grammar]

yasya rājño narāstāta sāttvikīṃ vṛttimāsthitāḥ |
tasya sthairyaṃ ca dhairyaṃ ca vyavasāyaśca karmasu || 5 ||
[Analyze grammar]

atraivodāharantīmamitihāsaṃ purātanam |
balivāsavasaṃvādaṃ punareva yudhiṣṭhira || 6 ||
[Analyze grammar]

vṛtte devāsure yuddhe daityadānavasaṃkṣaye |
viṣṇukrānteṣu lokeṣu devarāje śatakratau || 7 ||
[Analyze grammar]

ijyamāneṣu deveṣu cāturvarṇye vyavasthite |
samṛdhyamāne trailokye prītiyukte svayaṃbhuvi || 8 ||
[Analyze grammar]

rudrairvasubhirādityairaśvibhyāmapi carṣibhiḥ |
gandharvairbhujagendraiśca siddhaiścānyairvṛtaḥ prabhuḥ || 9 ||
[Analyze grammar]

caturdantaṃ sudāntaṃ ca vāraṇendraṃ śriyā vṛtam |
āruhyairāvataṃ śakrastrailokyamanusaṃyayau || 10 ||
[Analyze grammar]

sa kadācitsamudrānte kasmiṃścidgirigahvare |
baliṃ vairocaniṃ vajrī dadarśopasasarpa ca || 11 ||
[Analyze grammar]

tamairāvatamūrdhasthaṃ prekṣya devagaṇairvṛtam |
surendramindraṃ daityendro na śuśoca na vivyathe || 12 ||
[Analyze grammar]

dṛṣṭvā tamavikārasthaṃ tiṣṭhantaṃ nirbhayaṃ balim |
adhirūḍho dvipaśreṣṭhamityuvāca śatakratuḥ || 13 ||
[Analyze grammar]

daitya na vyathase śauryādatha vā vṛddhasevayā |
tapasā bhāvitatvādvā sarvathaitatsuduṣkaram || 14 ||
[Analyze grammar]

śatrubhirvaśamānīto hīnaḥ sthānādanuttamāt |
vairocane kimāśritya śocitavye na śocasi || 15 ||
[Analyze grammar]

śraiṣṭhyaṃ prāpya svajātīnāṃ bhuktvā bhogānanuttamān |
hṛtasvabalarājyastvaṃ brūhi kasmānna śocasi || 16 ||
[Analyze grammar]

īśvaro hi purā bhūtvā pitṛpaitāmahe pade |
tattvamadya hṛtaṃ dṛṣṭvā sapatnaiḥ kiṃ na śocasi || 17 ||
[Analyze grammar]

baddhaśca vāruṇaiḥ pāśairvajreṇa ca samāhataḥ |
hṛtadāro hṛtadhano brūhi kasmānna śocasi || 18 ||
[Analyze grammar]

bhraṣṭaśrīrvibhavabhraṣṭo yanna śocasi duṣkaram |
trailokyarājyanāśe hi ko'nyo jīvitumutsahet || 19 ||
[Analyze grammar]

etaccānyacca paruṣaṃ bruvantaṃ paribhūya tam |
śrutvā sukhamasaṃbhrānto balirvairocano'bravīt || 20 ||
[Analyze grammar]

nigṛhīte mayi bhṛśaṃ śakra kiṃ katthitena te |
vajramudyamya tiṣṭhantaṃ paśyāmi tvāṃ puraṃdara || 21 ||
[Analyze grammar]

aśaktaḥ pūrvamāsīstvaṃ kathaṃcicchaktatāṃ gataḥ |
kastvadanya imā vācaḥ sukrūrā vaktumarhati || 22 ||
[Analyze grammar]

yastu śatrorvaśasthasya śakto'pi kurute dayām |
hastaprāptasya vīrasya taṃ caiva puruṣaṃ viduḥ || 23 ||
[Analyze grammar]

aniścayo hi yuddheṣu dvayorvivadamānayoḥ |
ekaḥ prāpnoti vijayamekaścaiva parābhavam || 24 ||
[Analyze grammar]

mā ca te bhūtsvabhāvo'yaṃ mayā daivatapuṃgava |
īśvaraḥ sarvabhūtānāṃ vikrameṇa jito balāt || 25 ||
[Analyze grammar]

naitadasmatkṛtaṃ śakra naitacchakra tvayā kṛtam |
yattvamevaṃgato vajrinyadvāpyevaṃgatā vayam || 26 ||
[Analyze grammar]

ahamāsaṃ yathādya tvaṃ bhavitā tvaṃ yathā vayam |
māvamaṃsthā mayā karma duṣkṛtaṃ kṛtamityuta || 27 ||
[Analyze grammar]

sukhaduḥkhe hi puruṣaḥ paryāyeṇādhigacchati |
paryāyeṇāsi śakratvaṃ prāptaḥ śakra na karmaṇā || 28 ||
[Analyze grammar]

kālaḥ kāle nayati māṃ tvāṃ ca kālo nayatyayam |
tenāhaṃ tvaṃ yathā nādya tvaṃ cāpi na yathā vayam || 29 ||
[Analyze grammar]

na mātṛpitṛśuśrūṣā na ca daivatapūjanam |
nānyo guṇasamācāraḥ puruṣasya sukhāvahaḥ || 30 ||
[Analyze grammar]

na vidyā na tapo dānaṃ na mitrāṇi na bāndhavāḥ |
śaknuvanti paritrātuṃ naraṃ kālena pīḍitam || 31 ||
[Analyze grammar]

nāgāminamanarthaṃ hi pratighātaśatairapi |
śaknuvanti prativyoḍhumṛte buddhibalānnarāḥ || 32 ||
[Analyze grammar]

paryāyairhanyamānānāṃ paritrātā na vidyate |
idaṃ tu duḥkhaṃ yacchakra kartāhamiti manyate || 33 ||
[Analyze grammar]

yadi kartā bhavetkartā na kriyeta kadācana |
yasmāttu kriyate kartā tasmātkartāpyanīśvaraḥ || 34 ||
[Analyze grammar]

kālena tvāhamajayaṃ kālenāhaṃ jitastvayā |
gantā gatimatāṃ kālaḥ kālaḥ kalayati prajāḥ || 35 ||
[Analyze grammar]

indra prākṛtayā buddhyā pralapannāvabudhyase |
kecittvāṃ bahu manyante śraiṣṭhyaṃ prāptaṃ svakarmaṇā || 36 ||
[Analyze grammar]

kathamasmadvidho nāma jānaṃllokapravṛttayaḥ |
kālenābhyāhataḥ śocenmuhyedvāpyarthasaṃbhrame || 37 ||
[Analyze grammar]

nityaṃ kālaparītasya mama vā madvidhasya vā |
buddhirvyasanamāsādya bhinnā nauriva sīdati || 38 ||
[Analyze grammar]

ahaṃ ca tvaṃ ca ye cānye bhaviṣyanti surādhipāḥ |
te sarve śakra yāsyanti mārgamindraśatairgatam || 39 ||
[Analyze grammar]

tvāmapyevaṃ sudurdharṣaṃ jvalantaṃ parayā śriyā |
kāle pariṇate kālaḥ kālayiṣyati māmiva || 40 ||
[Analyze grammar]

bahūnīndrasahasrāṇi daiteyānāṃ yuge yuge |
abhyatītāni kālena kālo hi duratikramaḥ || 41 ||
[Analyze grammar]

idaṃ tu labdhvā tvaṃ sthānamātmānaṃ bahu manyase |
sarvabhūtabhavaṃ devaṃ brahmāṇamiva śāśvatam || 42 ||
[Analyze grammar]

na cedamacalaṃ sthānamanantaṃ vāpi kasyacit |
tvaṃ tu bāliśayā buddhyā mamedamiti manyase || 43 ||
[Analyze grammar]

aviśvāsye viśvasiṣi manyase cādhruvaṃ dhruvam |
mameyamiti mohāttvaṃ rājaśriyamabhīpsasi || 44 ||
[Analyze grammar]

neyaṃ tava na cāsmākaṃ na cānyeṣāṃ sthirā matā |
atikramya bahūnanyāṃstvayi tāvadiyaṃ sthitā || 45 ||
[Analyze grammar]

kaṃcitkālamiyaṃ sthitvā tvayi vāsava cañcalā |
gaurnipānamivotsṛjya punaranyaṃ gamiṣyati || 46 ||
[Analyze grammar]

rājalokā hyatikrāntā yānna saṃkhyātumutsahe |
tvatto bahutarāścānye bhaviṣyanti puraṃdara || 47 ||
[Analyze grammar]

savṛkṣauṣadhiratneyaṃ sasaritparvatākarā |
tānidānīṃ na paśyāmi yairbhukteyaṃ purā mahī || 48 ||
[Analyze grammar]

pṛthurailo mayo bhaumo narakaḥ śambarastathā |
aśvagrīvaḥ pulomā ca svarbhānuramitadhvajaḥ || 49 ||
[Analyze grammar]

prahrādo namucirdakṣo vipracittirvirocanaḥ |
hrīniṣedhaḥ suhotraśca bhūrihā puṣpavānvṛṣaḥ || 50 ||
[Analyze grammar]

satyeṣurṛṣabho rāhuḥ kapilāśvo virūpakaḥ |
bāṇaḥ kārtasvaro vahnirviśvadaṃṣṭro'tha nairṛtaḥ || 51 ||
[Analyze grammar]

ritthāhutthau vīratāmrau varāhāśvo ruciḥ prabhuḥ |
viśvajitpratiśauriśca vṛṣāṇḍo viṣkaro madhuḥ || 52 ||
[Analyze grammar]

hiraṇyakaśipuścaiva kaiṭabhaścaiva dānavaḥ |
daityāśca kālakhañjāśca sarve te nairṛtaiḥ saha || 53 ||
[Analyze grammar]

ete cānye ca bahavaḥ pūrve pūrvatarāśca ye |
daityendrā dānavendrāśca yāṃścānyānanuśuśruma || 54 ||
[Analyze grammar]

bahavaḥ pūrvadaityendrāḥ saṃtyajya pṛthivīṃ gatāḥ |
kālenābhyāhatāḥ sarve kālo hi balavattaraḥ || 55 ||
[Analyze grammar]

sarvaiḥ kratuśatairiṣṭaṃ na tvamekaḥ śatakratuḥ |
sarve dharmaparāścāsansarve satatasatriṇaḥ || 56 ||
[Analyze grammar]

antarikṣacarāḥ sarve sarve'bhimukhayodhinaḥ |
sarve saṃhananopetāḥ sarve parighabāhavaḥ || 57 ||
[Analyze grammar]

sarve māyāśatadharāḥ sarve te kāmacāriṇaḥ |
sarve samaramāsādya na śrūyante parājitāḥ || 58 ||
[Analyze grammar]

sarve satyavrataparāḥ sarve kāmavihāriṇaḥ |
sarve vedavrataparāḥ sarve cāsanbahuśrutāḥ || 59 ||
[Analyze grammar]

sarve saṃhatamaiśvaryamīśvarāḥ pratipedire |
na caiśvaryamadasteṣāṃ bhūtapūrvo mahātmanām || 60 ||
[Analyze grammar]

sarve yathārthadātāraḥ sarve vigatamatsarāḥ |
sarve sarveṣu bhūteṣu yathāvatpratipedire || 61 ||
[Analyze grammar]

sarve dākṣāyaṇīputrāḥ prājāpatyā mahābalāḥ |
jvalantaḥ pratapantaśca kālena pratisaṃhṛtāḥ || 62 ||
[Analyze grammar]

tvaṃ caivemāṃ yadā bhuktvā pṛthivīṃ tyakṣyase punaḥ |
na śakṣyasi tadā śakra niyantuṃ śokamātmanaḥ || 63 ||
[Analyze grammar]

muñcecchāṃ kāmabhogeṣu muñcemaṃ śrībhavaṃ madam |
evaṃ svarājyanāśe tvaṃ śokaṃ saṃprasahiṣyasi || 64 ||
[Analyze grammar]

śokakāle śuco mā tvaṃ harṣakāle ca mā hṛṣaḥ |
atītānāgate hitvā pratyutpannena vartaya || 65 ||
[Analyze grammar]

māṃ cedabhyāgataḥ kālaḥ sadāyuktamatandritam |
kṣamasva nacirādindra tvāmapyupagamiṣyati || 66 ||
[Analyze grammar]

trāsayanniva devendra vāgbhistakṣasi māmiha |
saṃyate mayi nūnaṃ tvamātmānaṃ bahu manyase || 67 ||
[Analyze grammar]

kālaḥ prathamamāyānmāṃ paścāttvāmanudhāvati |
tena garjasi devendra pūrvaṃ kālahate mayi || 68 ||
[Analyze grammar]

ko hi sthātumalaṃ loke kruddhasya mama saṃyuge |
kālastu balavānprāptastena tiṣṭhasi vāsava || 69 ||
[Analyze grammar]

yattadvarṣasahasrāntaṃ pūrṇaṃ bhavitumarhati |
yathā me sarvagātrāṇi nasvasthāni hataujasaḥ || 70 ||
[Analyze grammar]

ahamaindraccyutaḥ sthānāttvamindraḥ prakṛto divi |
sucitre jīvaloke'sminnupāsyaḥ kālaparyayāt || 71 ||
[Analyze grammar]

kiṃ hi kṛtvā tvamindro'dya kiṃ hi kṛtvā cyutā vayam |
kālaḥ kartā vikartā ca sarvamanyadakāraṇam || 72 ||
[Analyze grammar]

nāśaṃ vināśamaiśvaryaṃ sukhaduḥkhe bhavābhavau |
vidvānprāpyaivamatyarthaṃ na prahṛṣyenna ca vyathet || 73 ||
[Analyze grammar]

tvameva hīndra vetthāsmānvedāhaṃ tvāṃ ca vāsava |
vikatthase māṃ kiṃ baddhaṃ kālena nirapatrapa || 74 ||
[Analyze grammar]

tvameva hi purā vettha yattadā pauruṣaṃ mama |
samareṣu ca vikrāntaṃ paryāptaṃ tannidarśanam || 75 ||
[Analyze grammar]

ādityāścaiva rudrāśca sādhyāśca vasubhiḥ saha |
mayā vinirjitāḥ sarve marutaśca śacīpate || 76 ||
[Analyze grammar]

tvameva śakra jānāsi devāsurasamāgame |
sametā vibudhā bhagnāstarasā samare mayā || 77 ||
[Analyze grammar]

parvatāścāsakṛtkṣiptāḥ savanāḥ savanaukasaḥ |
saṭaṅkaśikharā ghorāḥ samare mūrdhni te mayā || 78 ||
[Analyze grammar]

kiṃ nu śakyaṃ mayā kartuṃ yatkālo duratikramaḥ |
na hi tvāṃ notsahe hantuṃ savajramapi muṣṭinā || 79 ||
[Analyze grammar]

na tu vikramakālo'yaṃ kṣamākālo'yamāgataḥ |
tena tvā marṣaye śakra durmarṣaṇatarastvayā || 80 ||
[Analyze grammar]

tvaṃ mā pariṇate kāle parītaṃ kālavahninā |
niyataṃ kālapāśena baddhaṃ śakra vikatthase || 81 ||
[Analyze grammar]

ayaṃ sa puruṣaḥ śyāmo lokasya duratikramaḥ |
baddhvā tiṣṭhati māṃ raudraḥ paśuṃ raśanayā yathā || 82 ||
[Analyze grammar]

lābhālābhau sukhaṃ duḥkhaṃ kāmakrodhau bhavābhavau |
vadho bandhaḥ pramokṣaśca sarvaṃ kālena labhyate || 83 ||
[Analyze grammar]

nāhaṃ kartā na kartā tvaṃ kartā yastu sadā prabhuḥ |
so'yaṃ pacati kālo māṃ vṛkṣe phalamivāgatam || 84 ||
[Analyze grammar]

yānyeva puruṣaḥ kurvansukhaiḥ kālena yujyate |
punastānyeva kurvāṇo duḥkhaiḥ kālena yujyate || 85 ||
[Analyze grammar]

na ca kālena kālajñaḥ spṛṣṭaḥ śocitumarhati |
tena śakra na śocāmi nāsti śoke sahāyatā || 86 ||
[Analyze grammar]

yadā hi śocatāṃ śoko vyasanaṃ nāpakarṣati |
sāmarthyaṃ śocato nāsti nādya śocāmyahaṃ tataḥ || 87 ||
[Analyze grammar]

evamuktaḥ sahasrākṣo bhagavānpākaśāsanaḥ |
pratisaṃhṛtya saṃrambhamityuvāca śatakratuḥ || 88 ||
[Analyze grammar]

savajramudyataṃ bāhuṃ dṛṣṭvā pāśāṃśca vāruṇān |
kasyeha na vyathedbuddhirmṛtyorapi jighāṃsataḥ || 89 ||
[Analyze grammar]

sā te na vyathate buddhiracalā tattvadarśinī |
bruvanna vyathase sa tvaṃ vākyaṃ satyaparākrama || 90 ||
[Analyze grammar]

ko hi viśvāsamartheṣu śarīre vā śarīrabhṛt |
kartumutsahate loke dṛṣṭvā saṃprasthitaṃ jagat || 91 ||
[Analyze grammar]

ahamapyevamevainaṃ lokaṃ jānāmyaśāśvatam |
kālāgnāvāhitaṃ ghore guhye satatage'kṣare || 92 ||
[Analyze grammar]

na cātra parihāro'sti kālaspṛṣṭasya kasyacit |
sūkṣmāṇāṃ mahatāṃ caiva bhūtānāṃ paripacyatām || 93 ||
[Analyze grammar]

anīśasyāpramattasya bhūtāni pacataḥ sadā |
anivṛttasya kālasya kṣayaṃ prāpto na mucyate || 94 ||
[Analyze grammar]

apramattaḥ pramatteṣu kālo jāgarti dehiṣu |
prayatnenāpyatikrānto dṛṣṭapūrvo na kenacit || 95 ||
[Analyze grammar]

purāṇaḥ śāśvato dharmaḥ sarvaprāṇabhṛtāṃ samaḥ |
kālo na parihāryaśca na cāsyāsti vyatikramaḥ || 96 ||
[Analyze grammar]

ahorātrāṃśca māsāṃśca kṣaṇānkāṣṭhāḥ kalā lavān |
saṃpiṇḍayati naḥ kālo vṛddhiṃ vārdhuṣiko yathā || 97 ||
[Analyze grammar]

idamadya kariṣyāmi śvaḥ kartāsmīti vādinam |
kālo harati saṃprāpto nadīvega ivoḍupam || 98 ||
[Analyze grammar]

idānīṃ tāvadevāsau mayā dṛṣṭaḥ kathaṃ mṛtaḥ |
iti kālena hriyatāṃ pralāpaḥ śrūyate nṛṇām || 99 ||
[Analyze grammar]

naśyantyarthāstathā bhogāḥ sthānamaiśvaryameva ca |
anityamadhruvaṃ sarvaṃ vyavasāyo hi duṣkaraḥ |
ucchrāyā vinipātāntā bhāvo'bhāvastha eva ca || 100 ||
[Analyze grammar]

sā te na vyathate buddhiracalā tattvadarśinī |
ahamāsaṃ purā ceti manasāpi na budhyase || 101 ||
[Analyze grammar]

kālenākramya loke'sminpacyamāne balīyasā |
ajyeṣṭhamakaniṣṭhaṃ ca kṣipyamāṇo na budhyase || 102 ||
[Analyze grammar]

īrṣyābhimānalobheṣu kāmakrodhabhayeṣu ca |
spṛhāmohābhimāneṣu lokaḥ sakto vimuhyati || 103 ||
[Analyze grammar]

bhavāṃstu bhāvatattvajño vidvāñjñānataponvitaḥ |
kālaṃ paśyati suvyaktaṃ pāṇāvāmalakaṃ yathā || 104 ||
[Analyze grammar]

kālacāritratattvajñaḥ sarvaśāstraviśāradaḥ |
vairocane kṛtātmāsi spṛhaṇīyo vijānatām || 105 ||
[Analyze grammar]

sarvaloko hyayaṃ manye buddhyā parigatastvayā |
viharansarvatomukto na kvacitpariṣajjase || 106 ||
[Analyze grammar]

rajaśca hi tamaśca tvā spṛśato na jitendriyam |
niṣprītiṃ naṣṭasaṃtāpaṃ tvamātmānamupāsase || 107 ||
[Analyze grammar]

suhṛdaṃ sarvabhūtānāṃ nirvairaṃ śāntamānasam |
dṛṣṭvā tvāṃ mama saṃjātā tvayyanukrośinī matiḥ || 108 ||
[Analyze grammar]

nāhametādṛśaṃ buddhaṃ hantumicchāmi bandhane |
ānṛśaṃsyaṃ paro dharmo anukrośastathā tvayi || 109 ||
[Analyze grammar]

mokṣyante vāruṇāḥ pāśāstaveme kālaparyayāt |
prajānāmapacāreṇa svasti te'stu mahāsura || 110 ||
[Analyze grammar]

yadā śvaśrūṃ snuṣā vṛddhāṃ paricāreṇa yokṣyate |
putraśca pitaraṃ mohātpreṣayiṣyati karmasu || 111 ||
[Analyze grammar]

brāhmaṇaiḥ kārayiṣyanti vṛṣalāḥ pādadhāvanam |
śūdrāśca brāhmaṇīṃ bhāryāmupayāsyanti nirbhayāḥ || 112 ||
[Analyze grammar]

viyoniṣu ca bījāni mokṣyante puruṣā yadā |
saṃkaraṃ kāṃsyabhāṇḍaiśca baliṃ cāpi kupātrakaiḥ || 113 ||
[Analyze grammar]

cāturvarṇyaṃ yadā kṛtsnamunmaryādaṃ bhaviṣyati |
ekaikaste tadā pāśaḥ kramaśaḥ pratimokṣyate || 114 ||
[Analyze grammar]

asmattaste bhayaṃ nāsti samayaṃ pratipālaya |
sukhī bhava nirābādhaḥ svasthacetā nirāmayaḥ || 115 ||
[Analyze grammar]

tamevamuktvā bhagavāñśatakratuḥ pratiprayāto gajarājavāhanaḥ |
vijitya sarvānasurānsurādhipo nananda harṣeṇa babhūva caikarāṭ || 116 ||
[Analyze grammar]

maharṣayastuṣṭuvurañjasā ca taṃ vṛṣākapiṃ sarvacarācareśvaram |
himāpaho havyamudāvahaṃstvaraṃstathāmṛtaṃ cārpitamīśvarāya ha || 117 ||
[Analyze grammar]

dvijottamaiḥ sarvagatairabhiṣṭuto vidīptatejā gatamanyurīśvaraḥ |
praśāntacetā muditaḥ svamālayaṃ triviṣṭapaṃ prāpya mumoda vāsavaḥ || 118 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 220

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: