Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

bhīṣma uvāca |
atraivodāharantīmamitihāsaṃ purātanam |
śatakratośca saṃvādaṃ namuceśca yudhiṣṭhira || 1 ||
[Analyze grammar]

śriyā vihīnamāsīnamakṣobhyamiva sāgaram |
bhavābhavajñaṃ bhūtānāmityuvāca puraṃdaraḥ || 2 ||
[Analyze grammar]

baddhaḥ pāśaiścyutaḥ sthānāddviṣatāṃ vaśamāgataḥ |
śriyā vihīno namuce śocasyāho na śocasi || 3 ||
[Analyze grammar]

namuciruvāca |
anavāpyaṃ ca śokena śarīraṃ copatapyate |
amitrāśca prahṛṣyanti nāsti śoke sahāyatā || 4 ||
[Analyze grammar]

tasmācchakra na śocāmi sarvaṃ hyevedamantavat |
saṃtāpādbhraśyate rūpaṃ dharmaścaiva sureśvara || 5 ||
[Analyze grammar]

vinīya khalu tadduḥkhamāgataṃ vaimanasyajam |
dhyātavyaṃ manasā hṛdyaṃ kalyāṇaṃ saṃvijānatā || 6 ||
[Analyze grammar]

yathā yathā hi puruṣaḥ kalyāṇe kurute manaḥ |
tadaivāsya prasīdanti sarvārthā nātra saṃśayaḥ || 7 ||
[Analyze grammar]

ekaḥ śāstā na dvitīyo'sti śāstā garbhe śayānaṃ puruṣaṃ śāsti śāstā |
tenānuśiṣṭaḥ pravaṇādivodakaṃ yathā niyukto'smi tathā vahāmi || 8 ||
[Analyze grammar]

bhāvābhāvāvabhijānangarīyo jānāmi śreyo na tu tatkaromi |
āśāḥ suśarmyāḥ suhṛdāṃ sukurvanyathā niyukto'smi tathā vahāmi || 9 ||
[Analyze grammar]

yathā yathāsya prāptavyaṃ prāpnotyeva tathā tathā |
bhavitavyaṃ yathā yacca bhavatyeva tathā tathā || 10 ||
[Analyze grammar]

yatra yatraiva saṃyuṅkte dhātā garbhaṃ punaḥ punaḥ |
tatra tatraiva vasati na yatra svayamicchati || 11 ||
[Analyze grammar]

bhāvo yo'yamanuprāpto bhavitavyamidaṃ mama |
iti yasya sadā bhāvo na sa muhyetkadācana || 12 ||
[Analyze grammar]

paryāyairhanyamānānāmabhiyoktā na vidyate |
duḥkhametattu yaddveṣṭā kartāhamiti manyate || 13 ||
[Analyze grammar]

ṛṣīṃśca devāṃśca mahāsurāṃśca traividyavṛddhāṃśca vane munīṃśca |
kānnāpado nopanamanti loke parāvarajñāstu na saṃbhramanti || 14 ||
[Analyze grammar]

na paṇḍitaḥ krudhyati nāpi sajjate na cāpi saṃsīdati na prahṛṣyati |
na cārthakṛcchravyasaneṣu śocati sthitaḥ prakṛtyā himavānivācalaḥ || 15 ||
[Analyze grammar]

yamarthasiddhiḥ paramā na harṣayettathaiva kāle vyasanaṃ na mohayet |
sukhaṃ ca duḥkhaṃ ca tathaiva madhyamaṃ niṣevate yaḥ sa dhuraṃdharo naraḥ || 16 ||
[Analyze grammar]

yāṃ yāmavasthāṃ puruṣo'dhigacchettasyāṃ rametāparitapyamānaḥ |
evaṃ pravṛddhaṃ praṇudenmanojaṃ saṃtāpamāyāsakaraṃ śarīrāt || 17 ||
[Analyze grammar]

tatsadaḥ sa pariṣatsabhāsadaḥ prāpya yo na kurute sabhābhayam |
dharmatattvamavagāhya buddhimānyo'bhyupaiti sa pumāndhuraṃdharaḥ || 18 ||
[Analyze grammar]

prājñasya karmāṇi duranvayāni na vai prājño muhyati mohakāle |
sthānāccyutaścenna mumoha gautamastāvatkṛcchrāmāpadaṃ prāpya vṛddhaḥ || 19 ||
[Analyze grammar]

na mantrabalavīryeṇa prajñayā pauruṣeṇa vā |
alabhyaṃ labhate martyastatra kā paridevanā || 20 ||
[Analyze grammar]

yadevamanujātasya dhātāro vidadhuḥ purā |
tadevānubhaviṣyāmi kiṃ me mṛtyuḥ kariṣyati || 21 ||
[Analyze grammar]

labdhavyānyeva labhate gantavyānyeva gacchati |
prāptavyānyeva prāpnoti duḥkhāni ca sukhāni ca || 22 ||
[Analyze grammar]

etadviditvā kārtsnyena yo na muhyati mānavaḥ |
kuśalaḥ sukhaduḥkheṣu sa vai sarvadhaneśvaraḥ || 23 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 219

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: