Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

yudhiṣṭhira uvāca |
pūrvarūpāṇi me rājanpuruṣasya bhaviṣyataḥ |
parābhaviṣyataścaiva tvaṃ me brūhi pitāmaha || 1 ||
[Analyze grammar]

bhīṣma uvāca |
mana eva manuṣyasya pūrvarūpāṇi śaṃsati |
bhaviṣyataśca bhadraṃ te tathaiva nabhaviṣyataḥ || 2 ||
[Analyze grammar]

atrāpyudāharantīmamitihāsaṃ purātanam |
śriyā śakrasya saṃvādaṃ tannibodha yudhiṣṭhira || 3 ||
[Analyze grammar]

mahatastapaso vyuṣṭyā paśyaṃllokau parāvarau |
sāmānyamṛṣibhirgatvā brahmalokanivāsibhiḥ || 4 ||
[Analyze grammar]

brahmaivāmitadīptaujāḥ śāntapāpmā mahātapāḥ |
vicacāra yathākāmaṃ triṣu lokeṣu nāradaḥ || 5 ||
[Analyze grammar]

kadācitprātarutthāya pispṛkṣuḥ salilaṃ śuci |
dhruvadvārabhavāṃ gaṅgāṃ jagāmāvatatāra ca || 6 ||
[Analyze grammar]

sahasranayanaścāpi vajrī śambarapākahā |
tasyā devarṣijuṣṭāyāstīramabhyājagāma ha || 7 ||
[Analyze grammar]

tāvāplutya yatātmānau kṛtajapyau samāsatuḥ |
nadyāḥ pulinamāsādya sūkṣmakāñcanavālukam || 8 ||
[Analyze grammar]

puṇyakarmabhirākhyātā devarṣikathitāḥ kathāḥ |
cakratustau kathāśīlau śucisaṃhṛṣṭamānasau |
pūrvavṛttavyapetāni kathayantau samāhitau || 9 ||
[Analyze grammar]

atha bhāskaramudyantaṃ raśmijālapuraskṛtam |
pūrṇamaṇḍalamālokya tāvutthāyopatasthatuḥ || 10 ||
[Analyze grammar]

abhitastūdayantaṃ tamarkamarkamivāparam |
ākāśe dadṛśe jyotirudyatārciḥsamaprabham || 11 ||
[Analyze grammar]

tayoḥ samīpaṃ saṃprāptaṃ pratyadṛśyata bhārata |
tatsuparṇārkacaritamāsthitaṃ vaiṣṇavaṃ padam |
bhābhirapratimaṃ bhāti trailokyamavabhāsayat || 12 ||
[Analyze grammar]

divyābhirūpaśobhābhirapsarobhiḥ puraskṛtām |
bṛhatīmaṃśumatprakhyāṃ bṛhadbhānorivārciṣam || 13 ||
[Analyze grammar]

nakṣatrakalpābharaṇāṃ tārābhaktisamasrajam |
śriyaṃ dadṛśatuḥ padmāṃ sākṣātpadmatalasthitām || 14 ||
[Analyze grammar]

sāvaruhya vimānāgrādaṅganānāmanuttamā |
abhyagacchattrilokeśaṃ śakraṃ carṣiṃ ca nāradam || 15 ||
[Analyze grammar]

nāradānugataḥ sākṣānmaghavāṃstāmupāgamat |
kṛtāñjalipuṭo devīṃ nivedyātmānamātmanā || 16 ||
[Analyze grammar]

cakre cānupamāṃ pūjāṃ tasyāścāpi sa sarvavit |
devarājaḥ śriyaṃ rājanvākyaṃ cedamuvāca ha || 17 ||
[Analyze grammar]

kā tvaṃ kena ca kāryeṇa saṃprāptā cāruhāsini |
kutaścāgamyate subhru gantavyaṃ kva ca te śubhe || 18 ||
[Analyze grammar]

śrīruvāca |
puṇyeṣu triṣu lokeṣu sarve sthāvarajaṅgamāḥ |
mamātmabhāvamicchanto yatante paramātmanā || 19 ||
[Analyze grammar]

sāhaṃ vai paṅkaje jātā sūryaraśmivibodhite |
bhūtyarthaṃ sarvabhūtānāṃ padmā śrīḥ padmamālinī || 20 ||
[Analyze grammar]

ahaṃ lakṣmīrahaṃ bhūtiḥ śrīścāhaṃ balasūdana |
ahaṃ śraddhā ca medhā ca sannatirvijitiḥ sthitiḥ || 21 ||
[Analyze grammar]

ahaṃ dhṛtirahaṃ siddhirahaṃ tviḍbhūtireva ca |
ahaṃ svāhā svadhā caiva saṃstutirniyatiḥ kṛtiḥ || 22 ||
[Analyze grammar]

rājñāṃ vijayamānānāṃ senāgreṣu dhvajeṣu ca |
nivāse dharmaśīlānāṃ viṣayeṣu pureṣu ca || 23 ||
[Analyze grammar]

jitakāśini śūre ca saṃgrāmeṣvanivartini |
nivasāmi manuṣyendre sadaiva balasūdana || 24 ||
[Analyze grammar]

dharmanitye mahābuddhau brahmaṇye satyavādini |
praśrite dānaśīle ca sadaiva nivasāmyaham || 25 ||
[Analyze grammar]

asureṣvavasaṃ pūrvaṃ satyadharmanibandhanā |
viparītāṃstu tānbuddhvā tvayi vāsamarocayam || 26 ||
[Analyze grammar]

śakra uvāca |
kathaṃvṛtteṣu daityeṣu tvamavātsīrvarānane |
dṛṣṭvā ca kimihāgāstvaṃ hitvā daiteyadānavān || 27 ||
[Analyze grammar]

śrīruvāca |
svadharmamanutiṣṭhatsu dhairyādacaliteṣu ca |
svargamārgābhirāmeṣu sattveṣu niratā hyaham || 28 ||
[Analyze grammar]

dānādhyayanayajñejyā gurudaivatapūjanam |
viprāṇāmatithīnāṃ ca teṣāṃ nityamavartata || 29 ||
[Analyze grammar]

susaṃmṛṣṭagṛhāścāsañjitastrīkā hutāgnayaḥ |
guruśuśrūṣavo dāntā brahmaṇyāḥ satyavādinaḥ || 30 ||
[Analyze grammar]

śraddadhānā jitakrodhā dānaśīlānasūyakāḥ |
bhṛtaputrā bhṛtāmātyā bhṛtadārā hyanīrṣavaḥ || 31 ||
[Analyze grammar]

amarṣaṇā na cānyonyaṃ spṛhayanti kadācana |
na ca jātūpatapyante dhīrāḥ parasamṛddhibhiḥ || 32 ||
[Analyze grammar]

dātāraḥ saṃgṛhītāra āryāḥ karuṇavedinaḥ |
mahāprasādā ṛjavo dṛḍhabhaktā jitendriyāḥ || 33 ||
[Analyze grammar]

saṃtuṣṭabhṛtyasacivāḥ kṛtajñāḥ priyavādinaḥ |
yathārthamānārthakarā hrīniṣedhā yatavratāḥ || 34 ||
[Analyze grammar]

nityaṃ parvasu susnātāḥ svanuliptāḥ svalaṃkṛtāḥ |
upavāsatapaḥśīlāḥ pratītā brahmavādinaḥ || 35 ||
[Analyze grammar]

nainānabhyudiyātsūryo na cāpyāsanprageniśāḥ |
rātrau dadhi ca saktūṃśca nityameva vyavarjayan || 36 ||
[Analyze grammar]

kālyaṃ ghṛtaṃ cānvavekṣanprayatā brahmacāriṇaḥ |
maṅgalānapi cāpaśyanbrāhmaṇāṃścāpyapūjayan || 37 ||
[Analyze grammar]

sadā hi dadatāṃ dharmaḥ sadā cāpratigṛhṇatām |
ardhaṃ ca rātryāḥ svapatāṃ divā cāsvapatāṃ tathā || 38 ||
[Analyze grammar]

kṛpaṇānāthavṛddhānāṃ durbalāturayoṣitām |
dāyaṃ ca saṃvibhāgaṃ ca nityamevānumodatām || 39 ||
[Analyze grammar]

viṣaṇṇaṃ trastamudvignaṃ bhayārtaṃ vyādhipīḍitam |
hṛtasvaṃ vyasanārtaṃ ca nityamāśvāsayanti te || 40 ||
[Analyze grammar]

dharmamevānvavartanta na hiṃsanti parasparam |
anukūlāśca kāryeṣu guruvṛddhopasevinaḥ || 41 ||
[Analyze grammar]

pitṛdevātithīṃścaiva yathāvatte'bhyapūjayan |
avaśeṣāṇi cāśnanti nityaṃ satyataporatāḥ || 42 ||
[Analyze grammar]

naike'śnanti susaṃpannaṃ na gacchanti parastriyam |
sarvabhūteṣvavartanta yathātmani dayāṃ prati || 43 ||
[Analyze grammar]

naivākāśe na paśuṣu nāyonau na ca parvasu |
indriyasya visargaṃ te'rocayanta kadācana || 44 ||
[Analyze grammar]

nityaṃ dānaṃ tathā dākṣyamārjavaṃ caiva nityadā |
utsāhaścānahaṃkāraḥ paramaṃ sauhṛdaṃ kṣamā || 45 ||
[Analyze grammar]

satyaṃ dānaṃ tapaḥ śaucaṃ kāruṇyaṃ vāganiṣṭhurā |
mitreṣu cānabhidrohaḥ sarvaṃ teṣvabhavatprabho || 46 ||
[Analyze grammar]

nidrā tandrīrasaṃprītirasūyā cānavekṣitā |
aratiśca viṣādaśca na spṛhā cāviśanta tān || 47 ||
[Analyze grammar]

sāhamevaṃguṇeṣveva dānaveṣvavasaṃ purā |
prajāsargamupādāya naikaṃ yugaviparyayam || 48 ||
[Analyze grammar]

tataḥ kālaviparyāse teṣāṃ guṇaviparyayāt |
apaśyaṃ vigataṃ dharmaṃ kāmakrodhavaśātmanām || 49 ||
[Analyze grammar]

sabhāsadāṃ te vṛddhānāṃ satyāḥ kathayatāṃ kathāḥ |
prāhasannabhyasūyaṃśca sarvavṛddhānguṇāvarāḥ || 50 ||
[Analyze grammar]

yūnaḥ sahasamāsīnānvṛddhānabhigatānsataḥ |
nābhyutthānābhivādābhyāṃ yathāpūrvamapūjayan || 51 ||
[Analyze grammar]

vartayantyeva pitari putrāḥ prabhavatā''tmanaḥ |
amitrabhṛtyatāṃ prāpya khyāpayanto'napatrapāḥ || 52 ||
[Analyze grammar]

tathā dharmādapetena karmaṇā garhitena ye |
mahataḥ prāpnuvantyarthāṃsteṣveṣāmabhavatspṛhā || 53 ||
[Analyze grammar]

uccaiścāpyavadanrātrau nīcaistatrāgnirajvalat |
putrāḥ pitṝnabhyavadanbhāryāścābhyavadanpatīn || 54 ||
[Analyze grammar]

mātaraṃ pitaraṃ vṛddhamācāryamatithiṃ gurum |
guruvannābhyanandanta kumārānnānvapālayan || 55 ||
[Analyze grammar]

bhikṣāṃ balimadattvā ca svayamannāni bhuñjate |
aniṣṭvā saṃvibhajyātha pitṛdevātithīngurūn || 56 ||
[Analyze grammar]

na śaucamanurudhyanta teṣāṃ sūdajanāstathā |
manasā karmaṇā vācā bhaktamāsīdanāvṛtam || 57 ||
[Analyze grammar]

viprakīrṇāni dhānyāni kākamūṣakabhojanam |
apāvṛtaṃ payo'tiṣṭhaducchiṣṭāścāspṛśanghṛtam || 58 ||
[Analyze grammar]

kuddālapāṭīpiṭakaṃ prakīrṇaṃ kāṃsyabhājanam |
dravyopakaraṇaṃ sarvaṃ nānvavaikṣatkuṭumbinī || 59 ||
[Analyze grammar]

prākārāgāravidhvaṃsānna sma te pratikurvate |
nādriyante paśūnbaddhvā yavasenodakena ca || 60 ||
[Analyze grammar]

bālānāṃ prekṣamāṇānāṃ svayaṃ bhakṣānabhakṣayan |
tathā bhṛtyajanaṃ sarvaṃ paryaśnanti ca dānavāḥ || 61 ||
[Analyze grammar]

pāyasaṃ kṛsaraṃ māṃsamapūpānatha śaṣkulīḥ |
apācayannātmano'rthe vṛthāmāṃsānyabhakṣayan || 62 ||
[Analyze grammar]

utsūryaśāyinaścāsansarve cāsanprageniśāḥ |
avartankalahāścātra divārātraṃ gṛhe gṛhe || 63 ||
[Analyze grammar]

anāryāścāryamāsīnaṃ paryupāsanna tatra ha |
āśramasthānvikarmasthāḥ pradviṣanti parasparam |
saṃkarāścāpyavartanta na ca śaucamavartata || 64 ||
[Analyze grammar]

ye ca vedavido viprā vispaṣṭamanṛcaśca ye |
nirantaraviśeṣāste bahumānāvamānayoḥ || 65 ||
[Analyze grammar]

hāvamābharaṇaṃ veṣaṃ gatiṃ sthitimavekṣitum |
asevanta bhujiṣyā vai durjanācaritaṃ vidhim || 66 ||
[Analyze grammar]

striyaḥ puruṣaveṣeṇa puṃsaḥ strīveṣadhāriṇaḥ |
krīḍārativihāreṣu parāṃ mudamavāpnuvan || 67 ||
[Analyze grammar]

prabhavadbhiḥ purā dāyānarhebhyaḥ pratipāditān |
nābhyavartanta nāstikyādvartantaḥ saṃbhaveṣvapi || 68 ||
[Analyze grammar]

mitreṇābhyarthitaṃ mitramarthe saṃśayite kvacit |
vālakoṭyagramātreṇa svārthenāghnata tadvasu || 69 ||
[Analyze grammar]

parasvādānarucayo vipaṇyavyavahāriṇaḥ |
adṛśyantāryavarṇeṣu śūdrāścāpi tapodhanāḥ || 70 ||
[Analyze grammar]

adhīyante'vratāḥ kecidvṛthāvratamathāpare |
aśuśrūṣurguroḥ śiṣyaḥ kaścicchiṣyasakho guruḥ || 71 ||
[Analyze grammar]

pitā caiva janitrī ca śrāntau vṛttotsavāviva |
aprabhutve sthitau vṛddhāvannaṃ prārthayataḥ sutān || 72 ||
[Analyze grammar]

tatra vedavidaḥ prājñā gāmbhīrye sāgaropamāḥ |
kṛṣyādiṣvabhavansaktā mūrkhāḥ śrāddhānyabhuñjata || 73 ||
[Analyze grammar]

prātaḥ prātaśca supraśnaṃ kalpanaṃ preṣaṇakriyāḥ |
śiṣyānuprahitāstasminnakurvanguravaśca ha || 74 ||
[Analyze grammar]

śvaśrūśvaśurayoragre vadhūḥ preṣyānaśāsata |
anvaśāsacca bhartāraṃ samāhūyābhijalpatī || 75 ||
[Analyze grammar]

prayatnenāpi cārakṣaccittaṃ putrasya vai pitā |
vyabhajaṃścāpi saṃrambhādduḥkhavāsaṃ tathāvasan || 76 ||
[Analyze grammar]

agnidāhena corairvā rājabhirvā hṛtaṃ dhanam |
dṛṣṭvā dveṣātprāhasanta suhṛtsaṃbhāvitā hyapi || 77 ||
[Analyze grammar]

kṛtaghnā nāstikāḥ pāpā gurudārābhimarśinaḥ |
abhakṣyabhakṣaṇaratā nirmaryādā hatatviṣaḥ || 78 ||
[Analyze grammar]

teṣvevamādīnācārānācaratsu viparyaye |
nāhaṃ devendra vatsyāmi dānaveṣviti me matiḥ || 79 ||
[Analyze grammar]

tāṃ māṃ svayamanuprāptāmabhinanda śacīpate |
tvayārcitāṃ māṃ deveśa purodhāsyanti devatāḥ || 80 ||
[Analyze grammar]

yatrāhaṃ tatra matkāntā madviśiṣṭā madarpaṇāḥ |
sapta devyo mayāṣṭamyo vāsaṃ ceṣyanti me'ṣṭadhā || 81 ||
[Analyze grammar]

āśā śraddhā dhṛtiḥ kāntirvijitiḥ sannatiḥ kṣamā |
aṣṭamī vṛttiretāsāṃ purogā pākaśāsana || 82 ||
[Analyze grammar]

tāścāhaṃ cāsurāṃstyaktvā yuṣmadviṣayamāgatā |
tridaśeṣu nivatsyāmo dharmaniṣṭhāntarātmasu || 83 ||
[Analyze grammar]

bhīṣma uvāca |
ityuktavacanāṃ devīmatyarthaṃ tau nanandatuḥ |
nāradaśca trilokarṣirvṛtrahantā ca vāsavaḥ || 84 ||
[Analyze grammar]

tato'nalasakho vāyuḥ pravavau devaveśmasu |
iṣṭagandhaḥ sukhasparśaḥ sarvendriyasukhāvahaḥ || 85 ||
[Analyze grammar]

śucau cābhyarcite deśe tridaśāḥ prāyaśaḥ sthitāḥ |
lakṣmyā sahitamāsīnaṃ maghavantaṃ didṛkṣavaḥ || 86 ||
[Analyze grammar]

tato divaṃ prāpya sahasralocanaḥ śriyopapannaḥ suhṛdā surarṣiṇā |
rathena haryaśvayujā surarṣabhaḥ sadaḥ surāṇāmabhisatkṛto yayau || 87 ||
[Analyze grammar]

atheṅgitaṃ vajradharasya nāradaḥ śriyāśca devyā manasā vicārayan |
śriyai śaśaṃsāmaradṛṣṭapauruṣaḥ śivena tatrāgamanaṃ maharddhimat || 88 ||
[Analyze grammar]

tato'mṛtaṃ dyauḥ pravavarṣa bhāsvatī pitāmahasyāyatane svayaṃbhuvaḥ |
anāhatā dundubhayaśca nedire tathā prasannāśca diśaścakāśire || 89 ||
[Analyze grammar]

yathartu sasyeṣu vavarṣa vāsavo na dharmamārgādvicacāla kaścana |
anekaratnākarabhūṣaṇā ca bhūḥ sughoṣaghoṣā bhuvanaukasāṃ jaye || 90 ||
[Analyze grammar]

kriyābhirāmā manujā yaśasvino babhuḥ śubhe puṇyakṛtāṃ pathi sthitāḥ |
narāmarāḥ kiṃnarayakṣarākṣasāḥ samṛddhimantaḥ sukhino yaśasvinaḥ || 91 ||
[Analyze grammar]

na jātvakāle kusumaṃ kutaḥ phalaṃ papāta vṛkṣātpavaneritādapi |
rasapradāḥ kāmadughāśca dhenavo na dāruṇā vāgvicacāra kasyacit || 92 ||
[Analyze grammar]

imāṃ saparyāṃ saha sarvakāmadaiḥ śriyāśca śakrapramukhaiśca daivataiḥ |
paṭhanti ye viprasadaḥ samāgame samṛddhakāmāḥ śriyamāpnuvanti te || 93 ||
[Analyze grammar]

tvayā kurūṇāṃ vara yatpracoditaṃ bhavābhavasyeha paraṃ nidarśanam |
tadadya sarvaṃ parikīrtitaṃ mayā parīkṣya tattvaṃ parigantumarhasi || 94 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 221

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: