Harivamsa [text] [sanskrit]

76,857 words

The Sanskrit edition of the Harivamsa, an important addition to the larger epic Mahabharata, existing in several editions. The text deals with the ancient Indian Solar and Lunar dynasties leading and recounts the history of Krishna.

Chapter 110

vaiśampāyana uvāca |
tatastūryaninādaiśca śaṅkhānāṃ ca mahāsvanaiḥ |
bandimāgadhasūtānāṃ sarvaiścāpi sahasraśaḥ || 1 ||
[Analyze grammar]

jayājaya jagannātha jaya cakragadādhara || 1 ||
[Analyze grammar]

jaya lokatrayāvāsa jayāśeṣajaganmaya || 1 ||
[Analyze grammar]

jaya nābhisamutthābja niṣaṇṇacaturānana || 1 ||
[Analyze grammar]

jaya kaustubharatnāṃśu vibhāsitajagattraya || 1 ||
[Analyze grammar]

jaya śrīkarapadmastha caraṇāmbhoruhadvaya || 1 ||
[Analyze grammar]

jaya tridhāmansarveśa jaya lokapitāmaha || 1 ||
[Analyze grammar]

jaya yajñapate deva jaya viśvaguro hare || 1 ||
[Analyze grammar]

jaya cakragadāśaṅkha padmadīptakarāmbuja || 1 ||
[Analyze grammar]

jaya śārṅgādihetyudyat sahasrabhujamaṇḍala || 1 ||
[Analyze grammar]

jaya cakrāgninirdagdha nikhilāsuramaṇḍala || 1 ||
[Analyze grammar]

jaya yogimanaḥpadma bodhakṛccaraṇāmbuja || 1 ||
[Analyze grammar]

nijaikapādasaṃlīna jagattraya hare jaya || 1 ||
[Analyze grammar]

jaya sthitilayotpatti kāraṇāśeṣakāraṇa || 1 ||
[Analyze grammar]

jaya viṣṇo hṛṣīkeśa jaya bāṇaṃ mahāsura || 1 ||
[Analyze grammar]

sa tūnmukhairjayāśīrbhiḥ stūyamāno hi mānavaiḥ |
babhāra rūpaṃ somārka śakrāṇāṃ sadṛśaṃ hariḥ || 2 ||
[Analyze grammar]

atīva śuśubhe rūpaṃ tasya cābhyutpatiṣyataḥ |
vainateyasya bhadraṃ te bṛṃhitaṃ haritejasā || 3 ||
[Analyze grammar]

smṛtvā smṛtvā ca tadrūpaṃ śaṅkhacakragadābhṛtaḥ || 3 ||
[Analyze grammar]

tṛptiṃ nādyāpi govinda prāpnuyāmo hareḥ sadā || 3 ||
[Analyze grammar]

athāṣṭabāhuḥ kṛṣṇastu parvatākārasaṃnibhaḥ |
vibabhau puṇḍarīkākṣo vikāṅkṣanbāṇasaṃkṣayam || 4 ||
[Analyze grammar]

asicakragadābāṇā dakṣiṇaṃ pārśvamāsthitāḥ |
carma śārṅgaṃ tathā cāpaṃ śaṅkhaṃ caivāsya vāmataḥ || 5 ||
[Analyze grammar]

śīrṣāṇāṃ vai sahasraṃ tu vihitaṃ śārṅgadhanvanā |
sahasraṃ caiva kāyānāṃ vahan saṃkarṣaṇastadā || 6 ||
[Analyze grammar]

śvetapraharaṇo'dhṛṣyaḥ kailāsa iva śṛṅgavān |
āsthito garuḍaṃ rāma udyanniva niśākaraḥ || 7 ||
[Analyze grammar]

sanatkumārasya vapuḥ prādurāsīnmahātmanaḥ |
pradyumnasya mahābāhoḥ saṃgrāme vikramiṣyataḥ || 8 ||
[Analyze grammar]

sa pakṣabalavikṣepairvidhunvanparvatānbahūn |
jagāma mārgaṃ balavānvātasya pratiṣedhayan || 9 ||
[Analyze grammar]

ati vāyoratha gatimāsthāya garuḍastadā |
siddhacāraṇasaṃghānāṃ śubhaṃ mārgamavātarat || 10 ||
[Analyze grammar]

atha rāmo'bravīdvākyaṃ kṛṣṇamapratimam raṇe |
svābhiḥ prabhābhirhīnāḥ smaḥ kṛṣṇa kasmādapūrvavat || 11 ||
[Analyze grammar]

sarve kanakavarṇābhāḥ saṃvṛttāḥ sma na saṃśayaḥ |
kimidaṃ brūhi nastattvaṃ kiṃ meroḥ pārśvagā vayam || 12 ||
[Analyze grammar]

manye bāṇasya nagaramabhyāśasthamariṃdama || 13 ||
[Analyze grammar]

rakṣārthaṃ tasya niyato vahnireṣa sthito jvalan || 13 ||
[Analyze grammar]

agnerāhavanīyasya prabhayā sma samāhatāḥ |
tena no varṇavairūpyamidaṃ jātaṃ halāyudha || 13 ||
[Analyze grammar]

rāma uvāca |
yadi sma saṃnikarṣasthā yadi niṣprabhatāṃ gatāḥ |
tadvidhatsva svayaṃ buddhyā yadatrānantaraṃ hitam || 14 ||
[Analyze grammar]

bhagavānuvāca |
kuruṣva vainateya tvaṃ yannaḥ kāryamanantaram |
tvayā vidhāne vihite kariṣyāmyahamuttaram || 15 ||
[Analyze grammar]

etacchrutvā tadā vākyaṃ keśavasya mahātmanaḥ |
etacchrutvā tu garuḍo vāsudevasya bhāṣitam |
cakre mukhasahasraṃ hi kāmarūpī mahābalaḥ |
gaṅgāmupāgamattūrṇaṃ vainateyastato balī || 16 ||
[Analyze grammar]

āplutyākāśagaṅgāyāmāpīya salilaṃ bahu || 16 ||
[Analyze grammar]

pravavarṣoparigato vaitaneyaḥ pratāpavān || 16 ||
[Analyze grammar]

tenāgniṃ śamayāmāsa buddhimānvinatātmajaḥ || 16 ||
[Analyze grammar]

sa pakṣābhyāmupādāya vavarṣa salilaṃ bahu || 16 ||
[Analyze grammar]

gṛhītvā salilaṃ tatra tamagnimabhiṣecayat |
agnirāhavanīyastu tataḥ śāntimupāgamat || 17 ||
[Analyze grammar]

taṃ dṛṣṭvāhavanīyaṃ tu śāntamākāśagaṅgayā || 17 ||
[Analyze grammar]

paramaṃ vismayaṃ gatvā suparṇo vākyamabravīt || 17 ||
[Analyze grammar]

aho vīryamathāgnestu yo dahed yugasaṃkṣaye || 17 ||
[Analyze grammar]

tadeva varṇavairūpyaṃ cakre kṛṣṇasya dhīmataḥ || 17 ||
[Analyze grammar]

trayastrayāṇāṃ lokānāṃ paryāptā iti me matiḥ |
kṛṣṇaḥ saṃkarṣaṇaścaiva pradyumnaśca mahābalaḥ || 18 ||
[Analyze grammar]

tataḥ praśānte dahane saṃpratasthe sa pakṣirāṭ |
svapakṣabalavikṣepaiḥ kurvan ghoraṃ mahāsvanam || 19 ||
[Analyze grammar]

tāndṛṣṭvācintayaṃstatra rudrasyānucarāgnayaḥ |
niyuktāḥ śūlinā pūrvaṃ rakṣaṇe nagarasya hi |
ūcuḥ paramasaṃkruddhā jvālayanto diso daśa |
āsthitā garuḍaṃ hyete nānārūpā bhayāvāhāḥ |
kimarthamiha saṃprāptāḥ ke vāpīme janāstrayaḥ || 20 ||
[Analyze grammar]

niścayaṃ nādhyagacchanta te girivrajavahnayaḥ |
prāvartayaṃśca saṃgrāmaṃ taistribhiḥ saha yādavaiḥ || 21 ||
[Analyze grammar]

teṣāṃ yuddhe prasaktānāṃ saṃnādaḥ sumahānabhūt || 21 ||
[Analyze grammar]

taṃ ca śrutvā mahānādaṃ siṃhānāmiva garjatām || 21 ||
[Analyze grammar]

athāṅgirāḥ svapuruṣaṃ preṣayāmāsa buddhimān || 21 ||
[Analyze grammar]

yatra tadvartate yuddhaṃ tatra gacchasva māciram || 21 ||
[Analyze grammar]

athājñaptastu bāṇena puruṣo vai manojavaḥ |
dṛṣṭvā tatsarvamāgacche tyuktaḥ prahvastatastvaran || 22 ||
[Analyze grammar]

tathetyuktvā sa tad yuddhaṃ vartamānamavaikṣata |
agnīnāṃ vāsudevena saṃsaktānāṃ mahāmṛdhe || 23 ||
[Analyze grammar]

te jātavedasaḥ sarve kalmāṣaḥ khasṛmastathā |
dahanaḥ śoṣaṇaścaiva tapanaśca mahābalaḥ |
svadhākārasya viṣaye prakhyātāḥ pañca vahnayaḥ || 24 ||
[Analyze grammar]

athāpare mahābhāgāḥ svairanīkairvyavasthitāḥ |
agnayaḥ samadṛśyanta jvalamānā mahāhave |
paṭaraḥ patagaḥ svarṇo agādho bhrāja eva ca |
svāhākārāśrayā pañca ayudhyaṃste'pi cāgnayaḥ || 25 ||
[Analyze grammar]

jyotiṣṭomahavirbhāgau vaṣaṭkārāśrayau punaḥ |
dvāvagnī saṃprayudhyetāṃ mahātmānau mahādyutī |
tayormadhye'ṅgirāścaiva maharṣirvibabhau prabhuḥ || 26 ||
[Analyze grammar]

āgneyaṃ rathamāsthāya śūlamudyamya bhāsvaram || 26 ||
[Analyze grammar]

sthitamaṅgirasaṃ dṛṣṭvā syandane puruṣottamaḥ |
kṛṣṇaḥ provāca vacanaṃ smayanniva punaḥ punaḥ || 27 ||
[Analyze grammar]

tiṣṭhadhvamagnayo yūyameṣa vo vidadhe bhayam |
mamāstratejasā dadghā diśo yāsyatha vikṣatāḥ || 28 ||
[Analyze grammar]

athāṅgirāstriśūlena dīptena samadhāvata |
ādadāna iva krodhātkṛṣṇaprāṇānmadhāmṛdhe || 29 ||
[Analyze grammar]

triśūlaṃ tasya taddīptaṃ ciccheda parameṣubhiḥ |
ardhacandraistathā tīkṣṇairyamāntakanibhairyudhi || 30 ||
[Analyze grammar]

sthūṇākarṇena cāstreṇa dīptena sumahāyaśāḥ |
vivyādhāntakatulyena vakṣasyenamatho'nadat || 31 ||
[Analyze grammar]

rudhiraughaplutairgātraistadāgnir cihvalanniva |
viṣṭabdhagātraḥ sahasā papāta dharaṇītale || 32 ||
[Analyze grammar]

śeṣāstato'gnayaḥ sarve catvāro brahmaṇaḥ sutāḥ |
āvāhayaṃstadā śīghraṃ bāṇasya puramantikāt || 33 ||
[Analyze grammar]

avagāhattataḥ kṛṣṇo yatra bāṇapuraṃ tataḥ || 33 ||
[Analyze grammar]

vaiśaṃpāyana uvāca |
atha bāṇapuraṃ dṛṣṭvā dūrātprovāca nāradaḥ || 33 ||
[Analyze grammar]

etattacchoṇitapuraṃ kṛṣṇa paśya mahābhuja || 33 ||
[Analyze grammar]

atra rudro mahātejā rudrāṇyā sahito'vasat || 33 ||
[Analyze grammar]

guhaśca bāṇaguptyarthaṃ satataṃ kṣemakāraṇāt || 33 ||
[Analyze grammar]

nāradasya vacaḥ śrutvā kṛṣṇastvidamathābravīt || 33 ||
[Analyze grammar]

kṣemaṃ cintayatāmatra śrūyatāṃ ca mahāmune || 33 ||
[Analyze grammar]

yadi vāvatared rudro bāṇasaṃrakṣaṇaṃ prati || 33 ||
[Analyze grammar]

śaktito vayamapyatra saha yotsyāma tena vai || 33 ||
[Analyze grammar]

evaṃ vivadatostatra kṛṣṇanāradayostadā || 33 ||
[Analyze grammar]

prāptā nimeṣamātreṇa śīghratvādgaruḍena te || 33 ||
[Analyze grammar]

tataḥ śaṅkhaṃ samānīya vadane puṣkarekṣaṇaḥ |
pradadhmau samare kṛṣṇo nādenāpūrayandiśaḥ |
vāyuvegena taṃ dadhmau meghaścandramivodgiran || 34 ||
[Analyze grammar]

tataḥ pradhmāpya taṃ śaṅkhaṃ bhayamutpādya vīryavān |
agniṃ jitvā tadā viṣṇurbāṇasya purarakṣiṇaḥ |
praviveśa puraṃ kṛṣṇo bāṇasyādbhutakarmaṇaḥ || 35 ||
[Analyze grammar]

vaiśaṃpāyanaḥ |
tato bāṇapuraṃ prāpya śaṅkhaṃ dadhmau janārdanaḥ || 35 ||
[Analyze grammar]

tato hi balabhadrastu dadhmau śaṅkhamanuttamam || 35 ||
[Analyze grammar]

pradyumnaścāpi saṃkruddho dadhmau śaṅkhamanuttamam || 35 ||
[Analyze grammar]

garuḍaḥ pakṣavātena bāṇasainyaṃ vyadhūnayat || 35 ||
[Analyze grammar]

caturṇāṃ ca mahārāja sāgarāṇāṃ yathā svanaḥ || 35 ||
[Analyze grammar]

prādurbabhūva tumulaḥ śabdo bāṇapuraṃ prati || 35 ||
[Analyze grammar]

tataḥ śaṅkhapraṇādena bherīṇāṃ ca mahāsvanaiḥ |
bāṇānīkāni sahasā samanahyanta sarvaśaḥ || 36 ||
[Analyze grammar]

tataḥ kiṃkarasainyaṃ tadabhyāgātsamare mahat |
koṭiśaścāpi bahudhā dīptapraharaṇaṃ tadā || 37 ||
[Analyze grammar]

tadasaṃkhyeyamekasthaṃ mahābhraghanasaṃnibham |
nīlāñjanacayaprakhyamaprameyaṃ tathākṣayam || 38 ||
[Analyze grammar]

te pradīptapraharaṇā daityadānavarākṣasāḥ |
pramāthagaṇamukhyāśca te'yudhyan kṛṣṇasaṃgatāḥ || 39 ||
[Analyze grammar]

sarvatastaiḥ pradīptāsyaiḥ sārciṣmadbhirivānalaiḥ |
abhyupetya tadātyugrairyakṣarākṣasakiṃnaraiḥ |
āpīyata tadā raktaṃ caturṇāmapi saṃyuge || 40 ||
[Analyze grammar]

tato rāmo mahābāhuḥ keśavaṃ vākyamabravīt |
tadbalaṃ tu samāsādya balabhadro mahābalaḥ |
provāca vacanaṃ tatra parasya balanāśanam |
kṛṣṇa kṛṣṇa mahābāho vidhatsvaiṣāṃ mahadbhayam || 41 ||
[Analyze grammar]

iti saṃcoditaḥ kṛṣṇo balabhadreṇa dhīmatā |
teṣāṃ vadhārthamāgneyaṃ jagrāha puruṣottamaḥ |
astramastravidāṃ śreṣṭho yamāntakasamaprabham || 42 ||
[Analyze grammar]

sa vidhūyāsuragaṇān kravyādānastratejasā |
prayayau tvarayā yukto yato'dṛśyata tadbalam || 43 ||
[Analyze grammar]

śūlapaṭṭisaśaktyṛṣṭi pinākaparighāyudham |
pramāthagaṇabhūyiṣṭhaṃ balaṃ tadabhavatkṣitau || 44 ||
[Analyze grammar]

śailameghapratīkāśairnānārūpairbhayānakaiḥ |
vetāḷaiśca piśācaiśca bhakṣayadbhiśca māṃsakam |
vāhanaiḥ saṃghaśaḥ sarve yodhāstatrāvatasthire |
vātoddhūtairiva ghanairviprakīrṇairivācalaiḥ || 45 ||
[Analyze grammar]

śuśubhe tatra bahulairanīkairbahudhānvibhiḥ || 45 ||
[Analyze grammar]

musalairasibhiḥ śūlairgadābhiḥ parighaistathā || 45 ||
[Analyze grammar]

adhāvattadasaṃkhyeyaṃ śuśubhe sarvato balam || 45 ||
[Analyze grammar]

tataḥ saṃkarṣaṇo devamuvāca madhusūdanam || 45 ||
[Analyze grammar]

vainateyagato rāmastāndṛṣṭvā kṛṣṇamabravīt |
kṛṣṇa kṛṣṇa mahābāho yadetaddṛśyate balam |
etaiḥ saha raṇe yoddhumicchāmi puruṣottama || 46 ||
[Analyze grammar]

iti bruvāṇaṃ rāmaṃ taṃ kṛṣṇo vacanamabravīt || 46 ||
[Analyze grammar]

mamāpyeṣaiva saṃjātā buddhirityabravīcca tam |
eṣo'bhilaṣitaḥ kāmaḥ prāgeva hi mamābhavat |
ebhiḥ saha samāgantumiccheyaṃ yuddhadurmadaiḥ || 47 ||
[Analyze grammar]

yudhyataḥ prāṅmukhasyāstu suparṇo vai mamāgrataḥ |
savye pārśve ca pradyumnastathā me dakṣiṇe bhavān || 48 ||
[Analyze grammar]

rakṣitavyamathānyonyamasmin ghore mahāmṛdhe |
evaṃ bruvantaste'nyonyamadhirūḍhāḥ khagottamam || 49 ||
[Analyze grammar]

tato yuddhaṃ mahaccakre lāṅgalenātha lāṅgalī || 49 ||
[Analyze grammar]

sahasramayutaṃ rāmo jaghāna ditinandanān || 49 ||
[Analyze grammar]

giriśṛṅganibhairyuddhe gadāmusalalāṅgalaiḥ |
yudhyato rauhiṇeyasya raudraṃ rūpamabhūttadā |
yugānte sarvabhūtāni kālasyeva didhakṣataḥ || 50 ||
[Analyze grammar]

ākṛṣya lāṅgalāgreṇa musalena vyapothayat |
caratyatibalo yuddhe yuddhamārgaviśāradaḥ || 51 ||
[Analyze grammar]

pradyumnaḥ śarajālaistān samantātpratyavārayat |
dānavānpuruṣavyāghro yudyamānān sahasraśaḥ || 52 ||
[Analyze grammar]

snigdhāñjanacayaprakhyaḥ śaṅkhacakragadādharaḥ |
pradhmāpya bahuśaḥ śaṅkhamayudhyata janārdanaḥ || 53 ||
[Analyze grammar]

pakṣaprahārābhihatāṃstuṇḍāgranakhavikṣatān |
akarotsamare śatrūnvainateyaḥ pratāpavān || 54 ||
[Analyze grammar]

nītā vaivasvatamukhaṃ vainateyena dhīmatā || 54 ||
[Analyze grammar]

tairhanyamānaṃ daityānāmanīkaṃ bhīmavikramaiḥ |
abhajyata tadā saṃkhye bāṇavarṣasamāhatam || 55 ||
[Analyze grammar]

nirjitya kaiṃkaraṃ sainyaṃ harirlokanamaskṛtaḥ || 55 ||
[Analyze grammar]

pāñcajānyaṃ mahāśaṅkhaṃ dadhmau daityabhayaṃkaram || 55 ||
[Analyze grammar]

bhajyamāneṣvanīkeṣu trātukāmaḥ samabhyayāt |
etasminnantare rājannāradaḥ prayayau raṇāt |
kailāsaṃ merusaṃkāśaṃ dṛṣṭo rudreṇa pūjitaḥ |
pṛṣṭaḥ kimiha devarṣe saṃprāptastadvadasva me || tataḥ prahasya devarṣiḥ prāha rudraṃ mahīpate |
nāradaḥ bāṇaḥ saṃhanyate deva kṛṣṇena halinā kila |
tasya sarvamanīkaṃ tu bhagnaṃ tannāvatiṣṭhati || kiṃ vartase'dya niścinto bhartaste pīḍyate kila |
kuruṣva tasya sāhāyyaṃ bhaktādhīno bhavāniti || vaiśaṃpāyanaḥ nāradasya vacaḥ śrutvā haraḥ prasphuritādharaḥ |
niśvāsaṃ mumuce rājannastaḥ kaścidvinirgataḥ || taṃ kiṃ karomīti haraṃ pṛcchantaṃ prāha bhūtapaḥ |
gaccha bāṇapuraṃ śīghraṃ jahi kṛṣṇahalāyudhau || tathetyantardadhe so'pi yayau yatra harirhalī |
pramathānāha rudrastu sajjā bhavata sattamāḥ || sajjairgacchata mātsyārddho mayūrondaravāhanau |
gaccha nārada tatra tvaṃ bāṇamāśvāsaya prabho || eṣa māmāgataṃ paśya tvatkṛte daityasattama |
ghātayāmi yaduśreṣṭhau prāptau yāviha mandadhīḥ || tatheti nāradaḥ prāpto bāṇāyāvedayattadā |
punaryayau kṛṣṇapārśvaṃ khecaro vā garutmani || kārayāmāsa rudrastu prayānodyogamuttamam || jvarastu raṇamāgatya dadarśa halinaṃ raṇe |
ghnantaṃ dānavadaiteyāṃstaṃ hantuṃ sa samāgataḥ |
jvarastripādastriśirāstadā samaradurjayaḥ || 56 ||
[Analyze grammar]

bhasmapraharaṇo ghoraḥ kālāntakayamopamaḥ |
nadanmeghasahasrasya tulyanirghātanisvanaḥ || 57 ||
[Analyze grammar]

halāyudhamabhikruddhaḥ sākṣepamidamabravīt |
kiṃ māṃ yudhyasi durbuddhe balavantaṃ mahāsvanam |
kimevaṃ balamatto'si na māṃ paśyasi saṃyuge |
tiṣṭha tiṣṭha na me jīvanmokṣyase raṇamūrdhani || 58 ||
[Analyze grammar]

ityevamuktvā prahasan halāyudhamabhidravat |
yugāntāgninibhairghorairmuṣṭibhirjanayanbhayam || 59 ||
[Analyze grammar]

caratastasya saṃgrāme maṇḍalāni sahasraśaḥ |
rauhiṇeyasya śaighryeṇa nāvasthānamadṛśyata || 60 ||
[Analyze grammar]

savyena bāhunā bhasma cikṣepa balavakṣasi || 60 ||
[Analyze grammar]

tasya bhasma tadā kṣiptaṃ jvareṇāpratimaujasā |
śaighryāl lakṣye nipatitaṃ śarīre parvatopame || 61 ||
[Analyze grammar]

tadbhasma vakṣasastasya meroḥ śikharamāgatam |
pradīptaṃ patitaṃ tattu giriśṛṅgaṃ vyadārayat || 62 ||
[Analyze grammar]

roṣeṇābhiprajajvāla bhasmanā kṛṣṇapūrvajaḥ |
niḥśvasañjṛmbhamāṇaśca nidrānvitatanurmuhuḥ || 63 ||
[Analyze grammar]

netrayorākulatvaṃ ca muhuḥ kurvanbhramaṃstadā |
saṃhṛṣṭalomā glānākṣaḥ kṣiptacitta iva śvasan || 64 ||
[Analyze grammar]

tato haladharo mattaḥ kṛṣṇamāha vicetanaḥ |
kṛṣṇa kṛṣṇa mahābāho pradīpto'smyabhayaṃkara |
dahyāmi sarvatastāta kathaṃ śāntirbhavenmama || 65 ||
[Analyze grammar]

ityevamukte vacane pariṣvakto halāyudhaḥ |
balenāmitatejasā |
prahasya vacanaṃ prāha kṛṣṇaḥ praharatāṃ varaḥ |
na bhetavyamitītyuktvā |
kṛṣṇena paramasnehāttato dāhātpramucyata || 66 ||
[Analyze grammar]

kṛṣṇena sahasā yuddhe jvaraṃ bhasmapraśāntaye || 66cd ||
[Analyze grammar]

mokṣayitvā balaṃ tatra dāhāttu madhusūdanaḥ || 66 ||
[Analyze grammar]

provāca paramakruddho vāsudevo jvaraṃ tadā |
balabhadro hṛṣīkeśācchāntiṃ prāptastadā raṇe || tayorantaramāsādya tasthau yuddhāya keśavaḥ |
vyāvidhya sahasā bāhuṃ jvarametaduvāca ha |
ehyehi jvara yudhyasva yā te śaktirmahāmṛdhe |
tāṃ darśayasva samare mayi yuddhaviśārada || 67 ||
[Analyze grammar]

yacca te pauruṣaṃ sarvaṃ taddarśayatu no bhavān || 67ef ||
[Analyze grammar]

tataḥ kruddho jvaro rājanduḥkhānāmagraṇīrharim || 67 ||
[Analyze grammar]

savyetarābhyāṃ bāhubhyāmevamukto jvarastadā |
cikṣepa cainaṃ tadbhasma jvālāgarbhaṃ mahāgadaḥ || 68 ||
[Analyze grammar]

bhasmanā viddhadehastu devadevo janārdanaḥ || 68 ||
[Analyze grammar]

tataḥ pradīptastu vibhurmuhūrtamabhavattadā |
kṛṣṇaḥ praharatāṃ śreṣṭhaḥ śamaṃ cāgnirgataḥ punaḥ || 69 ||
[Analyze grammar]

tatastairbhujagākārairbāhubhistu tribhistadā |
jaghāna kṛṣṇaṃ grīvāyāṃ muṣṭinaikena corasi || 70 ||
[Analyze grammar]

tataḥ kruddho hṛṣīkeśo muṣṭinā nijaghāna tam || 70 ||
[Analyze grammar]

vakṣaḥsthale sa bhūtātmā mūrdhni caiva punaḥ punaḥ || 70 ||
[Analyze grammar]

tato jvaraḥ samāvidhya bāhū dhamanisaṃtatau || 70 ||
[Analyze grammar]

tābhyāṃ vakṣaḥ samāhatya dadaṃśa ca yadūttamam || 70 ||
[Analyze grammar]

tato'sahañjagannāthaḥ ānane samapothayat || 70 ||
[Analyze grammar]

sa saṃprahārastumulastayoḥ puruṣasiṃhayoḥ |
jvarasya ca mahānāsītkṛṣṇasya ca mahātmanaḥ |
parvateṣu patantīnāmaśanīnāmiva svanaḥ || 71 ||
[Analyze grammar]

aṣṭābhiśca tribhiścaiva bāhubhiśca tadā raṇam || 71 ||
[Analyze grammar]

prāvartata mahāghoraṃ devānāṃ tatra paśyatām || 71 ||
[Analyze grammar]

kṛṣṇajvarabhujaprāṇairyuddhamāsītsudāruṇam |
naivamevaṃ prahartavyamiti tatrābhavatsvanaḥ |
muhūrtamabhavad yuddhamanyonyaṃ sumahātmanoḥ || 72 ||
[Analyze grammar]

hantumaicchattadā viṣṇurjvaraṃ lokabhayaṃkaram || 72 ||
[Analyze grammar]

tato jvaraṃ kanakavicitrabhūṣaṇaṃ nyapīḍayadbhujavalayena saṃyuge |
yamakṣayaṃ samupanayañjagatpatiḥ śarīradhṛggaganacaraṃ mahāmṛdhe || 73 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Harivamsa Chapter 110

Cover of edition (2013)

Harivamsa Purana in 3 Volumes
by Shanti Lal Nagar (2013)

Text with English Notes and Index; [Eastern Book Linkers]

Buy now!
Cover of edition (2012)

Harivamsa Purana
by Ras Bihari Lal and Sons (2012)

Set of 10 Volumes; Transliterated Text with English Translation; [5425 pages]

Buy now!
Cover of edition (2021)

Shri Harivamsa Purana in Marathi
by Jitendra Nath Thakur (2021)

श्रीहरिवंशपुराण [Dharmik Prakashan Sanstha, Mumbai]

Buy now!
Cover of edition (2012)

Shri Harivamsha Purana (Telugu)
by Gollapudi Veeraswamy Son (2012)

శ్రీ వారివంశవ్రరాణం [Gollapudi Veeraswamy Son]

Buy now!
Cover of Gujarati edition

Harivamsa Purana in Gujarati
by Gita Press, Gorakhpur (2017)

હરિવંશપુરાણ

Buy now!
Cover of edition (2021)

Harivansha Mahapurana (Kannada)
by Saraswati Prakashan, Belgaum (2021)

1568 pages

Buy now!
Cover of edition (2013)

Shri Harivamsa Purana (Narayani Language)
by Ramtej Pandey (2013)

With Commentary (Set Of 3 Volumes); Sanskrit Text with Hindi Translation; [Chaukhamba Sanskrit Pratishthan]

Buy now!
Like what you read? Consider supporting this website: