Harivamsa [text] [sanskrit]

76,857 words

The Sanskrit edition of the Harivamsa, an important addition to the larger epic Mahabharata, existing in several editions. The text deals with the ancient Indian Solar and Lunar dynasties leading and recounts the history of Krishna.

Chapter 111

vaiśampāyana uvāca |
mṛta ityabhivijñāya jvaraṃ śatruniṣūdanaḥ |
kṛṣṇo bhujabalābhyāṃ taṃ cikṣepātha mahītale || 1 ||
[Analyze grammar]

muktamātrastu bāhubhyāṃ kṛṣṇadehaṃ viveśa saḥ |
amuktvā vigrahaṃ tasya kṛṣṇasyāpratimaujasaḥ || 2 ||
[Analyze grammar]

praviśya hṛdayaṃ tasya babādhe yadusattamam || 2 ||
[Analyze grammar]

sa hyāviṣṭastadā tena jvareṇāpratimaujasā |
kṛṣṇaḥ skhalanniva muhuḥ kṣitau samabhivartata || 3 ||
[Analyze grammar]

jṛmbhate ca tadā kṛṣṇaḥ punaśca skhalate bhṛśam |
romāñcotthitagātrastu nidrayā cābhibhūyate || 4 ||
[Analyze grammar]

tasya sthairyaṃ samālambya kṛṣṇaḥ parapuraṃjayaḥ || 4 ||
[Analyze grammar]

vikurvati mahāyogī jṛmbhamāṇaḥ punaḥ punaḥ || 4 ||
[Analyze grammar]

jvarābhimṛṣṭamātmānaṃ vijñāya puruṣottamaḥ |
so'sṛjajjvaramanyaṃ tu pūrvajvaravināśanam || 5 ||
[Analyze grammar]

sa vaiṣṇavajvaro gṛhya taṃ ca vai jvaramojasā || 5 ||
[Analyze grammar]

kṛṣṇāya na saṃprayacchaṃstaṃ jagrāha punarhariḥ || 5 ||
[Analyze grammar]

ghoraṃ vaiṣṇavamatyugraṃ sarvaprāṇibhayaṃkaraṃ || 5 ||
[Analyze grammar]

sṛṣṭavānatha tejasvī balavānbhīmavikramaḥ || 5 ||
[Analyze grammar]

jvaraḥ kṛṣṇavisṛṣṭastu gṛhītvā taṃ jvaraṃ balāt || 5 ||
[Analyze grammar]

kṛṣṇāya hṛṣṭaḥ prāyacchattaṃ jagrāha tato hariḥ || 5 ||
[Analyze grammar]

tatastaṃ paramakruddho vāsudevo mahābalaḥ || 5 ||
[Analyze grammar]

svagātrātsvajvareṇaiva niṣkrāmayata vīryavān || 5 ||
[Analyze grammar]

āvidhya bhūtale cainaṃ śatadhā kartumudyataḥ || 5 ||
[Analyze grammar]

vyāghoṣayajjvarastatra bhoḥ paritrātumarhasi || 5 ||
[Analyze grammar]

māheśvaro vaiṣṇavaśca yuyudhāte jvarāv ubhau || 5 ||
[Analyze grammar]

māheśvaraḥ samākrandanvaiṣṇavena balārditaḥ || 5 ||
[Analyze grammar]

kṛṣṇajvaro jvaraṃ pūrvaṃ gṛhītvā svena tejasā || 5 ||
[Analyze grammar]

nanāda sumahānādaṃ vaiṣṇavaḥ sa mahābalaḥ || 5 ||
[Analyze grammar]

caturbhujaścaturvaktraḥ sarvapraharaṇodyataḥ || 5 ||
[Analyze grammar]

tayostu tumulaṃ yuddhaṃ jvarayorbāhuśālinoḥ || 5 ||
[Analyze grammar]

tato devāḥ sagandharvā divisthā yuddhalālasāḥ || 5 ||
[Analyze grammar]

dadṛśuśca mahad yuddhaṃ bhūtāni ca samantataḥ || 5 ||
[Analyze grammar]

tato māheśvaro yuddhe tāḍayāmāsa vaiṣṇavam || 5 ||
[Analyze grammar]

bāhunā tāḍitastena nanāda bahuvistaram || 5 ||
[Analyze grammar]

sa gato vaiṣṇavaṃ rājan raudraṃ bhasmāyudhaṃ raṇe || 5 ||
[Analyze grammar]

dvābhyāmatha ca bāhubhyāṃ gṛhītvātāḍayadbalī || 5 ||
[Analyze grammar]

itarābhyāṃ samāhatya bāhubhyāṃ vaiṣṇavo jvaraḥ || 5 ||
[Analyze grammar]

nanāda sumahānādaṃ sarvalokasya paśyataḥ || 5 ||
[Analyze grammar]

tato raudro jvaro rājanmuṣṭinātha jaghāna tam || 5 ||
[Analyze grammar]

dadaṃśa dantairbahudhā jvaraṃ keśavamāhave || 5 ||
[Analyze grammar]

bāhubhyāmeva tau rājanyuyudhāte mahāgadau || 5 ||
[Analyze grammar]

anyonyaṃ tāḍayantau ca muṣṭibhirjvarasattamau || 5 ||
[Analyze grammar]

cakratuśca mahānādaṃ jvarau tau lokaviśrutau || 5 ||
[Analyze grammar]

vaiṣṇavo'tha jvaro rājan grahītuṃ raudrasaṃjñitam || 5 ||
[Analyze grammar]

yatate bahudhā tatra muṣṭinātha jaghāna tam || 5 ||
[Analyze grammar]

āhatya bāhunā bhūyo niṣpipeṣa punaḥ punaḥ || 5 ||
[Analyze grammar]

niṣpiṣṭahṛdayastūrṇaṃ śūlino jvarasattamaḥ || 5 ||
[Analyze grammar]

nanāda bahudhā nādaṃ bhūmau viparivartate || 5 ||
[Analyze grammar]

gṛhītvā tu balād raudramākṛṣya ca punaḥ punaḥ || 5 ||
[Analyze grammar]

kṛṣnāya hṛṣtaḥ prāyacchatkiṃ kariṣyāmyataḥ param || 5 ||
[Analyze grammar]

haniṣye devadeveśa bhakṣayiṣye'tha vā punaḥ || 5 ||
[Analyze grammar]

ityuktvā sumahānādaṃ cakāra raṇamūrdhani || 5 ||
[Analyze grammar]

utthāya ca hṛṣīkeśo jvaraṃ māheśvaraṃ raṇe || 5 ||
[Analyze grammar]

hantumaicchattadā loko nirjvaro'stviti keśavaḥ || 5 ||
[Analyze grammar]

vyāvidhyamāne tu tadā jvare tenāmitaujasā |
aśarīrā tato vāṇī tamuvācāntarikṣagā || 6 ||
[Analyze grammar]

kṛṣṇa kṛṣṇa mahābāho yadūnāṃ nandivardhana |
mā vadhīrjvarametaṃ vai rakṣaṇīyastvayānagha |
ityevamukte vacane taṃ mumoca hariḥ svayam || 7 ||
[Analyze grammar]

bhūtabhavyabhaviṣyasya jagataḥ paramo guruḥ || 7 ||
[Analyze grammar]

evamukto hṛṣīkeśaṃ jvaro vākyamathābravīt || 7 ||
[Analyze grammar]

kṛṣṇasya pādayormūrdhnā śaraṇaṃ so'gamajjvaraḥ || 7 ||
[Analyze grammar]

śṛṇuṣva mama govinda vijñāpyaṃ yadunandana || 7 ||
[Analyze grammar]

yo me manorathā deva taṃ tvaṃ kuru mahābhuja || 7 ||
[Analyze grammar]

tamuvāca jvaro bhūyaḥ sākṣādviṣṇuriva svayam || 7 ||
[Analyze grammar]

praṇamya śirasā devaṃ kṛtāñjalipuṭaḥ sthitaḥ || 7 ||
[Analyze grammar]

jvaraḥ |
namaḥ kṛṣṇāya haraye viṣṇave prabhaviṣṇave || 7 ||
[Analyze grammar]

ādidevāya devāya purāṇāya gadābhṛte || 7 ||
[Analyze grammar]

namaḥ sahasraśirase sahasracaraṇāya ca || 7 ||
[Analyze grammar]

sahasrākṣa namo nityaṃ lokānāmabhayaṃkara || 7 ||
[Analyze grammar]

udgīthāya namo deva yajñādhipataye namaḥ || 7 ||
[Analyze grammar]

namaste cakriṇe nityamasihastāya te namaḥ || 7 ||
[Analyze grammar]

anantāya virūpāya namaste madhusūdana || 7 ||
[Analyze grammar]

namaste devadeveśa tubhyaṃ deva kapardine || 7 ||
[Analyze grammar]

namaste rākṣasaghnāya namo rāghavarūpiṇe || 7 ||
[Analyze grammar]

jñānajñeyāya devāya nama ādyāya viṣṇave || 7 ||
[Analyze grammar]

namaste narasiṃhāya daityarājavihāriṇe || 7 ||
[Analyze grammar]

namastubhyaṃ varāhāya daṃṣṭroddhṛtavasuṃdhara || 7 ||
[Analyze grammar]

trivikrama namastubhyaṃ baliyajñavināśana || 7 ||
[Analyze grammar]

vāsudevāya devāya namaḥ kaṃsavināśana || 7 ||
[Analyze grammar]

namaḥ sarvātmane deva sarvakartre namo namaḥ || 7 ||
[Analyze grammar]

prasīda devadeveśa bhītānāmabhayaṃkara || 7 ||
[Analyze grammar]

namāmi devadeveśaṃ vareṇyamabhayapradam || 7 ||
[Analyze grammar]

viṣṇo tvāṃ sakaleśeśa tvāṃ gadādharamavyayam || 7 ||
[Analyze grammar]

namaste devadeveśa bhīto'haṃ bhavanāśana || 7 ||
[Analyze grammar]

iti stutvā jagannāthaṃ nṛtyanniva tadā jvaraḥ || 7 ||
[Analyze grammar]

papāta pādayorviṣṇorniḥśvasanbhītabhītavat || 7 ||
[Analyze grammar]

prasīda viṣṇo deveśa pīḍito'smi janārdana || 7 ||
[Analyze grammar]

tamuvāca jvaro bhūyastvahameko jvaro bhuvi |
ahameko jvarastāta nānyo loke jvaro bhavet |
tava prasādānnānyaḥ syājjvaraḥ samitiśobhana || 8 ||
[Analyze grammar]

deva uvāca |
evaṃ bhavatu bhadraṃ te yathā tvaṃ jvara kāṅkṣase || 8 ||
[Analyze grammar]

varārthināṃ varo deyo bhavāṃśca śaraṇaṃ gataḥ || 8 ||
[Analyze grammar]

bhagavānuvāca |
eka eva jvaro loke bhavānastu yathāsukham |
tatastuṣṭo hṛṣīkeśaḥ stotreṇānena keśavaḥ |
prītimāṃścābhavatkṛṣṇo raudrajvaramuvāca ha |
antakāle manuṣyāṇāṃ bhūyādbhogāya māmakaḥ |
yo'yaṃ mayā jvaro sṛṣṭo mayyevaiṣa pralīyatām || 9 ||
[Analyze grammar]

vaiśaṃpāyana uvāca |
evamukte tu vacane jvaraṃ prati mahāyaśāḥ || 9 ||
[Analyze grammar]

kṛṣṇaḥ praharatāṃ śreṣṭhaḥ punarvākyamuvāca ha || 9 ||
[Analyze grammar]

śṛṇuṣva jvara saṃdeśaṃ yathā loke cariṣyasi || 9 ||
[Analyze grammar]

sarvajātiṣu vinyastastathā sthāvarajaṅgame || 9 ||
[Analyze grammar]

tridhā vibhajya cātmānaṃ matpriyaṃ yadi kāṅkṣase || 9 ||
[Analyze grammar]

catuṣpādānbhajaikena dvitīyena ca sthāvarān || 9 ||
[Analyze grammar]

tṛtīyo yaśca te bhāgo mānuṣeṣūpapatsyate || 9 ||
[Analyze grammar]

tridhābhūtaṃ vapuḥ kṛtvā pakṣiṣu tvaṃ bhava jvara || 9 ||
[Analyze grammar]

caturdhā yastṛtīyasya bhaviṣyati ca te dhruvam || 9 ||
[Analyze grammar]

ekāntaraścaturbhāgaḥ khorakaśca caturthakaḥ || 9 ||
[Analyze grammar]

mānuṣeṣvatha bhedane vasa tvaṃ pravibhajya vai || 9 ||
[Analyze grammar]

jātiṣvathāvaśeṣāsu nivasa tvaṃ śṛṇuṣva me || 9 ||
[Analyze grammar]

vṛkṣeṣu kīṭarūpeṇa tathā saṃkocapatrakaḥ || 9 ||
[Analyze grammar]

pāṇḍupatraśca vikhyātaḥ phaleṣvāturyameva ca || 9 ||
[Analyze grammar]

apāṃ tu nīlikāṃ vidyācchikhodbhedaśca barhiṇām || 9 ||
[Analyze grammar]

padminīṣu himo bhūtvā pṛthivyāmapi coṣaraḥ || 9 ||
[Analyze grammar]

gaurikaḥ parvateṣveva matprasādādbhaviṣyasi || 9 ||
[Analyze grammar]

goṣvapasmārako bhūtvā khorakaśca bhaviṣyasi || 9 ||
[Analyze grammar]

evaṃ vividharūpeṇa bhaviṣyasi mahītale || 9 ||
[Analyze grammar]

darśanātsparśanāccāpi prāṇināṃ vadhameṣyasi || 9 ||
[Analyze grammar]

ṛte devamanuṣyebhyo nānyastvāṃ visahiṣyati || 9 ||
[Analyze grammar]

vaiśaṃpāyana uvāca |
kṛṣṇasya vacanaṃ śrutvā jvaro hṛṣṭamanā hyabhūt || 9 ||
[Analyze grammar]

provāca vacanaṃ kiṃcitpraṇamitvā kṛtāñjaliḥ || 9 ||
[Analyze grammar]

sarvajātiprabhutvena kṛto dhanyo'smi mādhava || 9 ||
[Analyze grammar]

bhūyaśca te vacaḥ kartumicchāmi puruṣarṣabha || 9 ||
[Analyze grammar]

tadājñāpaya govinda kiṃ karomi mahābhuja || 9 ||
[Analyze grammar]

deva uvāca |
evaṃ bhavatu bhadraṃ te yathā tvaṃ jvara kākṣase || 9 ||
[Analyze grammar]

ahamasurakulapramāthinā || 9 ||
[Analyze grammar]

tripurahareṇa hareṇa nirmitaḥ || 9 ||
[Analyze grammar]

raṇaśirasi vinirjitastvayā || 9 ||
[Analyze grammar]

prabhurasi me'dya tavāsmi kiṃkaraḥ || 9 ||
[Analyze grammar]

vaiśaṃpāyana uvāca |
jvarasya vacanaṃ śrutvā vāsudevo'bravīdvacaḥ || 9 ||
[Analyze grammar]

abhisaṃdhiṃ śṛṇuṣvādya yattvā vakṣyāmi niścayāt || 9 ||
[Analyze grammar]

yuvāṃ jvarau ca bhavatāṃ pīḍāyāṃ maraṇe tathā || 9 ||
[Analyze grammar]

pīḍāyāṃ ca bhavān svāmī maraṇe māmakastathā || 9 ||
[Analyze grammar]

ihaiva līyatāṃ tāvajjvaro māmaka eva hi || 9 ||
[Analyze grammar]

jvara uvāca |
dhanyo'smyanugṛhīto'smi yattvayā matpriyaṃ krṭaṃ |
ājñāpaya priaṃ kiṃ te cakrāyudha karomyaham || 10 ||
[Analyze grammar]

stuvanmāṃ bhaktiyuktena stotreṇānena mānavaḥ || 10 ||
[Analyze grammar]

jvaradevāvayoḥ samyakcintayanyuddhamadbhutam || 10 ||
[Analyze grammar]

na tasya jvarasaṃjātā pīḍā bhuvi bhaviṣyati || 10 ||
[Analyze grammar]

bhagavānuvāca |
mahāmṛdhe tava mama ca dvayorimaṃ parākramaṃ bhujabalakevalāstrayoḥ |
praṇamya māmekamanāḥ paṭhettu yaḥ sa vai bhavejjvara vigatajvaro naraḥ || 11 ||
[Analyze grammar]

tripādbhasmapraharaṇastriśirā raktalocanaḥ || 11 ||
[Analyze grammar]

sa me prītaḥ sukhaṃ dadyātsarvāmayapatirjvaraḥ || 11 ||
[Analyze grammar]

ādyantavantaḥ kavayaḥ purāṇāḥ || 11 ||
[Analyze grammar]

sūkṣmā bṛhanto'pyanuśāsitāraḥ || 11 ||
[Analyze grammar]

sarvāñjvarān ghnantu mamāniruddha || 11 ||
[Analyze grammar]

pradyumnasaṃkarṣaṇavāsudevāḥ || 11 ||
[Analyze grammar]

evamuktastu kṛṣṇena jvaraḥ sākṣānmahātmanā |
provāca yaduśārdūlamevametadbhaviṣyati || varaṃ labdhvā jvaro hṛṣṭaḥ kṛṣṇācca samayaṃ punaḥ |
evamastviti govindaṃ babhāṣe keśavaṃ tadā |
praṇamya śirasā kṛṣṇamapakrāntastato raṇāt || 12 ||
[Analyze grammar]

bhaktānāmabhayaṃkaram || 12c ||
[Analyze grammar]

vāsudevaṃ mahātmānaṃ || 12c ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Harivamsa Chapter 111

Cover of edition (2013)

Harivamsa Purana in 3 Volumes
by Shanti Lal Nagar (2013)

Text with English Notes and Index; [Eastern Book Linkers]

Buy now!
Cover of edition (2012)

Harivamsa Purana
by Ras Bihari Lal and Sons (2012)

Set of 10 Volumes; Transliterated Text with English Translation; [5425 pages]

Buy now!
Cover of edition (2021)

Shri Harivamsa Purana in Marathi
by Jitendra Nath Thakur (2021)

श्रीहरिवंशपुराण [Dharmik Prakashan Sanstha, Mumbai]

Buy now!
Cover of edition (2012)

Shri Harivamsha Purana (Telugu)
by Gollapudi Veeraswamy Son (2012)

శ్రీ వారివంశవ్రరాణం [Gollapudi Veeraswamy Son]

Buy now!
Cover of Gujarati edition

Harivamsa Purana in Gujarati
by Gita Press, Gorakhpur (2017)

હરિવંશપુરાણ

Buy now!
Cover of edition (2021)

Harivansha Mahapurana (Kannada)
by Saraswati Prakashan, Belgaum (2021)

1568 pages

Buy now!
Cover of edition (2013)

Shri Harivamsa Purana (Narayani Language)
by Ramtej Pandey (2013)

With Commentary (Set Of 3 Volumes); Sanskrit Text with Hindi Translation; [Chaukhamba Sanskrit Pratishthan]

Buy now!
Like what you read? Consider supporting this website: