Bhagavad-gita with four Commentaries [sanskrit]

140,673 words | ISBN-10: 8189564072 | ISBN-13: 9788189564070

The Sanskrit edition of the Bhagavad Gita with four commentaries: (1) The Subodhini by Shridhara (Sridhara Swami), (2) The Gudharthadipika by Madhusudana (Saraswati), (3) The Sararthavarshini by Vishvanatha (Vishwanath Chakravarti) and (4) The Gitabhushana by Baladeva (Vidyabhushan). Original titles: Bhagavadgītā (भगवद्गीता), Śrīdhara (श्रीधर), Madhusūdana (मधुसूदन), Viśvanātha (विश्वनाथ), Baladeva (बलदेव)

Verse 18.49

asaktabuddhiḥ sarvatra jitātmā vigataspṛhaḥ |
naiṣkarmyasiddhiṃ paramāṃ saṃnyāsenādhigacchati ||49||

The Subodhinī commentary by Śrīdhara

nanu karmaṇi kriyamāṇe kathaṃ doṣāṃśaprahāṇena guṇāṃśa eva sampadyata ityapekṣāyāmāha asaktabuddhiriti | asaktā saṅgaśūnyā buddhiryasya | jitātmā nirahaṅkāraḥ | vigataspṛhaḥ vigatā spṛhā phalaviṣayecchā yasmātsaḥ | evambhūtena saṅgaṃ tyaktvā phalaṃ caiva sa tyāgaḥ sāttviko mataḥ (Gītā 18.9) | ityevaṃ pūrvoktena karmāsaktitatphalayostyāgalakṣaṇena sannyāsena naiṣkarmyasiddhiṃ sarvakarmanivṛttilakṣaṇāṃ sattvaśuddhimadhigacchati | yadyapi saṅgaphalayostyāgena karmānuṣṭhānamapi naiṣkarmyameva kartṛtvābhiniveśābhāvāt( yaduktam naiva kiñcitkaromīti yukto
manyeta tattvavit(Gītā 5.8) ityādi ślokacatuṣṭayena ), tathāpyanenoktalakṣaṇena sannyāsena paramāṃ naiṣkarmyasiddhiṃ sarvakarmāṇi manasā sannyasyāste sukhaṃ vaśī (Gītā 5.13) ityevaṃlakṣaṇapāramahaṃsyāparaparyāyāmāpnoti ||49||

The Sārārthavarṣiṇī commentary by Viśvanātha

evaṃ sati karmaṇi doṣāṃsān kartṛtvābhiniveśaphalābhisandhilakṣaṇān tyaktavataḥ prathamasannyāsinastasya kālena sādhanaparipākato yogārūḍhatvadaśāyāṃ karmaṇāṃ svarūpeṇāpi tyāgarūpaṃ dvitīyasannyāsamāha asaktabuddhiḥ sarvatrāpi prākṛtavastuṣu na saktā āsaktiśūnyā buddhiryasya saḥ | ato jitātmā vaśīkṛtacitto vigatā brahmalokaparyanteṣvapi sukheṣu spṛhā yasya saḥ | tataśca sannyāsena karmaṇāṃ svarūpeṇāpi tyāgena naiṣkarmyasya paramāṃ śreṣṭhāṃ siddhimadhigacchati prāpnoti | yogārūḍhadaśāyāṃ tasya naiṣkarmyamatiśayena siddhirbhavatītyarthaḥ ||49||

The Gītābhūṣaṇa commentary by Baladeva

evamārurukṣuḥ sanniṣṭho jñānagarbhayā karmaniṣṭhayānubhūtasvarūpastataḥ karmaniṣṭhāṃ svarūpatastyajedityāha asakteti | sarvatrātmātirikteṣu vastuṣvasaktabuddhiryato jitātmā svātmānandāsvādena vaśīkṛtamanā ataeva vigataspṛha ātmātiriktavastusādhyeṣu nānāvidheṣvānandeṣu spṛhāśūnyaḥ | svātmānandāsvādavikṣepakānāṃ karmaṇāṃ sannyāsena svarūpatastyāgena paramāṃ naiṣkarmyalakṣaṇāṃ siddhimadhigacchati yogārūḍhaḥ san | evamevoktaṃ tṛtīye yastvātmaratireva syād(Gītā 3.17) ityādinā ||49||
__________________________________________________________

Like what you read? Consider supporting this website: