Bhagavad-gita with four Commentaries [sanskrit]

140,673 words | ISBN-10: 8189564072 | ISBN-13: 9788189564070

The Sanskrit edition of the Bhagavad Gita with four commentaries: (1) The Subodhini by Shridhara (Sridhara Swami), (2) The Gudharthadipika by Madhusudana (Saraswati), (3) The Sararthavarshini by Vishvanatha (Vishwanath Chakravarti) and (4) The Gitabhushana by Baladeva (Vidyabhushan). Original titles: Bhagavadgītā (भगवद्गीता), Śrīdhara (श्रीधर), Madhusūdana (मधुसूदन), Viśvanātha (विश्वनाथ), Baladeva (बलदेव)

Verse 18.48

sahajaṃ karma kaunteya sadoṣamapi na tyajet |
sarvārambhā hi doṣeṇa dhūmenāgnirivāvṛtāḥ ||48||

The Subodhinī commentary by Śrīdhara

yadi punaḥ sāṅkhyadṛṣṭya svadharme hiṃsālakṣaṇaṃ doṣaṃ matvā paradharmaṃ śreṣṭhaṃ manyase tarhi sadoṣatvaṃ paradharme'pi tulyamityāśayenāha sahajamiti | sahajaṃ svabhāvavihitaṃ karma sadoṣamapi na tyajet | hi yasmātsarve'pyārambhāḥ dṛṣṭādṛṣṭārthāni sarvāṇyapi karmāṇi doṣeṇa kenacidāvṛtā vyāptā eva | yathā sahajena dhūmenāgnirāvṛta itivat | ato yathāgnerdhūmarūpaṃ doṣamapākṛtya pratāpa eva tamaḥśītādinivṛttaye sevyate tathā karmaṇo'pi doṣāṃśaṃ vihāya guṇāṃśa eva sattvaśuddhaye sevyata
ityarthaḥ ||48||

The Sārārthavarṣiṇī commentary by Viśvanātha

na ca svadharme eva kevalaṃ doṣo'stīti mantavyam, yataḥ paradharmeṣvapi doṣaḥ kaścidastyevetyāha sahajamiti | sahajaṃ svabhāvavihitaṃ hi yataḥ sarve'pyārambhāḥ dṛṣṭādṛṣṭasādhanāni karmāṇi doṣeṇāvṛtā eva | yathā dhūmena doṣeṇāvṛta eva vahnirdṛśyate | ato dhūmarūpaṃ doṣamapākṛtya tasya tāpa eva tamaḥśītādinivṛttaye yathā sevyate tathā karmaṇo'pi doṣāṃśaṃ vihāya guṇāṃśa eva sattvaśuddhaye sevya itybhāvaḥ ||48||

The Gītābhūṣaṇa commentary by Baladeva

na khalu kṣatriyādidharmā eva yuddhādayaḥ sadoṣāḥ | brahmadharmāśca tathetyāha sahajamiti | sahajaṃ svabhāvaprāptaṃ karma sadoṣamapi hiṃsādimiśramapi na tyajedapi tu vihitatvātkuryādeva | nirdoṣatvabuddhyā brahmakarmaṇā caredityarthaḥ yataḥ sarveti | sarveṣāṃ brāhmaṇādivarṇānāmārambhāḥ karmāṇi triguṇātmakatvāddravyasādhyatvācca sāmānyataḥ kenaciddoṣeṇāvṛtā vyāptā eva bhavanti | dhūmenevāgniriti yathāgnerdhūmāṃśamapākṛtya śītādinivṛttaye tāpaḥ sevyate | tathā karmaṇāṃ bhagavadarpaṇena doṣāṃśaṃ nirdhūyātmadarśanāya
jñānajanakatvāṃśaḥ sevya iti bhāvaḥ ||48||
__________________________________________________________

Like what you read? Consider supporting this website: