Bhagavad-gita with four Commentaries [sanskrit]

140,673 words | ISBN-10: 8189564072 | ISBN-13: 9788189564070

The Sanskrit edition of the Bhagavad Gita with four commentaries: (1) The Subodhini by Shridhara (Sridhara Swami), (2) The Gudharthadipika by Madhusudana (Saraswati), (3) The Sararthavarshini by Vishvanatha (Vishwanath Chakravarti) and (4) The Gitabhushana by Baladeva (Vidyabhushan). Original titles: Bhagavadgītā (भगवद्गीता), Śrīdhara (श्रीधर), Madhusūdana (मधुसूदन), Viśvanātha (विश्वनाथ), Baladeva (बलदेव)

Verse 18.50

siddhiṃ prāpto yathā brahma tathāpnoti nibodha me |
samāsenaiva kaunteya niṣṭhā jñānasya parā ||50||

The Subodhinī commentary by Śrīdhara

evambhūtasya paramahaṃsasya jñānaniṣṭhāyā brahmabhāvaprakāramāha siddhiṃ prāpta iti ṣaḍbhiḥ | naiṣkarmyasiddhiṃ prāptaḥ san yathā yena prakāreṇa brahma prāpnoti tathā taṃ prakāraṃ saṅkṣepeṇaiva me vacanānnibodha | pratiṣṭhitā brahmaprāptiḥ tāmimāṃ tathā darśayitumāha niṣṭhā jñānasya pareti | niṣṭhā paryavasānaṃ parisamāptirityarthaḥ ||50||

The Sārārthavarṣiṇī commentary by Viśvanātha

tataśca yathā yena prakāreṇa brahma prāpnoti brahmānubhavatītyarthaḥ | saiva jñānasya niṣṭhā parā paramo'nta ityarthaḥ | niṣṭhā niṣpattināśāntāḥ ityamaraḥ | avidyāyāmuparataprāyāyāṃ vidyāyā apyuparamārambhe yena prakāreṇa jñānasannyāsaṃ kṛtvā brahmānubhavettaṃ budhyasvetyarthaḥ ||50||

The Gītābhūṣaṇa commentary by Baladeva

siddhimiti | vihitena karmaṇā harimārādhya tatprasādajāṃ sarvakarmatyāgāntāṃ ātmadhyānaniṣṭhāṃ prāpto yathā yena prakāreṇa sthito brahma prāpnoti āvirbhāvitaguṇāṣṭakaṃ svarūpamanubhavati | tathā taṃ prakāraṃ samāsena gadato me matto nibodha | jñānasya parā niṣṭhā pareśaviṣayā jñānaniṣṭhā tvāṃ prati mayocyate tāṃ ca śṛṇu ||50||
__________________________________________________________

Like what you read? Consider supporting this website: