Bhagavad-gita with four Commentaries [sanskrit]

140,673 words | ISBN-10: 8189564072 | ISBN-13: 9788189564070

The Sanskrit edition of the Bhagavad Gita with four commentaries: (1) The Subodhini by Shridhara (Sridhara Swami), (2) The Gudharthadipika by Madhusudana (Saraswati), (3) The Sararthavarshini by Vishvanatha (Vishwanath Chakravarti) and (4) The Gitabhushana by Baladeva (Vidyabhushan). Original titles: Bhagavadgītā (भगवद्गीता), Śrīdhara (श्रीधर), Madhusūdana (मधुसूदन), Viśvanātha (विश्वनाथ), Baladeva (बलदेव)

Verse 13.28

samaṃ paśyan hi sarvatra samavasthitamīśvaram |
na hinastyātmanātmānaṃ tato yāti parāṃ gatim ||28||

The Subodhinī commentary by Śrīdhara

kuta iti | ata āha samamiti | sarvatra bhūtamātre samaṃ samyagapracyutasvarūpeṇāvasthitaṃ paramātmānaṃ paśyan | hi yasmādātmanā svenaivātmānaṃ na hinasti | avidyayā saccidānandarūpamātmānaṃ tiraskṛtya na vināśayati | tataśca parāṃ gatiṃ mokṣaṃ prāpnoti | yattvevaṃ na paśyati sa hi dehātmadarśī dehena sahātmānaṃ hinasti | tathā ca śrutiḥ

asūryā nāma te lokā andhena tamasāvṛtāḥ |
tāṃste pretyābhigacchanti ye ke cātmahano janāḥ || [ĪśaU 3] iti ||28|

The Gūḍhārthadīpikā commentary by Madhusūdana

tadetadātmadarśanaṃ phalena stauti rucyutpattaye samamiti | samavasthitaṃ janmādivināśāntabhāvavikāraśūnyatayā samyaktayāvasthitavināśitvalābhaḥ | anyatprāgvyākhyātam | evaṃ pūrvoktaviśeṣaṇamātmānaṃ paśyannayamahamasmīti śāstradṛṣṭyā sākṣātkurvanna hinastyātmanātmānam | sarvo hyajñaḥ paramārthasantamekamakartrabhoktṛparamānandarūpamātmānamavidyayā sati bhātyapi vastuni nāsti na bhātīti pratītijananasamarthayā svayameva tiraskurvannasantamiva karotīti hinastyeva tam | tathāvidyayātmatvena paritgṛhītaṃ dehendriyasaṃghātamātmānaṃ purātanaṃ hatvā navamādatte karmavaśāditi hinastyeva tam | ata ubhayathāpyātmahaiva sarvo'py
ajñaḥ | yamadhikṛtyeyaṃ śakuntalāvacanarūpā smṛtiḥ

kiṃ tena na kṛtaṃ pāpaṃ coreṇātmāpahāriṇā |
yo'nyathā santamātmānamanyathā pratipadyate || iti |

śrutiśca

asūryā nāma te lokā andhena tamasāvṛtāḥ |
tāṃste pretyābhigacchanti ye ke cātmahano janāḥ || [ĪśaU 3] iti

asūryā asurasya svabhūtā āsuryā saṃpadā bhogyā ityarthaḥ | ātmahana ityanātmanyātmābhimānina ityarthaḥ | ato ya ātmajñaḥ so'nātmanyātmābhimānaṃ śuddhātmadarśanena bādhate | ataḥ svarūpalābhācca hinastyātmanātmānaṃ tato yāti parāṃ gatim | tata ātmahananābhāvādavidyātatkāryanivṛttilakṣaṇāṃ muktimadhigacchatītyarthaḥ ||28|

The Sārārthavarṣiṇī commentary by Viśvanātha

ātmanā manasā kupathagāminā ātmānaṃ jīvaṃ na hinasti nādhaḥpātayati ||28||

The Gītābhūṣaṇa commentary by Baladeva

athoktaviṣayā tebhyo viviktamīśvaraṃ paśyan taddarśanamahimnā ca prakṛtivikārebhyaḥ svavivekaṃ ca labhata ityāśayenāha samaṃ paśyan hīti | sarvatra bhūteṣu samaṃ yathā bhavatyevaṃ samyagapracyutasvarūpaguṇatayāvasthitamīśvaraṃ paśyannātmānaṃ svamātmanā prakṛtivikāravivekagrāhiṇā viṣayarasagṛdhnunā manasā na hinasti nādhaḥpātayati, sa tadrasaviraktena tena parāmutkṛṣṭāṃ gatiṃ tadvikārebhyaḥ svaivekakhyātiṃ yāti ||28||

__________________________________________________________

Like what you read? Consider supporting this website: