Bhagavad-gita with four Commentaries [sanskrit]

140,673 words | ISBN-10: 8189564072 | ISBN-13: 9788189564070

The Sanskrit edition of the Bhagavad Gita with four commentaries: (1) The Subodhini by Shridhara (Sridhara Swami), (2) The Gudharthadipika by Madhusudana (Saraswati), (3) The Sararthavarshini by Vishvanatha (Vishwanath Chakravarti) and (4) The Gitabhushana by Baladeva (Vidyabhushan). Original titles: Bhagavadgītā (भगवद्गीता), Śrīdhara (श्रीधर), Madhusūdana (मधुसूदन), Viśvanātha (विश्वनाथ), Baladeva (बलदेव)

kiṃ punarbrāhmaṇāḥ puṇyā bhaktā rājarṣayastathā |
anityamasukhaṃ lokamimaṃ prāpya bhajasva mām ||33||

The Subodhinī commentary by Śrīdhara

yadaivaṃ tadā satkulāḥ sadācārāśca madbhaktāḥ parāṃ gatiṃ yānti iti kiṃ vaktavyamityāha kiṃ punariti | puṇyāḥ sukṛtino brāhmaṇāḥ | tathā rājānaśca ta ṛṣayaśca kṣatriyāḥ | evaṃ bhūtāḥ parāṃ gatiṃ yāntīti kiṃ punarvaktavyamityarthaḥ | atastvamimaṃ rājarṣirūpaṃ dehaṃ prāpya labdhvā māṃ bhajasva | kiṃcānityamadhruvamasukhaṃ sukharahitaṃ cemaṃ martyalokaṃ prāpya anityatvādvilambamakurvanasukhatvācca sukhārthamudyamaṃ hitvā māmeva bhajasvety
arthaḥ ||33||

The Gūḍhārthadīpikā commentary by Madhusūdana

evaṃ cetpuṇyāḥ sadācārā uttamayonayaśca brāhmaṇāstathā rājarṣayaḥ sūkṣmavastuvivekinaḥ kṣatriyā mama bhaktāḥ parāṃ gatiṃ yāntīti kiṃ punarvācyamatra kasyacidapi sandehābhāvādityarthaḥ | yato madbhakterīdṛśo mahimāto mahatā pratnenemaṃ lokaṃ sarvapuruṣārthasādhanayogyamatidurlabhaṃ ca mauṣyadehamanityamāśuvināśinamasukhaṃ garbhavāsādyanekaduḥkhabahulaṃ labdhvā yāvadayaṃ na naśyati tāvadatiśīghrameva bhajasva māṃ śaraṇamāśrayasva | anityatvādaukhatvāccāsya vilambaṃ sukhārthamudyamaṃ
ca kārṣīstvaṃ ca rājarṣirato madbhajanenātmānaṃ saphalaṃ kuru | anyathā hyetādṛśaṃ janma niṣphalameva te syādityarthaḥ ||33||

The Sārārthavarṣiṇī commentary by Viśvanātha

tato'pi kiṃ punarbrāhmaṇāḥ puṇyāḥ satkulāḥ sadācārāśca ye bhaktāḥ | tasmāttvaṃ māṃ bhajasva ||33||

The Gītābhūṣaṇa commentary by Baladeva

kimiti | yadyevaṃ tarhi brāhmaṇā rājarṣayaḥ kṣatriyāśca satkulāḥ puṇyāḥ sadācāriṇo bhaktāḥ santaḥ parāṃ gatiṃ yāntīti kiṃ punarvācyam ? nāstyatra saṃśayaleśo'pi | tasmāttvamapi rājarṣirimaṃ lokaṃ prāpya māṃ bhajasva anityaṃ naśvaramasukhamīṣatsukhaṃ vināśinyalpasukhe'smin loke rājyaspṛhāṃ vihāya nityamanantānandaṃ māmupāsya prāpnuhīti tvarātra vyajyate | atrāsya lokasyānityatvaṃ kaṇṭhato bruvan harirmithyātvaṃ tasya nirāsāt ||33||

__________________________________________________________

Like what you read? Consider supporting this website: