Bhagavad-gita with four Commentaries [sanskrit]

140,673 words | ISBN-10: 8189564072 | ISBN-13: 9788189564070

The Sanskrit edition of the Bhagavad Gita with four commentaries: (1) The Subodhini by Shridhara (Sridhara Swami), (2) The Gudharthadipika by Madhusudana (Saraswati), (3) The Sararthavarshini by Vishvanatha (Vishwanath Chakravarti) and (4) The Gitabhushana by Baladeva (Vidyabhushan). Original titles: Bhagavadgītā (भगवद्गीता), Śrīdhara (श्रीधर), Madhusūdana (मधुसूदन), Viśvanātha (विश्वनाथ), Baladeva (बलदेव)

antakāle ca māmeva smaranmuktvā kalevaram |
yaḥ prayāti sa madbhāvaṃ yāti nāstyatra saṃśayaḥ ||5||

The Subodhinī commentary by Śrīdhara

prayāṇakāle ca jñāyo'sītyanena pṛṣṭamantakāle jñānopāyaṃ tatphalaṃ ca darśayati antakāla iti | māmevoktalakṣaṇamantaryāmirūpaṃ parameśvaraṃ smaran dehaṃ tyaktvā yaḥ prakarṣeṇārcirādimārgeṇottarāyaṇapathā yāti sa madbhāvaṃ madrūpatāṃ yāti | atra saṃśayo nāsti | smaraṇaṃ jñānopāyaḥ | madbhāvāpattiśca phalamityarthaḥ ||5||

The Gūḍhārthadīpikā commentary by Madhusūdana

idānīṃ prayāṇakāle ca kathaṃ jñeyo'sīti saptamasya praśnasyottaramāha antakāle ceti | māmeva bhagavantaṃ vāsudevamadhiyajñaṃ saguṇaṃ nirguṇaṃ paramamakṣaraṃ brahma na tvadhyātmādikaṃ smaran sadā cintayaṃstatsaṃskārapāṭavātsamastakaraṇagrāmavaiyagryavatyantakāle'pi smaran kalevaraṃ muktvā śarīre'haṃmamābhimānaṃ tyaktvā prāṇaviyogakāle yaḥ prayāti saguṇadhyānapakṣe'gnijyotirahaḥśukla ityādivacyamāṇena devayānamārgeṇa pitṛyānamārgātprakarṣeṇa yāti sa upāsako madbhāvaṃ madrūpatāṃ nirguṇabrahmabhāvaṃ hiraṇyagarbhalokabhogānte
yāti prāpnoti | nirguṇabrahmasmaraṇapakṣe tu kalevaraṃ tyaktvā prayātīti lokadṛṣṭyabhiprāyaṃ na tasya prāṇā utkrāmantyatraiva samavanīyante iti śrutestasya prāṇotkramaṇābhāvena gatyabhāvāt | sa madbhāvaṃ sākṣādeva yāti brahmaiva san brahmāpyeti (BAU 4.4.6) iti śruteḥ | nāstyatra dehavyatirikta ātmani madbhāvaprāptau saṃśayaḥ | ātmā dehādyatirikto na , dehavyatireke'pi īśvarādbhinno na veti sandeho na vidyate chidyante sarvasaṃśayāḥ (MuṇḍU 2.2.8) iti śruteḥ | atra ca kalevaraṃ muktvā prayātīti dehādbhinnatvaṃ madbhāvaṃ yātīti ceśvarādabhinnatvaṃ jīvasyoktamiti draṣṭavyam ||5||

The Sārārthavarṣiṇī commentary by Viśvanātha

prayāṇakāle kathaṃ jñeyo'sītyasyottaramāhaantakāle ceti | māmeva smaranniti matsmaraṇameva majjñānam | na tu ghaṭapaṭādirivāhaṃ kenāpi tattvato jñātuṃ śakya iti bhāvaḥ | smaraṇarūpajñānasya prakārastu caturdaśaśloke vakṣyate ||5||

The Gītābhūṣaṇa commentary by Baladeva

prayāṇakāle kathaṃ jñeyo'sītyasyottaramāhaanteti | atra smaraṇātmakena jñānena jñeyo bhavanmadbhāvopalambhanaṃ ca tatphalaṃ prayacchāmītyuktam | tatra madbhāvaṃ matsvabhāvamityarthaḥ | yathāhamapahatapāpmatvādiguṇāṣṭakaviśiṣṭasvabhāvastādṛśaḥ sa matsmartā bhavatīti ||5||

__________________________________________________________

Let's grow together!

I humbly request your help to keep doing what I do best: provide the world with unbiased sources, definitions and images. Your donation direclty influences the quality and quantity of knowledge, wisdom and spiritual insight the world is exposed to.

Let's make the world a better place together!

Like what you read? Consider supporting this website: