Bhagavad-gita with four Commentaries [sanskrit]

140,673 words | ISBN-10: 8189564072 | ISBN-13: 9788189564070

The Sanskrit edition of the Bhagavad Gita with four commentaries: (1) The Subodhini by Shridhara (Sridhara Swami), (2) The Gudharthadipika by Madhusudana (Saraswati), (3) The Sararthavarshini by Vishvanatha (Vishwanath Chakravarti) and (4) The Gitabhushana by Baladeva (Vidyabhushan). Original titles: Bhagavadgītā (भगवद्गीता), Śrīdhara (श्रीधर), Madhusūdana (मधुसूदन), Viśvanātha (विश्वनाथ), Baladeva (बलदेव)

vedāhaṃ samatītāni vartamānāni cārjuna |
bhaviṣyāṇi ca bhūtāni māṃ tu veda na kaścana ||26||

The Subodhinī commentary by Śrīdhara

sarvottamaṃ matsvarūpamajānanta ityuktam | tadeva svasya sarvottamatvamanāvṛtajñānaśaktitvena darśayannanyeṣāmajñānamāha vedāhamiti | samātītāni vinaṣṭāni vartamānāni ca bhaviṣyāṇi bhāvini ca trikālavartīni bhūtāni sthāvarajaṅgamāni sarvānyahaṃ veda jānāmi | māyāśrayatvānmama | tasyāḥ svāśrayavyāmohakatvābhāvāditi prasiddham | māṃ tu ke'pi na vetti manmāyāmohitatvāt | prasiddhaṃ hi loke māyāyāḥ svāśrayādhīnatvamanyamohakatvaṃ ceti ||26||

The Gūḍhārthadīpikā commentary by Madhusūdana

ato māyayā svādhīnayā sarvavyāmohakatvātsvayaṃ cāpratibaddhajñānatvādāha vedāhamiti | ahamapratibaddhasarvavijñāto māyayā sarvān lokānmohayannapi samātītāni ciravinaṣṭāni vartamānāni ca bhaviṣyāṇi ca | evaṃ kālatrayavartīni bhūtāni sthāvarajaṅgamāni sarvānyveda jānāmi | he'rjuna ! ato'haṃ sarvajñaḥ parameśvara ityatra nāsti saṃśaya ityarthaḥ | māṃ tu | tuśabdo jñānapratibandhadyotanārthaḥ | māṃ sarvadarśinamapi māyāvinamiva tanmāyāmohitaḥ kaścana ko'pi madanugrahabhājanaṃ madbhaktaṃ vinā na veda manmāyāmohitatvāt | ato mattattvavedanābhāvādeva prāyeṇa prāṇino māṃ na bhajanta ityabhiprāyaḥ
||26||

The Sārārthavarṣiṇī commentary by Viśvanātha

kiṃ ca māyāyāḥ svāśrayavyāmohakatvābhāvādbahiraṅgā māyā | antaraṅgā yogamāyā ca mama jñānaṃ nāvṛṇotītyāha vedāhamiti | māṃ tu kaścana prākṛto'prākṛtaśca loko mahārudrādirmahāsarvajño'pi na kārtsnyena veda, yathāyogaṃ māyayā yogamāyayā ca jñānāvaraṇāditi bhāvaḥ || ||26||

The Gītābhūṣaṇa commentary by Baladeva

nanu māyāvṛtatvāttava jīvavadajñatāpattiriti cettatrāha vedāhamiti | na hi madadhīnayā mattejasābhibhūtayā dūrato javanikayaiva māṃ sevamānayā māyayā mama kācidvikṛtirityarthaḥ | māṃ tu vedeti majjñānī koṭiṣvapi sudurlabha ityarthaḥ ||26||

_________________________________________________________

Let's grow together!

I humbly request your help to keep doing what I do best: provide the world with unbiased sources, definitions and images. Your donation direclty influences the quality and quantity of knowledge, wisdom and spiritual insight the world is exposed to.

Let's make the world a better place together!

Like what you read? Consider supporting this website: