Bhagavad-gita with four Commentaries [sanskrit]

140,673 words | ISBN-10: 8189564072 | ISBN-13: 9788189564070

The Sanskrit edition of the Bhagavad Gita with four commentaries: (1) The Subodhini by Shridhara (Sridhara Swami), (2) The Gudharthadipika by Madhusudana (Saraswati), (3) The Sararthavarshini by Vishvanatha (Vishwanath Chakravarti) and (4) The Gitabhushana by Baladeva (Vidyabhushan). Original titles: Bhagavadgītā (भगवद्गीता), Śrīdhara (श्रीधर), Madhusūdana (मधुसूदन), Viśvanātha (विश्वनाथ), Baladeva (बलदेव)

vedāhaṃ samatītāni vartamānāni cārjuna |
bhaviṣyāṇi ca bhūtāni māṃ tu veda na kaścana ||26||

The Subodhinī commentary by Śrīdhara

sarvottamaṃ matsvarūpamajānanta ityuktam | tadeva svasya sarvottamatvamanāvṛtajñānaśaktitvena darśayannanyeṣāmajñānamāha vedāhamiti | samātītāni vinaṣṭāni vartamānāni ca bhaviṣyāṇi bhāvini ca trikālavartīni bhūtāni sthāvarajaṅgamāni sarvānyahaṃ veda jānāmi | māyāśrayatvānmama | tasyāḥ svāśrayavyāmohakatvābhāvāditi prasiddham | māṃ tu ke'pi na vetti manmāyāmohitatvāt | prasiddhaṃ hi loke māyāyāḥ svāśrayādhīnatvamanyamohakatvaṃ ceti ||26||

The Gūḍhārthadīpikā commentary by Madhusūdana

ato māyayā svādhīnayā sarvavyāmohakatvātsvayaṃ cāpratibaddhajñānatvādāha vedāhamiti | ahamapratibaddhasarvavijñāto māyayā sarvān lokānmohayannapi samātītāni ciravinaṣṭāni vartamānāni ca bhaviṣyāṇi ca | evaṃ kālatrayavartīni bhūtāni sthāvarajaṅgamāni sarvānyveda jānāmi | he'rjuna ! ato'haṃ sarvajñaḥ parameśvara ityatra nāsti saṃśaya ityarthaḥ | māṃ tu | tuśabdo jñānapratibandhadyotanārthaḥ | māṃ sarvadarśinamapi māyāvinamiva tanmāyāmohitaḥ kaścana ko'pi madanugrahabhājanaṃ madbhaktaṃ vinā na veda manmāyāmohitatvāt | ato mattattvavedanābhāvādeva prāyeṇa prāṇino māṃ na bhajanta ityabhiprāyaḥ
||26||

The Sārārthavarṣiṇī commentary by Viśvanātha

kiṃ ca māyāyāḥ svāśrayavyāmohakatvābhāvādbahiraṅgā māyā | antaraṅgā yogamāyā ca mama jñānaṃ nāvṛṇotītyāha vedāhamiti | māṃ tu kaścana prākṛto'prākṛtaśca loko mahārudrādirmahāsarvajño'pi na kārtsnyena veda, yathāyogaṃ māyayā yogamāyayā ca jñānāvaraṇāditi bhāvaḥ || ||26||

The Gītābhūṣaṇa commentary by Baladeva

nanu māyāvṛtatvāttava jīvavadajñatāpattiriti cettatrāha vedāhamiti | na hi madadhīnayā mattejasābhibhūtayā dūrato javanikayaiva māṃ sevamānayā māyayā mama kācidvikṛtirityarthaḥ | māṃ tu vedeti majjñānī koṭiṣvapi sudurlabha ityarthaḥ ||26||

_________________________________________________________

Like what you read? Consider supporting this website: