Bhagavad-gita with four Commentaries [sanskrit]

140,673 words | ISBN-10: 8189564072 | ISBN-13: 9788189564070

The Sanskrit edition of the Bhagavad Gita with four commentaries: (1) The Subodhini by Shridhara (Sridhara Swami), (2) The Gudharthadipika by Madhusudana (Saraswati), (3) The Sararthavarshini by Vishvanatha (Vishwanath Chakravarti) and (4) The Gitabhushana by Baladeva (Vidyabhushan). Original titles: Bhagavadgītā (भगवद्गीता), Śrīdhara (श्रीधर), Madhusūdana (मधुसूदन), Viśvanātha (विश्वनाथ), Baladeva (बलदेव)

icchādveṣasamutthena dvandvamohena bhārata |
sarvabhūtāni saṃmohaṃ sarge yānti parantapa ||27||

The Subodhinī commentary by Śrīdhara

tadevaṃ māyāviṣayatvena jīvānāṃ parameśvarājñānamuktam | tasyaivājñānasya dṛḍhatve kāraṇamāha iccheti | sṛjyata iti sargaḥ | sarge sthūladehotpattau satyāṃ tadanukūla icchā | tatpratikūle ca dveṣaḥ | tābhyāṃ samutthaḥ samudbhūto yaḥ śītoṣṇasukhaduḥkhādidvandvanimitto moho vivekabhraṃśaḥ | tena sarvāṇi bhūtāni saṃmohaṃ yānti | ahameva sukhī duḥkhī ceti gāḍhataramabhiniveśaṃ prāpnuvanti | atastāni majjñānābhāvānmāṃ na bhajantīti bhāvaḥ ||27||

The Gūḍhārthadīpikā commentary by Madhusūdana

yogamāyāṃ bhagavattattvavijñānapratibandhe dehendriyasaṃghātābhimānātiśayapūrvakaṃ bhogābhiniveśaṃ hetvantaramāha iccheti | icchādveṣābhyāmanukūlapratikūlaviṣayābhyāṃ samutthitena śītoṣṇasukhaduḥkhādidvandvanimittena mohenāhaṃ sukhyahaṃ duḥkhītyādiviparyayeṇa sarvāṇyapi bhūtāni saṃmohaṃ vivekāyogyatvaṃ sarge sthūladehotpattau satyāṃ yānti | he bhārata ! he parantapa ! iti sambodhanadvayasya kulamahimnā svarūpaśaktyā ca tvāṃ dvandvamohākhyaḥ śatrurnābhibhavitumalamiti bhāvaḥ | na hīcchādveṣarahitaṃ kiṃcidapi
bhūtamasti | na ca tābhyāmāviṣṭasya bahirviṣayamapi jñānaṃ sambhavati, kiṃ punarātmaviṣayam | ato rāgadveṣavyākulāntaḥkaraṇatvātsarvāṇyapi bhūtāni māṃ parameśvaramātmabhūtaṃ na jānanti | ato na bhajante bhajanīyamapi ||27||

The Sārārthavarṣiṇī commentary by Viśvanātha

tanmāyayā jīvāḥ kadārabhya muhyantītyapekṣāyāmāha iccheti | sarge jagatsṛṣṭyārambhakāle sarvabhūtāni sarve jīvāḥ sammohayanti | kena ? prācīnakarmodbuddhau yāvicchādveṣau indriyāṇāmanukūle viṣaye icchābhilāṣaḥ pratikūle dveṣaḥ tābhyāṃ samutthaḥ samudbhūto yo dvandvo mānāpamānayoḥ śītoṣṇādyāḥ sukhaduḥkhayoḥ strīpuṃsayormohaḥ ahaṃ sammānitaḥ sukhī, ahamavamānito duḥkhī | mameyaṃ strī, mamāyaṃ purusaḥ ityādyākāraka āvidyako yo mohastena saṃmohaṃ
strīputrādiṣvatyantāsaktiṃ prāpnuvanti | ataevātyantāsaktānāṃ na madbhaktāvadhikāraḥ | yaduddhavaṃ prati mayaiva vakṣyate

yadṛcchayā matkathādau jātaśraddhastu yaḥ pumān |
na nirviṇṇo nātisakto bhaktiyogo'sya siddhidaḥ || [BhP 11.20.8] iti |

The Gītābhūṣaṇa commentary by Baladeva

tvajjñānī kutaḥ sudurlabhastatrāha iccheti | sarge svotpattikāle eva sarvabhūtāni saṃmohaṃ yānti | kenetyāha dvandvamoheneti | mānāpamānayoḥ sukhaduḥkhayoḥ strīpuruṣayordvandvairyo mohaḥ satkṛto'haṃ sukhī syāmasatkṛtastu duḥkhī mameyaṃ patnī mamāyaṃ patirityevamabhiniveśalakṣaṇastenetyarthaḥ | kīdṛśenetyāha iccheti pūrvajanmani yatra yatra yāvicchādveṣāvabhūtāṃ tābhyāṃ saṃskārātmanā sthitābhyāṃ samuttiṣṭhati parajanmani tatra tatrotpadyata ityarthaḥ | icchā rāgaḥ | evaṃ sarveṣāṃ bhūtānāṃ
saṃmūḍhatvānmajjñānī sudurlabhaḥ ||27||

_________________________________________________________

Like what you read? Consider supporting this website: