Bhagavad-gita with four Commentaries [sanskrit]

140,673 words | ISBN-10: 8189564072 | ISBN-13: 9788189564070

The Sanskrit edition of the Bhagavad Gita with four commentaries: (1) The Subodhini by Shridhara (Sridhara Swami), (2) The Gudharthadipika by Madhusudana (Saraswati), (3) The Sararthavarshini by Vishvanatha (Vishwanath Chakravarti) and (4) The Gitabhushana by Baladeva (Vidyabhushan). Original titles: Bhagavadgītā (भगवद्गीता), Śrīdhara (श्रीधर), Madhusūdana (मधुसूदन), Viśvanātha (विश्वनाथ), Baladeva (बलदेव)

nāhaṃ prakāśaḥ sarvasya yogamāyāsamāvṛtaḥ |
mūḍho'yaṃ nābhijānāti loko māmajamavyayam ||25||

The Subodhinī commentary by Śrīdhara

teṣāṃ svājñāne hetumāha nāhamiti | sarvasya lokasya nāhaṃ prakāśaḥ prakaṭo na bhavāmi | kintu madbhaktānāmeva | yato yogamāyayā samāvṛtaḥ | yogo yuktirmadīyaḥ ko'pyacintyaḥ prajñāvilāsaḥ | sa eva māyāghaṭanaghaṭanāpaṭīyastvāt | tayā saṃcchannaḥ ataeva matsvarūpajñāne mūḍhaḥ sannayaṃ loko'jamavyayaṃ ca māṃ na jānātīti ||25||

The Gūḍhārthadīpikā commentary by Madhusūdana

nanu janmakāle'pi sarvayogidhyeyaṃ śrīvaikuṇṭhasthamaiśvarameva rūpamāvirbhāvitavati samprati ca śrīvatsakaustubhavanamālākirīṭakuṇḍalādidivyopakaraṇaśālini kambukamalakaumodakīcakravaradhāricaturbhuje śrīmadvainateyavāhane nikhilasuralokasampāditarājarājeśvarābhiṣekādimahāvaibhave sarvasurāsurajetari vividhadivyalīlāvilāsaśīle sarvāvatāraśiromaṇau sākṣādvaikuṇṭhanāyake nikhilalokaduḥkhanistārāya bhuvamavatīrṇe viriñciprapañcāsambhaviniratiśayasaundaryasārasarvasvamūrtau bālalīlāvimohitavidhātari taraṇikiraṇojjvaladivyapītāmbare nirupamaśyāmasundare karadīkṛtapārijātārthaparājitapurandare bāṇayuddhavijitaśaśāṅkaśekhare samastasurāsuravijayinarakaprabhṛtimahādaiteyaprakaraprāṇaparyantasarvasvahāriṇi śrīdāmādiparamaraṅkamahāvaibhavakāriṇi
ṣoḍaśasahasradivyarūpadhāriṇyaparimeyaguṇagarimaṇi mahāmahimani nāradmārkaṇḍeyādimahāmunigaṇastute tvayi kathamavivekino'pi manuṣabuddhirjīvabuddhirvetyarjunāśaṅkāmapaninīṣurāha bhagavānnāhamiti |

ahaṃ sarvasya lokasya na prakāśaḥ svena rūpeṇa prakaṭo na bhavāmi | kintu keṣāṃcinmadbhaktānāṃ prakaṭo bhavāmītyabhiprāyaḥ | kathaṃ sarvasya lokasya na prakaṭa ityatra hetumāha yogamāyāsamāvṛtaḥ | yogo mama saṅkalpastadvaśavartinī māyā yogamāyā tathāyamabhakto jano māṃ svarūpeṇa na jānātviti saṅkalpānuvidhāyinyā māyayā samyagāvṛtaḥ satyapi jñānakāraṇe jñānaviṣayatvāyogyaḥ kṛtaḥ | ato yaduktaṃ paraṃ bhāvamajānanta iti tatra mama saṅkalpa eva kāraṇamityuktaṃ bhavati | ato mama māyayā mūḍha āvṛtajñānaḥ sannayaṃ caturvidhabhaktavilakṣaṇo lokaḥ satyapi jñānakāraṇe māmajamavyayam
anādyanantaṃ parameśvaraṃ nābhijānāti, kintu viparītadṛṣṭyā manuṣyameva kaṃcinmanyata ityarthaḥ | vidyamānaṃ vastusvarūpamāvṛṇotyavidyamānaṃ ca kiṃciddarśayatīti laukikamāyāmapi prasiddhametat ||25||

The Sārārthavarṣiṇī commentary by Viśvanātha

nanu yadi tvaṃ nityarūpaguṇalīlo'si, tadā te tathābhūtā sārvakālikī sthitiḥ kathaṃ na dṛśyate? tatrāha nāhamiti | ahaṃ sarvasya sarvadeśakālavartino janasya na prakāśo na prakaṭaḥ | yathā guṇalīlāparikaravattvena sadaiva virājamāno'pi dadācideva keṣucideva bhramāṇḍeṣu | kiṃ ca sūryo yathā sumeruśailāvaraṇavaśātsarvadā lokadṛśyo na bhavati, kintu kadācideva, tathaivāhamapi yogamāyāsamāvṛtaḥ | na ca jyotiścakravartamānānāṃ prāṇināṃ jyotiścakrastho jyotiścakramadhye sāmastyena sadaiva virājamāno'pi sūryaḥ sarvakāladeśavartijanasya na prakaṭaḥ | kintu kādācitkeṣu ca bhāratādiṣu khaṇḍeṣu vartamānasya janasyaiva tathaivāham
api |

svadhāmasu svarūpasūryo yathā sadaiva dṛśyastathaiva śrīkṛṣṇadhāmani mathurādvārakādau sthitānāmidānīntanānāṃ janānāṃ tatrasthaḥ kṛṣṇaḥ kathaṃ na dṛśyo bhavati ? ucyate yadi jyotiścakramadhye sumerurabhaviṣyattadā tadāvṛtaḥ sūryo dṛśyo nābhaviṣyat | tatra tu mathurādikṛṣṇadyumaṇidhāmani sumerusthānīyā yogamāyaiva sadā vartata ityatastadāvṛtaḥ kṛṣṇārkaḥ sadā na dṛśyate | kintu kadācideveti sarvamanavadyam | ato mūḍho loko māṃ śyāmasundarākāraṃ vasudevātmajamavyayaṃ māyikajanmādiśūnyaṃ nābhijānāti | ataeva kalyāṇaguṇavāridhiṃ māmapyantatastyaktvā mannirviśeṣsvarūpaṃ
brahmaiva upāsata iti ||25||

The Gītābhūṣaṇa commentary by Baladeva

nanu bhaktā ivābhaktāśca tvāṃ pratyakṣīkurvanti prasādādeva bhajatsvabhivyaktiriti katham ? tatrāha nāhamiti | bhaktānāmevāhaṃ nityavijñāmasukhaghano'nantakalyāṇaguṇakarmā prakāśo'bhivyakto, na tu sarveṣāmabhaktānāmapi | yadahaṃ yogamāyayā samāvṛto madvimukhavyāmohakatvayogayuktayā māyayā samācchannaparisara ityarthaḥ | yaduktaṃ māyājavanikācchannamahimne brahmaṇe namaḥ iti | māyāmūḍho'yaṃ loko'timānuṣadaivataprabhāvaṃ vidhirudrādivanditamapi māṃ nābhijānāti | kīdṛśam ? ajaṃ janmaśūnyaṃ yato'vyayamapracyutasvarūpasāmarthyasārvajñyādikamityarthaḥ ||25||

_________________________________________________________

Let's grow together!

I humbly request your help to keep doing what I do best: provide the world with unbiased sources, definitions and images. Your donation direclty influences the quality and quantity of knowledge, wisdom and spiritual insight the world is exposed to.

Let's make the world a better place together!

Like what you read? Consider supporting this website: