Bhagavad-gita with four Commentaries [sanskrit]

140,673 words | ISBN-10: 8189564072 | ISBN-13: 9788189564070

The Sanskrit edition of the Bhagavad Gita with four commentaries: (1) The Subodhini by Shridhara (Sridhara Swami), (2) The Gudharthadipika by Madhusudana (Saraswati), (3) The Sararthavarshini by Vishvanatha (Vishwanath Chakravarti) and (4) The Gitabhushana by Baladeva (Vidyabhushan). Original titles: Bhagavadgītā (भगवद्गीता), Śrīdhara (श्रीधर), Madhusūdana (मधुसूदन), Viśvanātha (विश्वनाथ), Baladeva (बलदेव)

yadyadācarati śreṣṭhastattadevetaro janaḥ |
sa yatpramāṇaṃ kurute lokastadanuvartate ||21||

The Subodhinī commentary by Śrīdhara

karmakaraṇe lokasaṅgraho yathā syāttadāha yaditi | itaraḥ prākṛto'pi janastattadevācarati | sa śreṣṭho janaḥ karmaśāstraṃ tannivṛttiśāstraṃ yatpramāṇaṃ manyate, tadeva loko'pyanusarati ||21||

The Gūḍhārthadīpikā commentary by Madhusūdana

nanu mayā karmaṇi kriyamāṇe'pi lokaḥ kimiti tatsaṅgṛhṇīyādityāśaṅkya śreṣṭhācārānuvidhāyitvādityāha yadyaditi | śreṣṭhaḥ pradhānabhūto rājādiryadyatkarmācarati śubhamaśubhaṃ tattadevācaratītaraḥ prākṛtastadanugato janaḥ | na tvanyatsvātantryeṇetyarthaḥ |

nanu śāstramavalokyāśāstrīyaṃ śreṣṭhācāraṃ parityajya śāstrīyameva kuto nācarati loka ityāśaṅkyācāravatpratipattāvapi śreṣṭhānusāritāmitarasya darśayati sa yaditi | sa śreṣṭho yallaukikaṃ vaidikaṃ pramāṇaṃ kurute pramāṇatvena manyate tadeva loko'pyanuvartate pramāṇaṃ kurute na tu svātantryeṇa kiṃcidityarthaḥ | tathā ca pradhānabhūtena tvayā rājñā lokasaṃrakṣaṇārthaṃ karma kartavyameva pradhānānuyāyino janavyavahārā bhavantīti nyāyādityabhiprāyaḥ ||21||

The Sārārthavarṣiṇī commentary by Viśvanātha

lokasaṅgrahaprakāramevāha yadyaditi ||21||

The Gītābhūṣaṇa commentary by Baladeva

lokasaṅgrahaprakāramevāha yadyaditi | śreṣṭho mahattamo yatkarma yathācarati tatkarma tathaivetaraḥ kaniṣṭho'pyācarati | sa śresṭhastasmin karmaṇi yacchāstraṃ pramāṇaṃ kurute manyate lokaḥ kaniṣṭho'pi tadanuyāyī tadevānuvartate'nasarati | śāstropetaṃ śreṣṭhācaraṇaṃ kalyāṇalipsunā kaniṣṭhenānuṣṭheyamityarthaḥ | itthaṃ ca tejasvinaḥ śreṣṭhasya ca yatkvacitsvairācaraṇaṃ tadvyāvṛtam | tasya śreṣṭhakṛtatve'pi śāstropetatvābhāvāt ||21||

__________________________________________________________

Like what you read? Consider supporting this website: