Bhagavad-gita with four Commentaries [sanskrit]

140,673 words | ISBN-10: 8189564072 | ISBN-13: 9788189564070

The Sanskrit edition of the Bhagavad Gita with four commentaries: (1) The Subodhini by Shridhara (Sridhara Swami), (2) The Gudharthadipika by Madhusudana (Saraswati), (3) The Sararthavarshini by Vishvanatha (Vishwanath Chakravarti) and (4) The Gitabhushana by Baladeva (Vidyabhushan). Original titles: Bhagavadgītā (भगवद्गीता), Śrīdhara (श्रीधर), Madhusūdana (मधुसूदन), Viśvanātha (विश्वनाथ), Baladeva (बलदेव)

karmaṇaiva hi saṃsiddhimāsthitā janakādayaḥ
lokasaṃgrahamevāpi saṃpaśyan kartumarhasi ||20||

The Subodhinī commentary by Śrīdhara

atra sadācāraṃ pramāṇayati karmaṇaiveti | karmaṇaiva śuddhasattvāḥ santaḥ saṃsiddhiṃ samyagjñānaṃ prāptā i
tyarthaḥ | yadyapi tvaṃ samyagjñāninamevātmānaṃ manyase, tathāpi karmācaraṇaṃ bhadramevetyāha lokasaṅgrahamityādi | lokasya saṅgrahaṃ svadharme pravartanam | mayā karmaṇi kṛte janaḥ sarvo'pi kariṣyati | anyathā jñānidṛṣṭāntenājño nijadharmaṃ nityaṃ karma tyajan patet | ityevaṃ lokarakṣaṇamapi tāvatprayojanaṃ saṃpaśyan kathaṃ kartumevārhasi | na tyaktumityarthaḥ ||20||

The Gūḍhārthadīpikā commentary by Madhusūdana

nanu vividiṣorapi jñānaniṣṭhāprāptyarthaṃ śravaṇamanananididhyāsanānuṣṭhānāya sarvakarmatyāgalakṣaṇaḥ saṃnyāso vihitaḥ | tathā ca na kevalaṃ jñānina eva karmānadhikāraḥ kintu jñānārthino'pi viraktasya | tathā ca mayāpi viraktena jñānārthinā karmāṇi heyānyevetyarjunāśaṅkāṃ kṣatriyasya saṃnyāsānadhikārapratipādanenāpanudati bhagavān karmaṇaiveti |

janakādayo janakājātaśatruprabhṛtayaḥ śrutismṛtiprasiddhāḥ kṣatriyā vidvāṃso'pi karmaṇaiva saha na tu karmatyāgena sa saṃsiddhiṃ śravaṇādisādhyāṃ jñānaniṣṭhāmāsthitāḥ prāptāḥ | hi yasmādevaṃ tasmāttvamapi kṣatriyo vividiṣurvidvān karma kartumarhasītyanuṣaṅgaḥ | brāhmaṇaḥ putraiṣaṇāyāśca vittaṣaṇāyāśca lokaiṣaṇāyāśca vyutthāyātha bhikṣācaryaṃ caranti iti saṃnyāsavidhāyake vākye brāhmaṇatvasya vivakṣitatvāt | svārājyakāmo rājā rājasūyena yajeta ityatra kṣatriyatvāvat | catvāra āśramā brāhmaṇasya trayo rājan yasya dvau vaiśyasya
iti ca smṛteḥ | purāṇe'pi

mukhajānāmayaṃ dharmo yadviṣṇorliṅgadhāraṇam |
bāhujātorujātānāṃ nāyaṃ dharmaḥ praśasyate ||

iti kṣatriyavaiśyayoḥ saṃnyāsābhāva uktaḥ | tasmādyuktamevoktaṃ bhagavatā karmaṇaiva hi saṃsiddhimāsthitā janakādayaḥ |

sarve rājāśritā dharmā rājā dharmasya dhārakaḥ ityādi smṛtervarṇāśramapravartakatvenāpi kṣatriyo'vaśyaṃ karma kuryādityāha loketi | lokānāṃ sve sve dharme pravartanamunmārgānnivartanaṃ ca lokasaṅgrahastaṃ paśyannapiśabdājjanakādiśiṣṭācāramapi paśyan karma kartumarhasyevetyanvayaḥ | kṣatriyajanmaprāpakeṇa karmaṇārabdhaśarīrastvaṃ vidvānapi janakādivatprārabdhakarmaphalena lokasaṅgrahārthaṃ karma kartuṃ yogyo bhavasi na tu tyaktuṃ brāhmaṇajanmālābhādityabhiprāyaḥ | etādṛśabhagavadabhiprāyavidā bhagavatā bhāṣyakṛtā brāhmaṇasyaiva saṃnyāso nānyasyeti nirṇītam | vārtikakṛtā tu prauḍhivādamātreṇa kṣatriyavaiśyayor
api saṃnyāso'stītyuktamiti draṣṭavyam ||20||

The Sārārthavarṣiṇī commentary by Viśvanātha

atra sadācāraṃ pramāṇayati karmaṇeti | yadi tvamātmānaṃ jñān¨dhikāriṇaṃ manyase, tadapi loke śikṣā grahaṇārthaṃ karmaiva kurvityāha loketi ||20||

The Gītābhūṣaṇa commentary by Baladeva

sadācāramatra pramāṇayati karmaṇaiveti | karmaṇaivopāyena viśuddhacittāḥ santaḥ saṃsiddhiṃ svātmāvalokanalakṣaṇāmāsthitāḥ prāpuḥ | karmaṇaiveti viśeṣaṇasambandha evakārastasyāyogaṃ vyavacchinnatti śaṅkhapāṇḍura evetivat | tena śravaṇāderna vyudāsaḥ | karmaṇā yajñādinā sahaiva śravaṇādineti kecit |

nanu saniṣṭhasyātmāvalokane karmānuṣṭhānaṃ nāstītyuktam | mama pariniṣṭhitasyāvalokitasvaparātmanaḥ karmopadeśaḥ kuta iti cettatrāha loketi | satyaṃ tvamīdṛśa eva tathāpi lokasaṅgrahāya karma kurviti arjune mayi karma kurvāṇe sarvalokaḥ karma kariṣyati | itarathā maddṛṣṭāntenājño'pi lokaḥ karma tyajan patiṣyatīti lokasaṃrakṣaṇaṃ tatphalam ||20||

__________________________________________________________

Like what you read? Consider supporting this website: