Bhagavad-gita with four Commentaries [sanskrit]

140,673 words | ISBN-10: 8189564072 | ISBN-13: 9788189564070

The Sanskrit edition of the Bhagavad Gita with four commentaries: (1) The Subodhini by Shridhara (Sridhara Swami), (2) The Gudharthadipika by Madhusudana (Saraswati), (3) The Sararthavarshini by Vishvanatha (Vishwanath Chakravarti) and (4) The Gitabhushana by Baladeva (Vidyabhushan). Original titles: Bhagavadgītā (भगवद्गीता), Śrīdhara (श्रीधर), Madhusūdana (मधुसूदन), Viśvanātha (विश्वनाथ), Baladeva (बलदेव)

na me pārthāsti kartavyaṃ triṣu lokeṣu kiṃcana |
nānavāptamavāptavyaṃ varta eva ca karmaṇi ||22||

The Subodhinī commentary by Śrīdhara

atra cāhameva dṛṣṭānta ityāha na ma iti tribhiḥ | he pārtha ! me kartavyaṃ nāsti | yatastriṣvapi lokeṣu anavāptamaprāptaṃ sadāvaptavyaṃ prāpyaṃ nāsti | tathāpi karmaṇyahaṃ varta eva karma karomyevetyarthaḥ ||22||

The Gūḍhārthadīpikā commentary by Madhusūdana

atra cāhameva dṛṣṭānta ityāha na ma iti tribhiḥ | he pārtha na me mama triṣvapi lokeṣu kimapi kartavyaṃ nāsti | yato'navāptaṃ phalaṃ kiṃcinmamāvāptavyaṃ nāsti | tathāpi varta eva karmaṇyahaṃ karma karomyevetyarthaḥ | pārtheti sambodhayan viśuddhakṣatriyavaṃśodbhavastvaṃ śūrāpatyāpatyatvena cātyantaṃ matsamo'hamiva vartitumarhasīti darśayati ||22||

The Sārārthavarṣiṇī commentary by Viśvanātha

atrāhameva dṛṣṭānta ityāha tribhiḥ ||22||

The Gītābhūṣaṇa commentary by Baladeva

śreṣṭhaḥ karmaphalanirapekṣo'pi lokasaṅgrahāya śāstroditāni karmāṇyācaredityarthe svaṃ dṛṣṭāntamāha na me pārtheti tribhiḥ | sarveśasya satyasaṅkalpasya satyakāmasya me kartavyaṃ nāsti | phalārthinā khalu karmānuṣṭheyam | na ca nikhilaphalāśrayasya svayaṃ paramaphalātmano me karmāpekṣyamityarthaḥ | etaddarśayati triṣviti | yataḥ sarveṣu lokeṣu karmaṇā yatphalamavāptavyaṃ tadanavāptamalabdhaṃ mama nāsti sarvaṃ tanmadīyamevetyarthaḥ | tathāpi śāstroktaṃ karmāhaṃ karomyevetyāha varta iti ||22||

__________________________________________________________

Like what you read? Consider supporting this website: