Bhagavad-gita with four Commentaries [sanskrit]

140,673 words | ISBN-10: 8189564072 | ISBN-13: 9788189564070

The Sanskrit edition of the Bhagavad Gita with four commentaries: (1) The Subodhini by Shridhara (Sridhara Swami), (2) The Gudharthadipika by Madhusudana (Saraswati), (3) The Sararthavarshini by Vishvanatha (Vishwanath Chakravarti) and (4) The Gitabhushana by Baladeva (Vidyabhushan). Original titles: Bhagavadgītā (भगवद्गीता), Śrīdhara (श्रीधर), Madhusūdana (मधुसूदन), Viśvanātha (विश्वनाथ), Baladeva (बलदेव)

aparyāptaṃ tadasmākaṃ balaṃ bhīṣmābhirakṣitam |
paryāptaṃ tvidameteṣāṃ balaṃ bhīmābhirakṣitam ||10||

The Subodhinī commentary by Śrīdhara

tataḥ kiṃ? ata āha aparyāptamityādi | tattathābhūtaiḥ vīrairyuktamapi bhīṣmeṇābhirakṣitamapi asmākaṃ balaṃ sainyaṃ aparyāptaṃ taiḥ saha yoddhuṃ asamarthaṃ bhāti | idameteṣāṃ pāṇḍavānāṃ balaṃ bhīmābhirakṣitaṃ satparyāptaṃ samarthaṃ bhāti | bhīṣmasyobhayapakṣapātitvātasmadbalaṃ pāṇḍavasainyṃ pratyasamartham | bhīmasyikapakṣapātitvātpāṇḍavānāṃ balaṃ samartham ||10||

The Sārārthavarṣiṇī commentary by Viśvanātha

aparyāptamaparipūrṇam | pāṇḍavaiḥ saha yoddhuṃ akṣamamityarthaḥ | bhīṣmeṇātisūkṣmabuddhinā śastraśāstrapravīṇenābhito rakṣitamapi bhīṣmasyobhayapakṣapātitvāt | eteṣāṃ pāṇḍavānāṃ tu bhīmena sthūlabuddhinā śastraśāstrānabhijño'pi rakṣitaṃ paryāptaṃ paripūrṇam | asmābhiḥ saha yuddhe pravīṇamityarthaḥ ||10||

The Gītābhūṣaṇa commentary by Baladeva

nanvubhayoḥ sainyayostaulyāttavaiva vijayaḥ kathamityāśaṅkya svasainyādhikyamāha aparyāptamiti | aparyāptamaparimitamasmākaṃ balam | tatrāpi bhīṣmeṇa mahābuddhimatātirathenābhirakṣitam | eteṣāṃ pāṇḍavānāṃ balaṃ tu paryāptaṃ parimitam | tatrāpi bhīmena tucchabuddhinārdharathenābhirakṣitam | ataḥ siddhavijayo'ham ||10||

__________________________________________________________

Let's grow together!

I humbly request your help to keep doing what I do best: provide the world with unbiased sources, definitions and images. Your donation direclty influences the quality and quantity of knowledge, wisdom and spiritual insight the world is exposed to.

Let's make the world a better place together!

Like what you read? Consider supporting this website: