Bhagavad-gita with four Commentaries [sanskrit]

140,673 words | ISBN-10: 8189564072 | ISBN-13: 9788189564070

The Sanskrit edition of the Bhagavad Gita with four commentaries: (1) The Subodhini by Shridhara (Sridhara Swami), (2) The Gudharthadipika by Madhusudana (Saraswati), (3) The Sararthavarshini by Vishvanatha (Vishwanath Chakravarti) and (4) The Gitabhushana by Baladeva (Vidyabhushan). Original titles: Bhagavadgītā (भगवद्गीता), Śrīdhara (श्रीधर), Madhusūdana (मधुसूदन), Viśvanātha (विश्वनाथ), Baladeva (बलदेव)

aparyāptaṃ tadasmākaṃ balaṃ bhīṣmābhirakṣitam |
paryāptaṃ tvidameteṣāṃ balaṃ bhīmābhirakṣitam ||10||

The Subodhinī commentary by Śrīdhara

tataḥ kiṃ? ata āha aparyāptamityādi | tattathābhūtaiḥ vīrairyuktamapi bhīṣmeṇābhirakṣitamapi asmākaṃ balaṃ sainyaṃ aparyāptaṃ taiḥ saha yoddhuṃ asamarthaṃ bhāti | idameteṣāṃ pāṇḍavānāṃ balaṃ bhīmābhirakṣitaṃ satparyāptaṃ samarthaṃ bhāti | bhīṣmasyobhayapakṣapātitvātasmadbalaṃ pāṇḍavasainyṃ pratyasamartham | bhīmasyikapakṣapātitvātpāṇḍavānāṃ balaṃ samartham ||10||

The Sārārthavarṣiṇī commentary by Viśvanātha

aparyāptamaparipūrṇam | pāṇḍavaiḥ saha yoddhuṃ akṣamamityarthaḥ | bhīṣmeṇātisūkṣmabuddhinā śastraśāstrapravīṇenābhito rakṣitamapi bhīṣmasyobhayapakṣapātitvāt | eteṣāṃ pāṇḍavānāṃ tu bhīmena sthūlabuddhinā śastraśāstrānabhijño'pi rakṣitaṃ paryāptaṃ paripūrṇam | asmābhiḥ saha yuddhe pravīṇamityarthaḥ ||10||

The Gītābhūṣaṇa commentary by Baladeva

nanvubhayoḥ sainyayostaulyāttavaiva vijayaḥ kathamityāśaṅkya svasainyādhikyamāha aparyāptamiti | aparyāptamaparimitamasmākaṃ balam | tatrāpi bhīṣmeṇa mahābuddhimatātirathenābhirakṣitam | eteṣāṃ pāṇḍavānāṃ balaṃ tu paryāptaṃ parimitam | tatrāpi bhīmena tucchabuddhinārdharathenābhirakṣitam | ataḥ siddhavijayo'ham ||10||

__________________________________________________________

Like what you read? Consider supporting this website: