Bhagavad-gita with four Commentaries [sanskrit]

140,673 words | ISBN-10: 8189564072 | ISBN-13: 9788189564070

The Sanskrit edition of the Bhagavad Gita with four commentaries: (1) The Subodhini by Shridhara (Sridhara Swami), (2) The Gudharthadipika by Madhusudana (Saraswati), (3) The Sararthavarshini by Vishvanatha (Vishwanath Chakravarti) and (4) The Gitabhushana by Baladeva (Vidyabhushan). Original titles: Bhagavadgītā (भगवद्गीता), Śrīdhara (श्रीधर), Madhusūdana (मधुसूदन), Viśvanātha (विश्वनाथ), Baladeva (बलदेव)

Verse 1.4-6

atra śūrā maheṣvāsā bhīmārjunasamā yudhi |
yuyudhāno virāṭaśca drupadaśca mahārathaḥ ||4||
dhṛṣṭaketuścekitānaḥ kāśirājaśca vīryavān |
purujitkuntibhojaśca śaibyaśca narapuṃgavaḥ ||5||
yudhāmanyuśca vikrānta uttamaujāśca vīryavān |
saubhadro draupadeyāśca sarva eva mahārathāḥ ||6||

The Subodhinī commentary by Śrīdhara

atretyādi | atra asyāṃ camvām | iṣavo bāṇā asyaste kṣipyante ebhiriti iṣāsāḥ dhanūṃṣi | mahānta iṣvāso yeṣāṃ te maheṣvāsāḥ | bhīmārjunau tāvadatrātiprasiddhau yoddhārau | tābhyāṃ samāḥ śūrāḥ śauryeṇa kṣātradharmeṇopetāḥ santi | tāneva nāmabhirnirdiśati yuyudhānaḥ sātyakiḥ | kiṃ ca dhṛṣṭaketuriti | vikrānto yudhāmanyurnāmaikaḥ | saubhadro'bhimanyurdraupadeyāḥ draupadyāṃ pañcabhyo yudhiṣṭhirādibhyo jātāḥ putrāḥ prativindhyādayaḥ pañca | mahārathādīnāṃ lakṣaṇam

eko daśa sahasrāṇi yodhayedyastu dhanvinām |
śastraśāstrapravīṇaśca mahārtha iti smṛtaḥ ||
amitān yodhayedyastu samprokto'tirathastu saḥ |
caikena yo yudhyettannyūno'rdharathaḥ smṛtaḥ || iti ||46||

The Sārārthavarṣiṇī commentary by Viśvanātha

atra camvām | mahāntaḥ śatrubhiśchettumaśakyā iṣvāsā dhanūṃṣi yeṣāṃ te | yuyudhānaḥ sātyakiḥ | saubhadro'bhimanyuḥ | draupadeyā yudhiṣṭhirādibhyaḥ pañcabhyo jātāḥ prativindhyādayaḥ | mahārathādīnāṃ lakṣaṇam

eko daśa sahasrāṇi yodhayedyastu dhanvinām |
śastraśāstrapravīṇaśca mahārtha iti smṛtaḥ ||
amitān yodhayedyastu samprokto'tirathastu saḥ |
caikena yo yudhyettannyūno'rdharathaḥ smṛtaḥ || iti ||46||

The Subodhinī commentary by Śrīdhara

nanvekena dhṛṣṭadyumnenādhiṣṭhitālpikā senāsmadīyenaikenaiva sujeyā syādatastvaṃ trāsīriti cettatrāha atreti | atra camvāṃ mahāntaḥ śatrubhiśchettumaśakyā iṣvāsāścāpā yeṣāṃ te | yuddhakauśalamāśaṅkyāha bhīmeti | yuyudhānaḥ sātyakiḥ | mahāratha iti yuyudhānīdānāṃ trayāṇām | narapuṅgava iti purujidādīnāṃ trayāṇām | yudyeti vikrānta iti yudhāmanyoḥ | vīryavānityuttamaujasaśceti viśeṣaṇam | saubhadro'bhimanyuḥ | draupadeyā yudhiṣṭhirādibhyaḥ pañcabhyaḥ kramāddraupadyāṃ jātāḥ prativindhyaśrutasenaśrutakīrtiśatānīkaśrutakarmākhyāḥ pañcaputrāḥ
| caśabdādanye ca ghaṭotkacādayaḥ | pāṇḍavāstvatikhyātatvātna gaṇitāḥ | ye ete saptadaśa gaṇitāḥ, ye cānye tatpakṣīyāste sarve mahārathā eva | atirathasyāpyupalakṣaṇametat | tallakṣaṇaṃ coktam

eko daśa sahasrāṇi yodhayedyastu dhanvinām |
śastraśāstrapravīṇaśca mahārtha iti smṛtaḥ ||
amitān yodhayedyastu samprokto'tirathastu saḥ |
caikena yo yudhyettannyūno'rdharathaḥ smṛtaḥ || iti ||46||

__________________________________________________________

Like what you read? Consider supporting this website: