Bhagavad-gita with four Commentaries [sanskrit]

140,673 words | ISBN-10: 8189564072 | ISBN-13: 9788189564070

The Sanskrit edition of the Bhagavad Gita with four commentaries: (1) The Subodhini by Shridhara (Sridhara Swami), (2) The Gudharthadipika by Madhusudana (Saraswati), (3) The Sararthavarshini by Vishvanatha (Vishwanath Chakravarti) and (4) The Gitabhushana by Baladeva (Vidyabhushan). Original titles: Bhagavadgītā (भगवद्गीता), Śrīdhara (श्रीधर), Madhusūdana (मधुसूदन), Viśvanātha (विश्वनाथ), Baladeva (बलदेव)

paśyaitāṃ pāṇḍuputrāṇāmācārya mahatīṃ camūm |
vyūḍhāṃ drupadaputreṇa tava śiṣyeṇa dhīmatā ||3||

The Subodhinī commentary by Śrīdhara

tadeva vacanamāha paśyaitāmityādibhiḥ navabhiḥ ślokaiḥ | paśyetyādi he ācārya | pāṇḍavānāṃ mahatīṃ vitatāṃ camūṃ senāṃ paśya | tava śiṣyeṇa drupadaputreṇa dhṛṣṭadyumnena vyūḍhāṃ vyūharacanayādhiṣṭhitām ||3||

The Sārārthavarṣiṇī commentary by Viśvanātha

drupadaputreṇa dhṛṣṭadyumnena tava śiṣyeṇa svavadhārthamutpanna iti jānatāpi tvayāyamadhyāpita iti tava mandabuddhitvam | dhīmateti śatrorapi tvattaḥ sakāśāttvadvadhopāyavidyā gṛhītetyasya mahābuddhitvaṃ phalkāle'pi paśyeti bhāvaḥ ||3||

The Gītābhūṣaṇa commentary by Baladeva

tattādṛśaṃ vacanamāha paśyaitāmityādinā | priyaśiṣyeṣu yudhiṣṭhirādiṣu snehātiśayādācāryo na yudhyediti vibhāvya tatkopotpādanāya tasmiṃstadavajñāṃ vyañjayannāha etāmiti | etāmatisannihitāṃ prāgalbhyenācāryamatiśūraṃ ca tvāmavigaṇayya sthitāṃ dṛṣṭvā tadavajñāṃ pratīhīti, vyūḍhāṃ vyūharacanayā sthāpitām | drupadaputreṇeti tvadvairiṇā drupadena tvadvadhāya dhṛṣṭadyumnaḥ putro yajñāgnikuṇḍādutpādito'stīti | tava śiṣyeṇeti tvaṃ svaśatruṃ jānannapi dhanurvidyāmadhyāpitavānasīti tava mandadhītvam | dhīmateti śatrostvattastvadvadhopāyo gṛhīta iti tasya sudhītvam | tvadapekṣyakāritaivāsmākam
anarthaheturiti ||3||

__________________________________________________________

Like what you read? Consider supporting this website: