Bhagavad-gita with four Commentaries [sanskrit]

140,673 words | ISBN-10: 8189564072 | ISBN-13: 9788189564070

The Sanskrit edition of the Bhagavad Gita with four commentaries: (1) The Subodhini by Shridhara (Sridhara Swami), (2) The Gudharthadipika by Madhusudana (Saraswati), (3) The Sararthavarshini by Vishvanatha (Vishwanath Chakravarti) and (4) The Gitabhushana by Baladeva (Vidyabhushan). Original titles: Bhagavadgītā (भगवद्गीता), Śrīdhara (श्रीधर), Madhusūdana (मधुसूदन), Viśvanātha (विश्वनाथ), Baladeva (बलदेव)

saṃjaya uvāca

dṛṣṭvā tu pāṇḍavānīkaṃ vyūḍhaṃ duryodhanastadā |
ācāryamupasaṃgamya rājā vacanamabravīt ||2||

The Subodhinī commentary by Śrīdhara

sañjaya uvāca dṛṣṭvetyādi | pāṇḍavānāmanīkaṃ sainyaṃ vyūḍhaṃ vyūharacanayā adhiṣṭhitaṃ dṛṣṭvā droṇācāryasamīpaṃ gatvā rājā duryodhano vakṣyamāṇaṃ vacanamuvāca ||2||

The Sārārthavarṣiṇī commentary by Viśvanātha

viditatadabhiprāyastadāśāṃsitaṃ yuddhameva bhavet | kintu tanmanorathapratikulamiti manasi kṛtvā uvāca dṛṣṭveti | vyūḍhaṃ vyūharacanayāvasthitam | rājā duryodhanaḥ sāntarbhayamuvāca | paśyaitāmiti navabhiḥ ślokaiḥ ||2||

The Gītābhūṣaṇa commentary by Baladeva

evaṃ janmāndhasya prajñācakṣuṣo dhṛtarāṣṭrasya dharmaprajñāvilopānmohāndhasya matputraḥ kadācitpāṇḍavebhyastadrājyaṃ dadyāditi vimlānacittasya bhāvaṃ vijñāya dharmiṣṭhaḥ sañjayastvatputraḥ kadācidapi tebhyo rājyaṃ nārpayuṣyatīti tatsantoṣamutpādayannāha dṛṣṭveti | pāṇḍavānāmanīkaṃ sainyaṃ vyūḍhaṃ vyūharacanayāvasthitam | ācāryaṃ dhanurvidyāpradaṃ droṇamupasaṅgamya svayameva tadantikaṃ gatvā rājā rājanītinipuṇaḥ vacanamalpākṣaratvaṃ gambhīrārthatvaṃ saṅkrāntavacanaviśeṣam
| atra svayamācāryasannidhigamanena pāṇḍavasainyaprabhāvadarśanahetukaṃ tasyāntarbhayaṃ gurugauraveṇa tadantikaṃ svayamāgatavānasmīti bhayasaṅgopanaṃ ca vyajyate | tadidaṃ rājanītinaipuṇyāditi ca rājapadena ||2||

__________________________________________________________

Like what you read? Consider supporting this website: