Bhagavad-gita with four Commentaries [sanskrit]

140,673 words | ISBN-10: 8189564072 | ISBN-13: 9788189564070

The Sanskrit edition of the Bhagavad Gita with four commentaries: (1) The Subodhini by Shridhara (Sridhara Swami), (2) The Gudharthadipika by Madhusudana (Saraswati), (3) The Sararthavarshini by Vishvanatha (Vishwanath Chakravarti) and (4) The Gitabhushana by Baladeva (Vidyabhushan). Original titles: Bhagavadgītā (भगवद्गीता), Śrīdhara (श्रीधर), Madhusūdana (मधुसूदन), Viśvanātha (विश्वनाथ), Baladeva (बलदेव)

saṃjaya uvāca

dṛṣṭvā tu pāṇḍavānīkaṃ vyūḍhaṃ duryodhanastadā |
ācāryamupasaṃgamya rājā vacanamabravīt ||2||

The Subodhinī commentary by Śrīdhara

sañjaya uvāca dṛṣṭvetyādi | pāṇḍavānāmanīkaṃ sainyaṃ vyūḍhaṃ vyūharacanayā adhiṣṭhitaṃ dṛṣṭvā droṇācāryasamīpaṃ gatvā rājā duryodhano vakṣyamāṇaṃ vacanamuvāca ||2||

The Sārārthavarṣiṇī commentary by Viśvanātha

viditatadabhiprāyastadāśāṃsitaṃ yuddhameva bhavet | kintu tanmanorathapratikulamiti manasi kṛtvā uvāca dṛṣṭveti | vyūḍhaṃ vyūharacanayāvasthitam | rājā duryodhanaḥ sāntarbhayamuvāca | paśyaitāmiti navabhiḥ ślokaiḥ ||2||

The Gītābhūṣaṇa commentary by Baladeva

evaṃ janmāndhasya prajñācakṣuṣo dhṛtarāṣṭrasya dharmaprajñāvilopānmohāndhasya matputraḥ kadācitpāṇḍavebhyastadrājyaṃ dadyāditi vimlānacittasya bhāvaṃ vijñāya dharmiṣṭhaḥ sañjayastvatputraḥ kadācidapi tebhyo rājyaṃ nārpayuṣyatīti tatsantoṣamutpādayannāha dṛṣṭveti | pāṇḍavānāmanīkaṃ sainyaṃ vyūḍhaṃ vyūharacanayāvasthitam | ācāryaṃ dhanurvidyāpradaṃ droṇamupasaṅgamya svayameva tadantikaṃ gatvā rājā rājanītinipuṇaḥ vacanamalpākṣaratvaṃ gambhīrārthatvaṃ saṅkrāntavacanaviśeṣam
| atra svayamācāryasannidhigamanena pāṇḍavasainyaprabhāvadarśanahetukaṃ tasyāntarbhayaṃ gurugauraveṇa tadantikaṃ svayamāgatavānasmīti bhayasaṅgopanaṃ ca vyajyate | tadidaṃ rājanītinaipuṇyāditi ca rājapadena ||2||

__________________________________________________________

Let's grow together!

I humbly request your help to keep doing what I do best: provide the world with unbiased sources, definitions and images. Your donation direclty influences the quality and quantity of knowledge, wisdom and spiritual insight the world is exposed to.

Let's make the world a better place together!

Like what you read? Consider supporting this website: