Ashtanga-hridaya-samhita [sanskrit]

273,418 words | ISBN-10: 8121800226 | ISBN-13: 9788121800226

The Sanskrit edition of the Ashtanga-hridaya-samhita, including the commentaries Sarvangasundara and Ayurvedarasayana. The Astangahrdaya-samhita deals with the eight-fold divisions of Ayurveda: (l) Medicine, (2) The science of the special diseases of the supra-clavicular parts of the body (viz. eye, ear, nose, mouth, throat etc.), (3) Surgery, (4) Toxicology, (5) Psycho-therapy, (6) Pediatrics, (7) Rejuvenation and (8) Virilification. Original titles: Vāgbhaṭa Aṣṭāṅgahṛdayasaṃhitā (वाग्भट अष्टाङ्गहृदयसंहिता), Aruṇadatta Sarvāṅgasundarā (अरुणदत्त सर्वाङ्गसुन्दरा), Hemādri Āyurvedarasāyana (हेमाद्रि आयुर्वेदरसायन).

————————malāstatra svaiḥ svairduṣṭāḥ pradūṣaṇaiḥ||3||
āmāṣayaṃ praviṣyāmamanugamya pidhāya ca||4||
srotāṃsi paktisthānācca nirasya jvalanaṃ bahiḥ||4||

saha tenābhisarpantastapantaḥ sakalaṃ vapuḥ||5||
kurvanto gātramatyuṣṇaṃ jvaraṃ nirvartayanti te||5||
srotovibandhātprāyeṇa tataḥ svedo na jāyate||6||

Commentary: Hemādri’s Āyurvedarasāyana

jvarasamprātpimāha-malastatreti| āmamanugamya-āmena rasenaikībhūya, paktisthānāt-grahaṇyāḥ, saha tena jvalanena, tapantaḥ-santāpayantaḥ, te-malā eva, prārambhakāḥ| ā ra0-svedābhāve yuktimāha-strotovibandhātprāyeṇeti| prāyeṇeti pittajvarādau svedadarśanāt|

Commentary: Aruṇadatta’s Sarvāṅgasundarā

tatreti nirdhāraṇe, teṣvaṣṭasu jvareṣu madhye nijānāṃ jvarāṇāmutpattirnirdhāryate| malāḥ-vātādayaḥ, svaiḥ svaiḥ pradūṣaṇaiḥ-kopanaiḥ, duṣṭāḥ-kupitāḥ, jvaraṃ nirvartayantiutpādayanti| tatra yathā-vātastiktādibhiḥ, pittaṃ kaṭukādibhiḥ, kaphaḥ svādvādibhiḥ, evaṃ saṃsarge sannipāte ca cintyam| āgantunā ca kenacit prakupitā doṣā jvaraṃ nirvartayanti| yadyapi cāgantujvarastaddhetukaḥ, tathā'pi tatrāpi vātādaya eva hetavaḥ| na hi vātādīn vimucya vyādheḥ samudbhavaḥ kathamapi sambhāvyate| etāvāṃstu viṣeṣaḥ,-doṣaje vyādhau pūrvaṃ vātādayaḥ kupyanti paṣcātkāyasya pīḍā bhavati| āgantuke tu vyādhau pūrvaṃ ṣarīrasya vyathā bhavati paṣcādvātādikopa iti| kayā''anupūrvyā jvaraṃ nirvartayanti? ityāha-āmāṣayamityādi| āmāṣayaṃ praviṣya-nābhistanāntare sthitvā, tathā''amaṃpūrvoktalakṣaṇalakṣitaṃ, anugamya tena cāmenānugatāḥ srotāṃsi-rasādivāhīni, pidhāyaśādayitvā, tathā jvalanaṃ paktisthānādbahirnirasya-niṣkāsya| paktigrahaṇamatra jāṭharāgnerniḥsandehena grahaṇārtham, anyathā trayodaṣānāmagnīnāṃ madhyāt katamaṃ jvalanaṃ sthānādbahirnirasyeti sandihyeta| tena ca-nirastavahninā, sahaekalolībhūtāḥ, sakalaṃ vapurabhisarpantastapanto gātramatyuṣṇaṃ kurvanto jvaraṃ nirvartayanti| atyuṣṇagrahaṇenaivaṃ pratipādayati,-atyuṣṇagātratvenaiva jvarasambhavaḥ, noṣṇagātramātreṇa| tathā ca nirāmayasyāpi hi prāṇino jīvato gātramuṣṇaṃ bhavatyeva| nanu, vāyukṛte jvare vāyoryogavāhitvāt pittakṛte'pi jvare pittasya vahninā samānaguṇatvāt santāpopalabdhiryuktā| ṣleṣmajvare tu ṣleṣmaṇo vahnipratipakṣatvāt kathamiva santāpakatvaṃ yuktam? iti kecit| atrocyate| svabhāvādupapannametat| jvarasya hyayamacintyaḥ svabhāvaḥ, yenāvaṣyaṃ santāpamutpādayati| evaṃ vātasyāmūrtittve'pi gulmādiṣu ṣyāvāruṇatvopalabdhiḥ| tasmādvyādhīnāmevaṃ svabhāvaviṣeṣānnyāyyamevedam| sa0-yata eva srotaḥpidhānaṃ tata eva hetoḥ svedo na jāyate| prāyograhaṇāt kvacitpittajvarādau svedo jāyata evetyarthaḥ| tathā cānantarameva tantrakṛdadhīte (ṣlo. 20)- "svedo niḥṣvāsavaigandhyaṃ"ityādi|

Like what you read? Consider supporting this website: