Ashtanga-hridaya-samhita [sanskrit]

273,418 words | ISBN-10: 8121800226 | ISBN-13: 9788121800226

The Sanskrit edition of the Ashtanga-hridaya-samhita, including the commentaries Sarvangasundara and Ayurvedarasayana. The Astangahrdaya-samhita deals with the eight-fold divisions of Ayurveda: (l) Medicine, (2) The science of the special diseases of the supra-clavicular parts of the body (viz. eye, ear, nose, mouth, throat etc.), (3) Surgery, (4) Toxicology, (5) Psycho-therapy, (6) Pediatrics, (7) Rejuvenation and (8) Virilification. Original titles: Vāgbhaṭa Aṣṭāṅgahṛdayasaṃhitā (वाग्भट अष्टाङ्गहृदयसंहिता), Aruṇadatta Sarvāṅgasundarā (अरुणदत्त सर्वाङ्गसुन्दरा), Hemādri Āyurvedarasāyana (हेमाद्रि आयुर्वेदरसायन).

tasya prāgrūpamālasyamaratirgātragauravam||6||
āsyavairasyamarucijṛmbhā sāsrākulākṣitā||7||
aṅgamardo'vipāko'lpaprāṇatā bahunidratā||7||

romaharṣo vinamanaṃ piṇḍikodveṣṭanaṃ klamaḥ||8||
hitopadeṣeṣvakṣāntiḥ prītiramlapaṭūṣaṇe||8||
dveṣaḥ svāduṣu bhakṣyeṣu tathā bāleṣu tṛḍ bhṛṣam||9||
ṣabdāgniṣītavātāmbucśāyoṣṇeṣvanimittataḥ||9||

icśā dveṣaṣca—————————————————

||10||

Commentary: Aruṇadatta’s Sarvāṅgasundarā

tasya-jvarasya, prāgrūpam| ālasyaṃ-vāṅmanaḥkāyakarmasvanudyamaḥ| suṣrute coktam| yathā (ṣā. a. 4|52)- "sukhasparṣaprasaṅgitvaṃ duḥkhadveṣaṇalolatā| ṣaktasya cāpyanutsāhaḥ karmaṇyālasyamucyate||" iti| aratiḥ-ekatrānavasthitiṣcetasaḥ| tathā, aṅgagurutvam| āsyavairasyaṃ-vaktravirasatā| aruciḥannābhilāṣābhāvaḥ| jṛmbhā-jṛmbhaṇam| sahāsreṇa varteta iti sāsre, ākule akṣiṇī yasya sa evam, tasya bhāvaḥ sāsrakulākṣitā| aṅgamardaḥ-aṅgabhaṅgaḥ| avipākaḥ-annasyāvipaktiḥ| alpaprāṇatā-stokabalatvam| tathā, bahunidratā| "tvatalorguṇavacanasya puṃvadbhāvo vaktavyaḥ" ityatra puṃvadbhāvaḥ| romaharṣo-romāñcaḥ| vinamanaṃ-aṅgānāṃ vināmaḥ| piṇḍikayorudveṣṭanaṃ-udveṣṭaḥ| klamo-glāniḥ| hitasya-gurupitrādeḥ, upadeṣāsteṣu, akṣāntiḥ-asahanatvam, tadupadiṣṭaṃ na kṣamate| prītirityādi| amlādiṣu dravyeṣu prītiḥ-bhaktiḥ| svāduṣu bhakṣyeṣu-madhureṣu dravyeṣu, dveṣo bhavati| tathā, bāleṣu-ṣiṣuṣu sakalalokavallabheṣvapi, jvarasvabhāvāddveṣo bhavati| tathā, tṛḍ bhruṣaṃ-tṛṣṇā'tyartham| ṣabdādiṣvanimittataḥ-kāraṇaṃ vinā, sajvarasya prītyaprītī jāyete| kadācidapriyamapi ṣabdaṃ na dveṣṭi, kadācit priyamapi veṇuvīṇādijanitaṃ dveṣṭi| evaṃ ṣītārto'pi kadācidagniṃ dveṣṭi, kadācidaṣītārto'pyagnimabhilaṣati| evaṃ ṣītādiṣvapi yojyam| evaṃ prāgrūpaṃ-avyaktaliṅgam|

Commentary: Hemādri’s Āyurvedarasāyana

jvaraprāgrūpamāha-tasya prāgrūpamiti| ākulaṃsvavyāpāreṣvasthiram| avipākaḥ-āhārasya| prāṇo-balam| vinamanaṃgātraśaithilyam| śabdadiṣvākasmikāvicśādveṣau||

Like what you read? Consider supporting this website: