Ashtanga-hridaya-samhita [sanskrit]

273,418 words | ISBN-10: 8121800226 | ISBN-13: 9788121800226

The Sanskrit edition of the Ashtanga-hridaya-samhita, including the commentaries Sarvangasundara and Ayurvedarasayana. The Astangahrdaya-samhita deals with the eight-fold divisions of Ayurveda: (l) Medicine, (2) The science of the special diseases of the supra-clavicular parts of the body (viz. eye, ear, nose, mouth, throat etc.), (3) Surgery, (4) Toxicology, (5) Psycho-therapy, (6) Pediatrics, (7) Rejuvenation and (8) Virilification. Original titles: Vāgbhaṭa Aṣṭāṅgahṛdayasaṃhitā (वाग्भट अष्टाङ्गहृदयसंहिता), Aruṇadatta Sarvāṅgasundarā (अरुणदत्त सर्वाङ्गसुन्दरा), Hemādri Āyurvedarasāyana (हेमाद्रि आयुर्वेदरसायन).

——————————————-caturddhoktāḥ sirāstu yāḥ||63||
tarpayanti vapuḥ kṛtsnaṃ marmāṇyāśritāstataḥ||64||

tatkṣatātkṣatajātyarthapravṛtterdhātusaṅkṣaye||64||
vṛddhaścalo rujastīvrāḥ pratanoti samīrayan||65||
tejastaduddhṛtaṃ dhatte tṛṣṇāśoṣamadabhramān||65||
svinnasrastaślathatanuṃ haratyenaṃ tato'ntakaḥ||66||

Commentary: Aruṇadatta’s Sarvāṅgasundarā

yāḥ sirāścaturddhā uktāḥ-prāṅkṣirdiṣṭā vātapittakaphajuṣṭaśuddharaktavāhinyaḥ saptasaṅkhyāḥ, kṛtsnaṃ-aśeṣaṃ, śarīraṃ tarpayanti prīṇayanti, marmāṇyāśritāḥ-gatāḥ prāptāḥ| tatkṣatādityādi| yata evaṃ sarvāḥ sirā marmāṇi prāptāḥ, tataḥ kāraṇāt-marmāśrayalakṣaṇāt, tatkṣatātteṣāṃ marmaṇāṃ kṣataṃ tatkṣataṃ, tasmānmarmakṣatātkāraṇāt, kṣatajasya-raktasya, atipravṛttiḥ| tasmātkṣatajātyarthapravṛtteḥ kāraṇāt, yo dhātusaṅkṣayaḥ-paramparākramāyāto māṃsādidhātvapacayaḥ, tasmin dhātukṣaye sati yo vṛddhaścalovāyuḥ, sa tīvrāḥ-atyantaduḥkhadāyinīḥ, rujaḥ-śūlaviśeṣān, pratanoti-karoti| kiṃ kurvan? tejaḥ-pittaṃ, samīrayanudīrayan vṛddhiṃ nayan, tat-tejaḥ, uddhṛtaṃ-bṛhatsampannaṃ, tṛṣṇādīn dhattekaroti| tataḥ-anantaraṃ tṛṣṇādibhyaḥ, enaṃ-puruṣaṃ marmaviddhaṃ, antako harati| kimbhūtam? svinnā srastā ślathā tanuryasya tam| tadayamarthaḥ,-marmābhighate raktavāhinīnāṃ sirāṇāṃ mukhavikāso jāyate| tadvikāsājjīvitādhiṣṭhānasyāsṛjo'tyarthaṃ niḥsṛtiryāvattasya kṣayaḥ, tatkṣayācca jīvitanāśaḥ, aśrayābhavāt|

Like what you read? Consider supporting this website: