Ashtanga-hridaya-samhita [sanskrit]

273,418 words | ISBN-10: 8121800226 | ISBN-13: 9788121800226

The Sanskrit edition of the Ashtanga-hridaya-samhita, including the commentaries Sarvangasundara and Ayurvedarasayana. The Astangahrdaya-samhita deals with the eight-fold divisions of Ayurveda: (l) Medicine, (2) The science of the special diseases of the supra-clavicular parts of the body (viz. eye, ear, nose, mouth, throat etc.), (3) Surgery, (4) Toxicology, (5) Psycho-therapy, (6) Pediatrics, (7) Rejuvenation and (8) Virilification. Original titles: Vāgbhaṭa Aṣṭāṅgahṛdayasaṃhitā (वाग्भट अष्टाङ्गहृदयसंहिता), Aruṇadatta Sarvāṅgasundarā (अरुणदत्त सर्वाङ्गसुन्दरा), Hemādri Āyurvedarasāyana (हेमाद्रि आयुर्वेदरसायन).

trapusakuṭajamūrvādevadālīkṛmighnam||1||
viduladahanacitrāḥ kośavatyau karañjaḥ kaṇalavaṇavacailāsarṣapāśrchardanāni||1||

Commentary: Aruṇadatta’s Sarvāṅgasundarā

madanaṃ-rāṭhaḥ| madhukaṃ-madhuyaṣṭikā| lambā-tumbī dīrghatiktā'lābusaṃjñā| nimbaḥ-picamandaḥ| bimbīgohlā, oṣṭhopamaphalasaṃjñā| viśālā-indravāruṇī| trapusaṃtiktatrapusaṃ vredyam, tasya vamanayogyatvāt| kuṭajaṃvatsakam| mūrvā-pīluparṇī| devadālī-garāgarī| kṛmighnaṃviḍaṅgam| vidulo-jalavetasaḥ| dahanaḥ-citrakaḥ| citrāmūṣikaparṇī| kośavatyau-ghaṇṭālike, ekā dhāmārgavo dvitīyā rājakośātakī| karañjo-naktamālaḥ| kaṇā-kṛṣṇā| lavaṇaṃ-saindhavam| vacā-golomī| elā-truṭīḥ| sarṣaporakṣoghnaḥ| etāni madanādīni chardanāni-chardikarāṇi| "vasumuniviratiścenmālinī nau mayoḥ yaḥ|" atra ca madanaviśālātrapusakuṭajaviḍaṅgailāsarṣapāṇāṃ phalāni vamanakranti| madhukavidulacitrakadantīvacānāṃ tu mūlāni| rodhrasuvarṇakṣīrīkampillānāṃ tvacaḥ| śeṣāṇāṃ phalapatrapuṣpāṇi veditavyānīti|

Commentary: Hemādri’s Āyurvedarasāyana

śodhanādidravyagaṇaḥ| tatra vamanagaṇamāhamadanamadhuketyādi| madano-gelaḥ| madhukaṃ-yaṣṭīmadhu| lambākaṭutumbī| nimbaḥ-picumandaḥ| bimbī-kaṭutuṇḍikerī|viśālāindravāruṇī| trapusaṃ-kaṭuvālukam| kuṭajo-vatsakaḥ| mūrvā-madhurasā| devadālī-jīmūtakaḥ| kṛmindhaṃ-viṅgagaṃ|5 tidulo-vetasaḥ| dahanaḥ-citrakaḥ| citrācitrāḍikā kaṭupaṭolaphalaṃ patrakaṃ ca| kośavatyau-kaṭukośātakī rājakośātakī ca| karañjo-naktamālaḥ| kaṇāpippalī| lavaṇaṃsaindhavam| vacā-ugrā| elā-truṭiḥ| sarṣapo-rakṣondhaḥ| chardanānīti vamanāni| bahuvacanaṃ guṇabahutvārtham|10 tena vamanādidravyāṇāṃ yasya kasyacit trikacatuṣkapañcakādeḥ prayojakatvam| uktaṃ ca suśrutena (sū. a. 37/34|-"samastaṃ vargamardhaṃ vā yathālābhamathāpi vā| prayuñjīta bhiṣak prājño yathoddiṣṭeṣu karmasu||" iti| upalakṣaṇaṃ cedam| ata eva saṅgrahakāro'dhikamadhīte (sū. a. 14)- "madanajīmūtekṣvākukośātakīdvayaphalapuṣpapatrāṇi| kuṭajakarañjatrapusasarṣapapippalīviḍaṅgailāpratyakpuṣpīhareṇupṛthvīkākustumbarīprapunnaṭānāṃ phalāni śāradāni ca hastiparṇyāḥ| kovidārakarbudārāriṣṭāśvvagandhānīpavidulabimbībandhujīvakaśvetāśaṇapuṣpīsadpuṣpīvacācitrācitraka-mṛgairvārukendravāruṇīsuṣavīcaturaṅgulasvādukaṇṭakapāṭhāpāṭalīśārṅgeṣṭāmadhukamūrvāsatpaparṇa-somavalkadvīpiśigrusumanassaumanasyāyavāvīvṛścīvapunarnavā-mahāsahākṣudrasahesakṣukā pippalīmūlacavikānaladośīrahīberamūlāni| śālmalīśālmalukābhadraparṇyairāvaṇyupodakauddālakadhanvanarasāñjanarājādanopacitrāgopaśṛṅgāṭikāpicchāḥ| priyaṅgupuṣpam| tālīsapatram| haridrāśṛṅgaberakandau| madhūkadāruharidrāsārau| tagaraguḍūcīmadhuphāṇitakṣīrakṣāralavaṇāni ceti vamanopayogīni|" iti|

Like what you read? Consider supporting this website: