Ashtanga-hridaya-samhita [sanskrit]

273,418 words | ISBN-10: 8121800226 | ISBN-13: 9788121800226

The Sanskrit edition of the Ashtanga-hridaya-samhita, including the commentaries Sarvangasundara and Ayurvedarasayana. The Astangahrdaya-samhita deals with the eight-fold divisions of Ayurveda: (l) Medicine, (2) The science of the special diseases of the supra-clavicular parts of the body (viz. eye, ear, nose, mouth, throat etc.), (3) Surgery, (4) Toxicology, (5) Psycho-therapy, (6) Pediatrics, (7) Rejuvenation and (8) Virilification. Original titles: Vāgbhaṭa Aṣṭāṅgahṛdayasaṃhitā (वाग्भट अष्टाङ्गहृदयसंहिता), Aruṇadatta Sarvāṅgasundarā (अरुणदत्त सर्वाङ्गसुन्दरा), Hemādri Āyurvedarasāyana (हेमाद्रि आयुर्वेदरसायन).

nikumbhakumbhatriphalāgavākṣīsrukśaṅkhinīnīlinitilvakāni||2||
śamyākakampillakahemadugdhā dugdhaṃ ca mūtraṃ ca virecanāni||2||

Commentary: Aruṇadatta’s Sarvāṅgasundarā

nikumbho-dantī| kumbhaḥ-trivṛt| triphalā-varā| gavākṣīviśālā, dvitīyendravāruṇī| sruk-guḍā| śaṅkhinī-yavatiktā| nīlinī-nīlapuṣpā, bhāravāhīsaṃjñā| tilvako-rodhraḥ| śamyākaḥkarṇikāraḥ| kampillako-rañjanakaḥ| hemadugdhā-kanakakṣīrī| dugdhaṃ-kṣīram| mūtraṃ-prasiddham| nikumbhādīnyetāni virecanāni| upajātirvṛttam|

Commentary: Hemādri’s Āyurvedarasāyana

virecanagaṇamāha-nikuṃbhakumbheti| nikumbhodantī| kumbhaḥ-trivṛt| triphalā-prasiddhā| gavākṣī-śvetapuṣpendravāruṇī| snuk-snuhī| śaṅkinīsaddaśāśvetapuṣpā| nīlinī-kālāñjanikā| nilvako-rodhraḥ| śamyākaḥ-āragvadhaḥ| kampillo-raktāṅgaḥ| hemadugdā-hemāvatī kaṅkuṣṭhaprakṛtiḥ| saṅgrahe tvadhikamuktam (sū. a. 14) - "trivṛcchyāmādantīdravantīśaṅkhinīsatpalājagandhājaśṛṅgīvacāgavākṣīchagalāntrīsuvarṇakṣīrīcitraka-kiṇihīhvasvapañcamūlavṛścīvapunarnavāpalaṅkaṣāvāstukaśākasālamūlāni| tilvakaramyakakampillakapāṭalītvacaḥ| triphalapīlupriyālabakulabadarakarkandhukāsmaryaparūṣakadrākṣānīlinīklītanakakṣīrakodakīryāviṭuṅgapūgapañcaḥṅgulaphalāni, caturaṅgulaphalapatrāṇi| pūtīkatvakphalapatrāṇi| pūtikatvakphalapatrāṇi| mahāvṛkṣasatpaparṇajyotiṣmatīkṣīrāṇi| kṣīramastumadyadhānyāmlūtrāṇi ceti virecanopayogīni| kośātakīdevadālīsapalākārapellikāsvarasā arkakṣīramuṣṇodakaṃ cetyubhayātmakāni|" iti|

Like what you read? Consider supporting this website: