Ashtanga-hridaya-samhita [sanskrit]

273,418 words | ISBN-10: 8121800226 | ISBN-13: 9788121800226

The Sanskrit edition of the Ashtanga-hridaya-samhita, including the commentaries Sarvangasundara and Ayurvedarasayana. The Astangahrdaya-samhita deals with the eight-fold divisions of Ayurveda: (l) Medicine, (2) The science of the special diseases of the supra-clavicular parts of the body (viz. eye, ear, nose, mouth, throat etc.), (3) Surgery, (4) Toxicology, (5) Psycho-therapy, (6) Pediatrics, (7) Rejuvenation and (8) Virilification. Original titles: Vāgbhaṭa Aṣṭāṅgahṛdayasaṃhitā (वाग्भट अष्टाङ्गहृदयसंहिता), Aruṇadatta Sarvāṅgasundarā (अरुणदत्त सर्वाङ्गसुन्दरा), Hemādri Āyurvedarasāyana (हेमाद्रि आयुर्वेदरसायन).

nikumbhakumbhatriphalāgavākṣīsrukśaṅkhinīnīlinitilvakāni||2||
śamyākakampillakahemadugdhā dugdhaṃ ca mūtraṃ ca virecanāni||2||

Commentary: Aruṇadatta’s Sarvāṅgasundarā

nikumbho-dantī| kumbhaḥ-trivṛt| triphalā-varā| gavākṣīviśālā, dvitīyendravāruṇī| sruk-guḍā| śaṅkhinī-yavatiktā| nīlinī-nīlapuṣpā, bhāravāhīsaṃjñā| tilvako-rodhraḥ| śamyākaḥkarṇikāraḥ| kampillako-rañjanakaḥ| hemadugdhā-kanakakṣīrī| dugdhaṃ-kṣīram| mūtraṃ-prasiddham| nikumbhādīnyetāni virecanāni| upajātirvṛttam|

Commentary: Hemādri’s Āyurvedarasāyana

virecanagaṇamāha-nikuṃbhakumbheti| nikumbhodantī| kumbhaḥ-trivṛt| triphalā-prasiddhā| gavākṣī-śvetapuṣpendravāruṇī| snuk-snuhī| śaṅkinīsaddaśāśvetapuṣpā| nīlinī-kālāñjanikā| nilvako-rodhraḥ| śamyākaḥ-āragvadhaḥ| kampillo-raktāṅgaḥ| hemadugdā-hemāvatī kaṅkuṣṭhaprakṛtiḥ| saṅgrahe tvadhikamuktam (sū. a. 14) - "trivṛcchyāmādantīdravantīśaṅkhinīsatpalājagandhājaśṛṅgīvacāgavākṣīchagalāntrīsuvarṇakṣīrīcitraka-kiṇihīhvasvapañcamūlavṛścīvapunarnavāpalaṅkaṣāvāstukaśākasālamūlāni| tilvakaramyakakampillakapāṭalītvacaḥ| triphalapīlupriyālabakulabadarakarkandhukāsmaryaparūṣakadrākṣānīlinīklītanakakṣīrakodakīryāviṭuṅgapūgapañcaḥṅgulaphalāni, caturaṅgulaphalapatrāṇi| pūtīkatvakphalapatrāṇi| pūtikatvakphalapatrāṇi| mahāvṛkṣasatpaparṇajyotiṣmatīkṣīrāṇi| kṣīramastumadyadhānyāmlūtrāṇi ceti virecanopayogīni| kośātakīdevadālīsapalākārapellikāsvarasā arkakṣīramuṣṇodakaṃ cetyubhayātmakāni|" iti|

Let's grow together!

I humbly request your help to keep doing what I do best: provide the world with unbiased sources, definitions and images. Your donation direclty influences the quality and quantity of knowledge, wisdom and spiritual insight the world is exposed to.

Let's make the world a better place together!

Like what you read? Help to become even better: