Ashtanga-hridaya-samhita [sanskrit]

273,418 words | ISBN-10: 8121800226 | ISBN-13: 9788121800226

The Sanskrit edition of the Ashtanga-hridaya-samhita, including the commentaries Sarvangasundara and Ayurvedarasayana. The Astangahrdaya-samhita deals with the eight-fold divisions of Ayurveda: (l) Medicine, (2) The science of the special diseases of the supra-clavicular parts of the body (viz. eye, ear, nose, mouth, throat etc.), (3) Surgery, (4) Toxicology, (5) Psycho-therapy, (6) Pediatrics, (7) Rejuvenation and (8) Virilification. Original titles: Vāgbhaṭa Aṣṭāṅgahṛdayasaṃhitā (वाग्भट अष्टाङ्गहृदयसंहिता), Aruṇadatta Sarvāṅgasundarā (अरुणदत्त सर्वाङ्गसुन्दरा), Hemādri Āyurvedarasāyana (हेमाद्रि आयुर्वेदरसायन).

vyāyāmādūṣmaṇastaikṣṇyādahitācaraṇādapi||17||
koṣṭhācchākhāsthimarmāṇi drutatvānmārutasya ca||17||
doṣā yāntitathā tebhyaḥ srotomukhaviśodhanāt||18||

vṛddhyā'bhiṣyandanātpākātkoṣṭhaṃ vāyośca nigrahāt||18||
tatrasthāśca vilamberan bhūyo hetupratīkṣiṇaḥ||19||

Commentary: Aruṇadatta’s Sarvāṅgasundarā

koṣṭhāt-udārāt, śākhāsthimarmāṇi doṣā yānti| kutaḥ? iti hetucatuṣṭayamāha-vyāyāmādibhiḥ śākhāsthimarmāṇi doṣā yānti| tatra vyāyāmopajātaśramasyordhvaṃ prapannaḥ pavano vyāyāmakṛtakṣobhaśramoṣmādibhiḥ praśithilaṃ calaṃ ca doṣaṃ svāspadāt cyāvayitvā paryākulaṃ śākhādiṣu kṣipati| tathā, agnyātapādisambandhina ūṣmaṇastaikṣṇyāt,-tīkṣṇena hyūṣmaṇā vilāyitā doṣāstenaiva coṣmaṇā vivṛteṣu srotomukheṣu satsu śākhādīni yānti| ahitetyādi| ahitena ca sevitena doṣāḥ svapramāṇādatiricyamānāḥ koṣṭhamāpūrya vārṣikā iva jalaughā nimnonnatānīva śākhāsthimarmāṇi prapadyante| api samuccaye| drutatvādityādi| drutatvāt-śīghravāhitvāt, mārutasya ca, koṣṭhācchākhāsthimarmāṇi doṣā yānti| sa srotasāṃ mukhāni, teṣāṃ viśodhanaṃ-vivaraṇam, tasmāddoṣāḥ koṣṭhaṃ yānti| tathā, vṛddhyādibhiḥ| vṛddhiḥsvapramāṇātirekaḥ| vṛddhā hi doṣāḥ svāni srotāṃsyāpūrya koṣṭhaṃ yānti| abhiṣyandanaṃ ca nāgnitāpāditīkṣṇoṣṇādisaṃśleṣādeva, api tu kṣīradadhyādyabhiṣyandibhojanādapi| evaṃ pākāt,-pācanādibhiḥ pakvā doṣāḥ kvacidanāsajjantaḥ koṣṭhaṃ yānti| kiñcaḥ? vāyośca nigrahāt,caśabdānna kevalaṃ pūrvebhyo hetubhyo yāvadvāyvapreraṇācca, iti cārthaḥ| sa0-tatrasthāḥ-koṣṭhasthāśca doṣā vilamberan-na rogānutpādayeyuḥ| yasmātte bhūyo hetupratīkṣiṇaḥ, nimittakāraṇahetuṣu sarvāsāṃ prāyodarśanāddhetau prathamā, bhūyo hetupratīkṣitvādityarthaḥ| vṛddho'pi hi doṣaḥ koṣṭhe śākhādau mārgāntareṇa gato hīnaśaktitvānna rogotpādanasamartho bhavati|

Commentary: Hemādri’s Āyurvedarasāyana

atha sthānabhedopakrama ucyate| tatra doṣāṇāṃ sthānāntaraprāptiprakāramāha vyāyāmāditi| vyāyāmādibhiścaturbhiḥ koṣṭhasthā doṣāḥ śākhākhyaṃ bahirmārgaṃ yānti, madhyaṃ asthimarmākhyam| ā ra0-tathā śākhāsthā asthimarmasthā srotomukhaviśuddhyādibhiḥ pañcabhirhetubhiḥ koṣṭhaṃ yānti| abhiṣyandanaṃ-dravībhāvaḥ| ā ra0-evaṃ doṣāḥ koṣṭhasthāḥ kiṃ kuryuḥ? ityāha-tatrasthāśceti| yatsthānaṃ prāptāstatra vilambante, yāvatsthānāntaragamane hetuṃ na labhante| labdhe tu hetau punaḥ sthānāntaraṃ yāntītyarthaḥ|

Commentary: Aruṇadatta’s Sarvāṅgasundarā

svasthāne parasthāne vilambamānā doṣāḥ svaiḥ svaiḥ prakopaṇaiḥ prakupyantītyāha-te kālādibalamiti|

Like what you read? Consider supporting this website: