Ashtanga-hridaya-samhita [sanskrit]

273,418 words | ISBN-10: 8121800226 | ISBN-13: 9788121800226

The Sanskrit edition of the Ashtanga-hridaya-samhita, including the commentaries Sarvangasundara and Ayurvedarasayana. The Astangahrdaya-samhita deals with the eight-fold divisions of Ayurveda: (l) Medicine, (2) The science of the special diseases of the supra-clavicular parts of the body (viz. eye, ear, nose, mouth, throat etc.), (3) Surgery, (4) Toxicology, (5) Psycho-therapy, (6) Pediatrics, (7) Rejuvenation and (8) Virilification. Original titles: Vāgbhaṭa Aṣṭāṅgahṛdayasaṃhitā (वाग्भट अष्टाङ्गहृदयसंहिता), Aruṇadatta Sarvāṅgasundarā (अरुणदत्त सर्वाङ्गसुन्दरा), Hemādri Āyurvedarasāyana (हेमाद्रि आयुर्वेदरसायन).

dīpanī pācanī medhyā vayasaḥ sthāpanī param||154||
uṣṇavīryā sarā''ayuṣyā buddhīndriyabalapradā||154||

kuṣṭhavaivarṇyavaisvaryapurāṇaviṣamajvarān||155||
śiro'kṣipāṇḍuhṛdrogakāmalāgrahaṇīgadān||155||
saśoṣaśophātīsāramedamohavamikrimīn||156|| 5 śvāsakāsaprasekārśaḥplīhānāhagarodaram||156||
vibandhaṃ srotasāṃ gulmamūrustambhamarocakam||157||

harītakī jayedvyādhīṃstāṃstāṃśca kaphavātajān||157||
kaṣāyā madhurā pāke rūkṣā vilavaṇā laghu||153||

Commentary: Aruṇadatta’s Sarvāṅgasundarā

harītakī kaṣāyā-kaṣāyarasā| kaṣāyarasatvātkaṭuvipākitvaṃ prāptamityāha-madhurā pāka iti| tathā, rūkṣā| vilavaṇeti vacanaṃ lavaṇaṃ varjayitvā śeṣāḥ pañcarasā asyāḥ santīti vedayati| nanu, evaṃ kaṣāyetyanarthakam, yataḥ pañcasu raseṣu lavaṇahīneṣu madhye kaṣāyo'nupraviṣṭa eva| astyevaitat| kaṣāyetyetadatiśayakhyāpanāya, kaṣāyo raso'syāṃ bāhulyenāstītyarthaḥ| tathā ca muniḥ (ca.ci.a.1|29)-"harītakīṃ pañcarasāmuṣṇāṃ vilavaṇāṃ śivām|" iti| tathā, laghu| dīpanīagreḥ| pācanī-āmādeḥ| medhyā-medhāyai hitā| vayasa ityādi,-kālakṛtā śarīrāvasthā yauvanādirvayastasya, paraṃ-atiśayena, sthāpanī-sthirīkaraṇī| uṣṇetyetāvataivoṣṇavīryetyasyārthasya labdhatvāt vīryagrahaṇamatiśayoṣṇavīryatvakhyāpanārtham| sarā-bhedanī| tathā, āyuṣe hitā| buddhiḥ-vartamānārthagrāhiṇī prajñā, indriyāṇicakṣurādīni, teṣāṃ balaṃ pradadāti saivam| kuṣṭhādīn rogān jayati| kharanāde tvevamabhyadhāyi-"svādvamlabhāvātpavanaṃ, kaṭutiktatayā kapham| kaṣāyamadhuratvācca pittaṃ hanti harītakī||" iti|

Let's grow together!

I humbly request your help to keep doing what I do best: provide the world with unbiased sources, definitions and images. Your donation direclty influences the quality and quantity of knowledge, wisdom and spiritual insight the world is exposed to.

Let's make the world a better place together!

Like what you read? Help to become even better: