Ashtanga-hridaya-samhita [sanskrit]

273,418 words | ISBN-10: 8121800226 | ISBN-13: 9788121800226

The Sanskrit edition of the Ashtanga-hridaya-samhita, including the commentaries Sarvangasundara and Ayurvedarasayana. The Astangahrdaya-samhita deals with the eight-fold divisions of Ayurveda: (l) Medicine, (2) The science of the special diseases of the supra-clavicular parts of the body (viz. eye, ear, nose, mouth, throat etc.), (3) Surgery, (4) Toxicology, (5) Psycho-therapy, (6) Pediatrics, (7) Rejuvenation and (8) Virilification. Original titles: Vāgbhaṭa Aṣṭāṅgahṛdayasaṃhitā (वाग्भट अष्टाङ्गहृदयसंहिता), Aruṇadatta Sarvāṅgasundarā (अरुणदत्त सर्वाङ्गसुन्दरा), Hemādri Āyurvedarasāyana (हेमाद्रि आयुर्वेदरसायन).

athāto dinacaryādhyāyaṃ vyākhyāsyāmaḥ||2||
iti ha smāhurātreyādayo maharṣayaḥ||2||

Commentary: Aruṇadatta’s Sarvāṅgasundarā

atheti sarveṣvadhyāyeṣu maṅgalārthaḥ| tathā ata ityānantarye prastutābhisambandhe | athetyādiśabdānāṃ pūrvādhyāye varṇita evārthaḥ| māṅgaliko hyācāryaḥ pratyadhyāyārambhe maṅgalārthamathaśabdaṃ prayuṅkte| dine dine caryā dinacaryā, dinasya caryā dinacaryā| caraṇaṃ caryā| ubhayalokahitamāhāravihāraceṣṭitamiti yāvat, pratidine yatkartavyam| dinacaryā yasminnadhyāye'stīti pūrvavat chapratyayamutpādya tallope prakṛtibhāvatvaṃ ca pratipādya dinacaryeti niṣpādyate, tamadhyāyaṃ vyākhyāsyāmaḥ| nanu, prastutādāyuṣkāmīyādadhyāyādanantaraṃ ko'sya sambandhaḥ?| ucyate| yasmādāyuṣkāmeṇa puruṣeṇa yatpradhānamāyuṣyaṃ tadāsevyaṃ prathamataḥ, tadanvanyāni yānyāyuṣyāṇi| ataḥ prathamaṃ tāvadācārapradhānena bhavitavyam| yataḥ,

"ācārādāyurlabhyate" ityācāryāḥ| yadyapyatra rātricaryā'pi vihitā, tathāpi prādhānyāddinacaryā asminnadhyāye nirdiṣṭā| ato dinacaryādhyāyo'yamucyate|

Commentary: Hemādri’s Āyurvedarasāyana

dinacaryādhyāyaṃ vyākhyātuṃ pratijānīte-athāta iti| yataḥ pūrvādhyāye vyādhipratīkāraḥ sāmānyasaṃkṣepābhyāṃ vyākhyātaḥ| sa evedānīṃ viśeṣavistarābhyāṃ vyākhyeyaḥ| sa ca hetvādikrameṇa| tatrādau bahuvaktavyatvādbahiraṅgo hetuḥ| sa dvedhā-vihāraḥ āhāraśca| vihāro dvedhā-niyatakālo'niyatakālaśca| niyatakālo'dvedhādainandinaḥ ārtavaśca| tatra dainandino'sminnadhyāye| ata evāyaṃ dinacaryākhyaḥ| sa ca prabodhādiḥ|

Like what you read? Consider supporting this website: