Ashtanga-hridaya-samhita [sanskrit]

273,418 words | ISBN-10: 8121800226 | ISBN-13: 9788121800226

The Sanskrit edition of the Ashtanga-hridaya-samhita, including the commentaries Sarvangasundara and Ayurvedarasayana. The Astangahrdaya-samhita deals with the eight-fold divisions of Ayurveda: (l) Medicine, (2) The science of the special diseases of the supra-clavicular parts of the body (viz. eye, ear, nose, mouth, throat etc.), (3) Surgery, (4) Toxicology, (5) Psycho-therapy, (6) Pediatrics, (7) Rejuvenation and (8) Virilification. Original titles: Vāgbhaṭa Aṣṭāṅgahṛdayasaṃhitā (वाग्भट अष्टाङ्गहृदयसंहिता), Aruṇadatta Sarvāṅgasundarā (अरुणदत्त सर्वाङ्गसुन्दरा), Hemādri Āyurvedarasāyana (हेमाद्रि आयुर्वेदरसायन).

athāto dinacaryādhyāyaṃ vyākhyāsyāmaḥ||2||
iti ha smāhurātreyādayo maharṣayaḥ||2||

Commentary: Aruṇadatta’s Sarvāṅgasundarā

atheti sarveṣvadhyāyeṣu maṅgalārthaḥ| tathā ata ityānantarye prastutābhisambandhe | athetyādiśabdānāṃ pūrvādhyāye varṇita evārthaḥ| māṅgaliko hyācāryaḥ pratyadhyāyārambhe maṅgalārthamathaśabdaṃ prayuṅkte| dine dine caryā dinacaryā, dinasya caryā dinacaryā| caraṇaṃ caryā| ubhayalokahitamāhāravihāraceṣṭitamiti yāvat, pratidine yatkartavyam| dinacaryā yasminnadhyāye'stīti pūrvavat chapratyayamutpādya tallope prakṛtibhāvatvaṃ ca pratipādya dinacaryeti niṣpādyate, tamadhyāyaṃ vyākhyāsyāmaḥ| nanu, prastutādāyuṣkāmīyādadhyāyādanantaraṃ ko'sya sambandhaḥ?| ucyate| yasmādāyuṣkāmeṇa puruṣeṇa yatpradhānamāyuṣyaṃ tadāsevyaṃ prathamataḥ, tadanvanyāni yānyāyuṣyāṇi| ataḥ prathamaṃ tāvadācārapradhānena bhavitavyam| yataḥ,

"ācārādāyurlabhyate" ityācāryāḥ| yadyapyatra rātricaryā'pi vihitā, tathāpi prādhānyāddinacaryā asminnadhyāye nirdiṣṭā| ato dinacaryādhyāyo'yamucyate|

Commentary: Hemādri’s Āyurvedarasāyana

dinacaryādhyāyaṃ vyākhyātuṃ pratijānīte-athāta iti| yataḥ pūrvādhyāye vyādhipratīkāraḥ sāmānyasaṃkṣepābhyāṃ vyākhyātaḥ| sa evedānīṃ viśeṣavistarābhyāṃ vyākhyeyaḥ| sa ca hetvādikrameṇa| tatrādau bahuvaktavyatvādbahiraṅgo hetuḥ| sa dvedhā-vihāraḥ āhāraśca| vihāro dvedhā-niyatakālo'niyatakālaśca| niyatakālo'dvedhādainandinaḥ ārtavaśca| tatra dainandino'sminnadhyāye| ata evāyaṃ dinacaryākhyaḥ| sa ca prabodhādiḥ|

Let's grow together!

I humbly request your help to keep doing what I do best: provide the world with unbiased sources, definitions and images. Your donation direclty influences the quality and quantity of knowledge, wisdom and spiritual insight the world is exposed to.

Let's make the world a better place together!

Like what you read? Consider supporting this website: