Ashtanga-hridaya-samhita [sanskrit]

273,418 words | ISBN-10: 8121800226 | ISBN-13: 9788121800226

The Sanskrit edition of the Ashtanga-hridaya-samhita, including the commentaries Sarvangasundara and Ayurvedarasayana. The Astangahrdaya-samhita deals with the eight-fold divisions of Ayurveda: (l) Medicine, (2) The science of the special diseases of the supra-clavicular parts of the body (viz. eye, ear, nose, mouth, throat etc.), (3) Surgery, (4) Toxicology, (5) Psycho-therapy, (6) Pediatrics, (7) Rejuvenation and (8) Virilification. Original titles: Vāgbhaṭa Aṣṭāṅgahṛdayasaṃhitā (वाग्भट अष्टाङ्गहृदयसंहिता), Aruṇadatta Sarvāṅgasundarā (अरुणदत्त सर्वाङ्गसुन्दरा), Hemādri Āyurvedarasāyana (हेमाद्रि आयुर्वेदरसायन).

———————————————————-ata uttaram||45||
bālopacāre tadvyādhau tadgrahe, dvau ca bhūtage||45||

janmāde'tha smṛtibhraṃśe, dvau dvau vartmasu sandhiṣu||46||
dṛktamoliṅganāśeṣu trayo, dvau dvau ca sarvage||46||

karṇanāsāmukhaśirovraṇe, bhaṅge bhagandare||47||
granthyādau kṣudrarogeṣu guhyaroge pṛthagdvayam||47||

viṣe bhujaṅge kīṭeṣu mūṣakeṣu rasāyane||48||
catvāriṃśo'napatyānāmadhyāyo bījapoṣaṇaḥ||48||

ityadhyāyaśataṃ viṃśaṃ ṣaḍbhiḥ sthānairudīritam||1|| 1/2||1|| 10

iti śrīvaidyapatisiṃhaguptasūnuvāgbhaṭaviracitāyāmaṣṭāṅgahṛdayasaṃhitāyāṃ sūtrasthāne āyuṣkāmīyo nāma prathamo'dhyāyaḥ||1||

Commentary: Hemādri’s Āyurvedarasāyana

bālopacaraṇīyādayaścatvāriṃśat, uttaram| ā ra0-iti ṣaḍbhiḥ sthānairviṃśamadhyāyaśatamasmin śāstre uktam| atrāyuṣkāmarogānutpādanadravādiśabdāḥ āyuṣkāmīyarogānutpādanīyadgavadgavyavijñānīyādisaṃjñānāṃ lakṣakāḥ| dinartvīhādiśabdāḥ dinacaryartucaryādisaṃjñānāṃ vācakāḥ| śuddhyādayaḥ-śodhanādidravyagaṇāḥ| dṛksekaḥāścotanam| kṣārāgnikarmika eko'dhyāyaḥ| madādayomadātyayādayaḥ| viśi-viḍrogayoratīsāragrahaṇyoḥ| mūtritemūtrarogayoḥ mūtrakṛcchra (mūtrāghāta) pramehayoḥ| bhūtage-bhūtavijñānīyatatpratiṣedhayoḥ| vartmasu-vartmarogavijñānapratiṣedh sandhiṣu-sandhigatarogavijñānapratiṣedhayoḥ| dṛgādiṣu trayaḥ, na tu pratyekam| sarvagādiṣu ṣaṭsu pratyekaṃ dvau, vijñānapratiṣedhabhedāt, vraṇe tu vraṇasadyovraṇabhedāt| sarvage-sarvākṣiroge| bhaṅge-asthibhaṅge| granthyādiprabhṛtiṣu triṣu pṛthak dvayaṃ, vijñānapratiṣedhabhedāt| anapatyānāṃ bījapoṣaṇo-vājīkaraṇam| viṃśaṃviṃśatyuttaram| ityadhyāyasaṅgrahaḥ| iti hemādriṭīkāyāmāyurvedarasāyane| adhyāya āyuṣkāmīyaḥ sāmastyena nirūpitaḥ|| 1||

Commentary: Aruṇadatta’s Sarvāṅgasundarā

ata uttaraṃ, ato'smātkalpasiddhisthānādūrdhvamuttaratantram| bālopacaraṇīyaḥ| bālāmayapratiṣedhaḥ| bālagrahapratiṣedhaḥ| bhūtavijñānīyaḥ| bhūtapratiṣedhaḥ| unmādapratiṣedhaḥ| apasmārapratiṣedhaḥ| vartmarogavijñānīyaḥ| vartmarogapratiṣedhaḥ| sandhisitāsitarogavijñānīyaḥ| timirapratiṣedhaḥ| liṅganāśapratiṣedhaḥ| sarvākṣirogavijñānīyaḥ| sarvākṣirogapratiṣedhaḥ| karṇarogavijñānīyaḥ| karṇarogapratiṣedhaḥ| nāsārogavijñānīyaḥ| nāsārogapratiṣedhaḥ| mukharogavijñānīyaḥ| mukharogapratiṣedhaḥ| śirorogavijñānīyaḥ| śirorogapratiṣedhaḥ| vraṇavijñānīyapratiṣedhaḥ| sadyovraṇapratiṣedhaḥ| bhaṅgapratiṣedhaḥ| bhagandarapratiṣedhaḥ| granthyarbudaślīpadādivijñānīyaḥ| granthyarbudādipratiṣedhaḥ| kṣudrarogavijñānīyaḥ| kṣudrarogapratiṣedhaḥ| guhyarogavijñānīyaḥ| guhyarogapratiṣedhaḥ| viṣapratiṣedhaḥ| sarvaviṣapratiṣedhaḥ| kīṭalūtādiviṣapratiṣedhaḥ| mūṣikālarkaviṣapratiṣedhaḥ| rasāyanādhyāyaḥ| vājīkaraṇādhyāya iti| evamete catvāriṃśadadhyāyā uttaratantram| taditi bālasya parāmarśaḥ| dvau dvāviti vartmani dvau, 20 sandhau dvau, yathāsaṃkhyena| traya iti dṛktamoliṅganāśeṣu pratyekamekaikaḥ| granthyādikṣudrarogaguhyarogeṣu pṛthagdvayaṃ pratyekaṃ dvau dvau| anapatyānāmaprajānāṃ puṃsāṃ catvāriṃśo'dhyāyo bījapoṣaṇaḥ śukravṛddhiheturiti| ityevamanena prakāreṇa, saviṃśamadhyāyaśataṃ ṣaḍbhiḥ sthānaiḥ sūtraśārīranidānacikitsākalpasiddhyuttaratantrairudīritamiti bhadram| itiśrīmṛgāṅkadattaputraśrīmadaruṇadattaviracitāyāmaṣṭāṅgahṛdayaṭīkāyāṃ sarvāṅgasundarākhyāyāṃ sūtrasthāna āyuṣkāmīyo'dhyāyaḥ prathamaḥ|| 1||

Like what you read? Consider supporting this website: