Apastamba Grihya-sutra [sanskrit]

41,347 words | ISBN-10: 8186937838 | ISBN-13: 9788186937839

The Sanskrit edition of the Apastamba Grihya-sutra with the commentaries of Haradatta (called the Anakula-vritti) and Sudarshana (called the Grihyatatparyadarshana-vyakhya). The Apastamba Grihyasutra is a short treatise on Vedic rituals which, together with the Hiranyakeshin-grihya-sutra, belongs to the Taittiriya School of the Black Yajur-Veda. Original titles: Āpastambagṛhyasūtra (आपस्तम्बगृह्यसूत्र), Haradatta Anākulāvṛtti (हरदत्त अनाकुलावृत्ति), Sudarśana Gṛhyatātparyadarśanavyākhyā (सुदर्शन गृह्यतात्पर्यदर्शनव्याख्या)

snātamagnerupasamādhānādyājyabhāgānte pālāśīṃ samidhamuttarayā'dhāpyottareṇāgniṃ dakṣiṇena padāśmanamāsthāpayatyātiṣṭheti // ĀpGs_10.9 //


Haradatta’s Anākulā-vṛtti (sūtra 10.9)

"snātaṃ kumāraṃ śucivāsasaṃbaddhaśikhaṃ yajñopavītamāsañjati-yajñopavītaṃ paramaṃ pavitramiti /
tatastaṃ yajñopavītinaṃ devayajanamudānayatī" (baugṛ.2-5)ti baudhāyanaḥ /
tasya sarvasyopalakṣaṇaṃ snātavacanam /
tato'vagnerupasamādhānādi tantraṃ pratipadyata ācāryaḥ /
vivāhavadagnyutpattiḥ /
śamyāḥ paridhyarthe /
sakṛt pātraprayogaḥ /
vāsomekhalādīnāmapi saha sādanam /
tata ājyabhāgānte kumāraṃ pālāśīṃ samidhamādāpayati uttarayarcā'āyurdā deva'ityetayā /
kumāro mantreṇa samidhamādadhāti /
tamācāryaḥ prayuṅkte mantraṃ ca vācayati, yamidhaṃ cādhāpayati /
devatāyā abhidheyatvānna mantraliṅgavirodhaḥ /
anye tvācāryasyaiva mantraprayogamicchanti /

ādhāpya samidha muttareṇāgniṃ aśmānaṃ pratiṣṭhitamanenā sthāpayati dakṣiṇena padā' ātiṣṭhema'miti mantreṇa /
ayaṃ mantra āṭāryasyaiva, kumārasyābhidheyatvāt /
tenācāryo mantramuktatvā dhatriṇaṃ pādaṃ hastābhyāṃ gṛhītvāśmani nidhāpayati //8//

________________________


Sudarśana’s Gṛhyatātparyadarśana-vyākhyā (sūtra 10.9)

athāg nerupasamādhānādi tantraṃ pratipadyate /
pātrasādanakāle aśmavāsomekhalājinadaṇḍakuśakūrcāśca sahaiva sādayati /

kecit-darvyādīnyapi sahaiveti /
ājyabhāgānte kṛte snātaṃ kumāraṃ'āyurdā deva'ityetayā pālāśīṃva samidhaṃ haste gṛhītvā'dā- payati /
mantrānte cādhehīti brūyāt /
ādhāpanamantraścāyam /

kecit-ādhānamanatraṃ vācayītācārya iti /
teṣāṃ'jarase nayemam'iti mantrāliṅgavirodhaḥ /
athādhāpanārthe mantre aśmāsthāpanamantravat kumārābhidhānārthamuccāraṇaṃ syāt, na devatābhidhānāryam;sakṛduccaritasyobhayābhidhānāśaktiriti cet, na;'ghṛtapṛṣṭo agne'itīha devatāyā evābhidheyatvāt /
ata evoktaṃ'mantramuktvā'dhehi juhudhīti brūyāt'iti /
śeṣaṃ vyaktam //9//

5 kumārasya vāsaḥ paridhāpanam /

Like what you read? Consider supporting this website: