Apastamba Grihya-sutra [sanskrit]
41,347 words | ISBN-10: 8186937838 | ISBN-13: 9788186937839
The Sanskrit edition of the Apastamba Grihya-sutra with the commentaries of Haradatta (called the Anakula-vritti) and Sudarshana (called the Grihyatatparyadarshana-vyakhya). The Apastamba Grihyasutra is a short treatise on Vedic rituals which, together with the Hiranyakeshin-grihya-sutra, belongs to the Taittiriya School of the Black Yajur-Veda. Original titles: Āpastambagṛhyasūtra (आपस्तम्बगृह्यसूत्र), Haradatta Anākulāvṛtti (हरदत्त अनाकुलावृत्ति), Sudarśana Gṛhyatātparyadarśanavyākhyā (सुदर्शन गृह्यतात्पर्यदर्शनव्याख्या)
Sutra 10.8
Haradatta’s Anākulā-vṛtti (sūtra 10.8)
atha kumārasya mātā brahmacārī vā kaścit tasya dakṣiṇata upaviśya kasmiścit pātre ānaḍuhaṃ śakṛtpiṇḍaṃ kṛtvā yavāśca tasmin piṇḍaṃ nidhāya tasmin keśānupayacchati upagṛhṇāti yathā bhūmau na patanti tathā sarvānupayamya tatastān keśānudumbarasya vṛkṣasya mūle darbhastambe vā nidadhāti /uttarayarcā'uptvāya keśā'nityetayā /
yadi mātā tāmanto mantraṃ vācayati //7//
________________________
Sudarśana’s Gṛhyatātparyadarśana-vyākhyā (sūtra 10.8)
upanayanasya prakṛtatvānmātā brahmacārī vā'uptvāya keśān'ityetayā ānaḍuhe śakṛtpiṇḍe ityādi yathopadeśaṃ karoti /kecit-ācāryaḥ pūrva vapanamārabhate /
tato nāpitassaṃsṛṣṭābhirevādbhiravartha kurvan keśān pravapati /
taṃ ca vapantamuttarayā ācāryo'numantrayate /
dakṣiṇato mātetyuktārthameveti /
tannaitadvapanaṃ nāpitassamāpayatītyatra vacanābhāvāt, tatkalpanāyāṃ cānupattyabhāvāt /
praśabdasya vipātasya pmāṇāntarāvagatārtadyotakatvāt, uktasūtrabhedena svavākyoktasyaiva mātrāderanumantraṇakartṛtvopapatteśca //8//
4 snātasya kumārasyāśmanyāsthāpanam /