Sanghabhedavastu [sanskrit]

79,275 words

The Sanskrit edition of the Sanghabhedavastu: The 17th and last section of the Vinaya of the Mulasarvastivadin. The text includes descriptions of the life of the Buddha Original titles: Saṅghabhedavastu (सङ्घभेदवस्तु), Saṃghabhedavastu (संघभेदवस्तु, Samghabhedavastu)

Chapter 16 - Descent from the Tuṣitas

tuṣitakāyikābhirdevatābhiḥ sarvavādyāni prahatāni; bodhisatvenāpi saṅkhamāpūryābhihitaṃ: kataro'tra mārṣāḥ odārikaḥ śabdaḥ? śaṅkhaśabdo bhagavan; yathāyaṃ mārṣāḥ śaṅkhaśabdaḥ sarvavādyānyabhibhūyāvasthitaḥ evamevāhaṃ jambūdvīpamavatīrya ṣaṭtārkikān, ṣaḍānuśravikān, ṣaṭca pratipattrīnabhibhūyāmṛtamadhigamiṣyāmi; amṛtena jagatsantarpayiṣyāmi; anityatāśaṅkhamāpūrayiṣyāmi; śūnyatābherīṃ tāḍayiṣyāmīti; nairātmyasiṃhanādaṃ nadiṣyāmī iti viditvā gāthāṃ bhāṣate:
siṃhaikaḥ pramathati naikaśvāpadaughān
vajraiko vilikhati naikaṣṛṅgaśailān |
śakraiko vijayati naikadānavendrān
sūryaiko vimathati naikamandhakāram || (sbv.i 40)
yo yuṣmākaṃ mārṣā amṛtenārthī sa madhyadeśe pratisandhiṃ gṛhṇātu; ṣaṭsu mahānagareṣviryataha; śakrasya devendrasyaitadabhavat: ayaṃ bodhisatvo bhagavānmahāmāyāyāḥ devyāḥ kukṣāu pratisandhiṃ grahītukāmaḥ; yanvahamasyā ojopasaṃhāraṃ kuryāṃ kukṣiṃ ca viśodhayeyamiti viditvā śakreṇa devānāmindreṇa mahāmāyāyā devyāḥ ojopasaṃhāraṃ kṛtavān; kukṣiṃ ca śodhitavān; tatastuṣitabhavanastho bodhisatvaḥ pañcāvalokitāni vyavalokya ṣaṭkāmāvacarān devāṃstriranuśrāvya gajanidarśanena rātryā madhyame yāme māhāmāyāyā devyāḥ kukṣimavakrāntaḥ; āha ca
jagatparitrāṇakṛtapratijño
devānupāmantrya tataścyuto'sau |
ikṣvākuvaṃśe praviveśa kukṣim
sandhyābhrarājīmiva bālasūryaḥ ||

Like what you read? Consider supporting this website: