Sanghabhedavastu [sanskrit]

79,275 words

The Sanskrit edition of the Sanghabhedavastu: The 17th and last section of the Vinaya of the Mulasarvastivadin. The text includes descriptions of the life of the Buddha Original titles: Saṅghabhedavastu (सङ्घभेदवस्तु), Saṃghabhedavastu (संघभेदवस्तु, Samghabhedavastu)

Chapter 16 - Descent from the Tuṣitas

tuṣitakāyikābhirdevatābhiḥ sarvavādyāni prahatāni; bodhisatvenāpi saṅkhamāpūryābhihitaṃ: kataro'tra mārṣāḥ odārikaḥ śabdaḥ? śaṅkhaśabdo bhagavan; yathāyaṃ mārṣāḥ śaṅkhaśabdaḥ sarvavādyānyabhibhūyāvasthitaḥ evamevāhaṃ jambūdvīpamavatīrya ṣaṭtārkikān, ṣaḍānuśravikān, ṣaṭca pratipattrīnabhibhūyāmṛtamadhigamiṣyāmi; amṛtena jagatsantarpayiṣyāmi; anityatāśaṅkhamāpūrayiṣyāmi; śūnyatābherīṃ tāḍayiṣyāmīti; nairātmyasiṃhanādaṃ nadiṣyāmī iti viditvā gāthāṃ bhāṣate:
siṃhaikaḥ pramathati naikaśvāpadaughān
vajraiko vilikhati naikaṣṛṅgaśailān |
śakraiko vijayati naikadānavendrān
sūryaiko vimathati naikamandhakāram || (sbv.i 40)
yo yuṣmākaṃ mārṣā amṛtenārthī sa madhyadeśe pratisandhiṃ gṛhṇātu; ṣaṭsu mahānagareṣviryataha; śakrasya devendrasyaitadabhavat: ayaṃ bodhisatvo bhagavānmahāmāyāyāḥ devyāḥ kukṣāu pratisandhiṃ grahītukāmaḥ; yanvahamasyā ojopasaṃhāraṃ kuryāṃ kukṣiṃ ca viśodhayeyamiti viditvā śakreṇa devānāmindreṇa mahāmāyāyā devyāḥ ojopasaṃhāraṃ kṛtavān; kukṣiṃ ca śodhitavān; tatastuṣitabhavanastho bodhisatvaḥ pañcāvalokitāni vyavalokya ṣaṭkāmāvacarān devāṃstriranuśrāvya gajanidarśanena rātryā madhyame yāme māhāmāyāyā devyāḥ kukṣimavakrāntaḥ; āha ca
jagatparitrāṇakṛtapratijño
devānupāmantrya tataścyuto'sau |
ikṣvākuvaṃśe praviveśa kukṣim
sandhyābhrarājīmiva bālasūryaḥ ||

Let's grow together!

I humbly request your help to keep doing what I do best: provide the world with unbiased sources, definitions and images. Your donation direclty influences the quality and quantity of knowledge, wisdom and spiritual insight the world is exposed to.

Let's make the world a better place together!

Like what you read? Consider supporting this website: