Sanghabhedavastu [sanskrit]

79,275 words

The Sanskrit edition of the Sanghabhedavastu: The 17th and last section of the Vinaya of the Mulasarvastivadin. The text includes descriptions of the life of the Buddha Original titles: Saṅghabhedavastu (सङ्घभेदवस्तु), Saṃghabhedavastu (संघभेदवस्तु, Samghabhedavastu)

Chapter 3 - The Buddha asks Maudgalyāyana to narrate

tatra bhagavānāyuṣmantaṃ mahāmaudgalyāyanamāmantrayate: pratibhātu te maudgalyāyana śākyānāṃ paurāṇaṃ kulavaṃśamārabhya bhikṣūṇāṃ dharmyāṃ kathāṃ kartum | pṛṣṭhaṃ me āvilāyate | tattāvadāyāmayiṣyāmīti | adhivāsayatyāyuṣmānmahāmaudgalyāyano bhagavatastūṣṇīṃbhāvena | atha bhagavānāyuṣmato mahāmaudgalyāyanasya tūṣṇīṃbhāvenādhivāsanāṃ viditvā gaṇapuṭāṃ saṃghāṭīṃ śirasyupanidhāya dakṣiṇapārśvena śayyāṃ kalpayati pāde pādamādhāyālokasaṃjñī smṛtaḥ saṃprajānannutthānasaṃjñāmeva manasikurvāṇaḥ | athāyuṣmato mahāmaudgalyāyanasyaitadabhavat | yanvahaṃ tadrūpaṃ samādhiṃ samāpadyeyaṃ (7) yathā samāhite citte śākyānāṃ paurāṇaṃ kulavaṃśamavalokayeyaṃ kuto nirjātāḥ śākyāḥ kimagraṇyāḥ kimanvayāḥ kaśca śākyānāṃ paurāṇaḥ kulavaṃśa iti | athāyuṣmānmahāmaudgalyāyanastadrūpaṃ samādhiṃ samāpanno yathā samāhite citte śākyānāṃ paurāṇaṃ kulavaṃśamavalokayati | adrākṣīdāyuṣmānmahāmaudgalyāyanaḥ śākyānāṃ paurāṇaṃ kulavaṃśamavalokya yato nirjātāḥ śākyāḥ yadagraṇyāḥ yadanvayāḥ yaśca śākyānāṃ paurāṇaḥ kulavaṃśaḥ | dṛṣṭvā ca punastasmātsamādhervyutthāya purastādbhikṣusaṃghasya prajñapta evāsane niṣaṇṇaḥ | niṣadyāyuṣmānmahāmaudgalyānaḥ kapilavāstavāṃśchākyānāmantrayate

Like what you read? Consider supporting this website: