Ratnamalavadana [sanskrit]

83,177 words | ISBN-10: 8172702957 | ISBN-13: 9788172702953

The Sanskrit edition of the Ratnamalavadana: a collection of Buddhist stories (avadana) belonging to the Mahayana tradition. Literally, “a garland of precious gems” or “a collection of edifying tales”, these 38 stories revolve around king Ashoka and the monk Upagupta. Original titles: Ratnamālāvadāna (रत्नमालावदान), Ratnamālā-āvadāna (रत्नमाला-आवदान, Ratnamala-avadana)

Chapter 19 - Raivata-avadāna

idaṃ narā ye dhanikāvadānaṃ śṛṇvanti ye cāpi niśāmayanti |
sukhāni bhuktvā sa śubhe sadā te sarve 'pi śamyānti jinālayante |
athāśoko narendraḥ sa kṛtāṃjalipuṭo mudā |
upaguptaṃ guruṃ natvā punarevamabhāṣata || 1 || {1}
[Analyze grammar]

bhadanta śrotumichāmi punaranyatsubhāṣitaṃ |
tadyathā guruṇākhyātaṃ tathādeṣṭum ca me 'rhati || 2 || {2}
[Analyze grammar]

iti sāṃprārthitaṃ rājñā śrutvā so 'rhaṃ mahāmatiḥ |
upagupto narendraṃ taṃ samālokyaivamādiśat || 3 || {3}
[Analyze grammar]

sādhu śṛṇu mahārāja yathā me guruṇoditaṃ |
tathāhaṃ te pravakṣyāmi śrutvaivaṃ paribudhyatāṃ || 4 || {4}
[Analyze grammar]

krauryeṇa dvirasanāḥ śuciveṣṭitānāṃ mithyāpavādaviṣamaṃ viṣamutsṛjanti |
te pāpaśāpaparitāpaparaṃparārttāstīvravyalīkatimiravivaraṃ viśanti || 5 || {5}
[Analyze grammar]

tadyathābhūtpurā bhikṣuḥ kāsmīre patitāśrame |
raivatakābhidho bauddhaḥ sarvabhūtadayāśrayaḥ || 6 || {6}
[Analyze grammar]

sa kadāciddhanoddeśe vivikte sughaṭāntare |
tarutvacaḥ kaṣāyena cakre cīvararaṃjanaṃ || 7 || {7}
[Analyze grammar]

tasminnavasare tatra piśunākhyadvijanmanaḥ |
dhenuvatsā vane naṣṭā vabhūvuryūthanirgatāḥ || 8 || {8}
[Analyze grammar]

tadā sa brāhmaṇo dṛṣṭvā taṃ duṣṭāśitaśaṃkitaḥ |
sarvatrāpi samanviṣṭā tatrāpyanveṣituṃ yayau || 9 || {9}
[Analyze grammar]

tatra taccīvarakvāthavāke vahnisamudgataṃ |
dhūmaṃ sa dvija ālokya vatsapākamamanyata || 10 || {10}
[Analyze grammar]

tataḥ sa brāhmaṇaḥ sārddhaṃ svajanaiḥ śastrapāṇibhiḥ |
taddraṣṭuṃ śailamāruhya sahasāgāttadantike || 11 || {11}
[Analyze grammar]

tatra taṃ raivataṃ bhikṣuṃ dṛṣṭvā sa dvija ādarāt |
upetya cūḍika-iḍyāhataṃ kumbhamapaśyat || 12 || {12}
[Analyze grammar]

taddṛṣṭvā śaṃkitaścāsau vinayān samupāsaran |
kimetatkriyate bhikṣoriti taṃ paryapṛchata || 13 || {13}
[Analyze grammar]

iti pṛṣṭe dvijenāsau raivato bhikṣurādarāt |
tatra cīvararāgo 'yamiti taṃ dvijamabravīt || 14 || {14}
[Analyze grammar]

asminnavasare tasyā pūrvakarmavipākataḥ |
gomāṃsaraktapāṇīyaḥ sapākaḥ samapadyata || 15 || {15}
[Analyze grammar]

sukhaṃ duḥkhatvamānāti śuklamapyeti kālatāṃ |
vidhau vidhuratāṃ yāte dharmo 'pyāyātyadharmatāṃ || 16 || {16}
[Analyze grammar]

mithyāpāpaprakaṭatā janakopaḥ padacyutiḥ |
apuṇyaparipākānāmetatpratyakṣalakṣaṇaṃ || 17 || {17}
[Analyze grammar]

doṣaḥ samunmiṣati yātyaguṇaḥ prakāśaṃ kāryaṃ viparyayamupeti viśīryate dhīḥ || 18 || {18}
[Analyze grammar]

puṃsāṃ purāvihitaḥ duḥkṛtapākakāle ke ke na nāma nipatanti mahābhighātāḥ || 19 || {19}
[Analyze grammar]

tataḥ sa brāhmaṇo 'pyatra kumbhe kimiti śaṃkitaḥ |
paśyāmīti viniścitya nirīkṣitumupācarat || 20 || {20}
[Analyze grammar]

viruddhāmiṣagaṃdhena rudhireṇa ca śaṃkitaḥ |
apaśyan sa dvijaḥ kumbhe māṃsapiṇḍaṃ supakvitaiḥ || 21 || {21}
[Analyze grammar]

pratyakṣadoṣamālokya dvijaḥ krodhito ruṣā |
tamabhāṣata nirbhatsya tīvravaiśaśakaṃpitaḥ || 22 || {22}
[Analyze grammar]

aho vata sadācāraḥ sthito 'yaṃ vijane vane |
yasyedṛśāni karmāṇi na kasyacidiha paśyati || 23 || {23}
[Analyze grammar]

pravrajyāraṃjitaḥ kāyaḥ kriyā mlechajanocitā |
jānāti channapāpānāṃ kaḥ kūṭavrataśāntitāṃ || 24 || {24}
[Analyze grammar]

ityukte tena sākṣepaṃ sa raivato 'pyaciṃtayat |
doṣe pratyakṣalakṣyasmin kiṃ bravīmi niruttaraḥ || 25 || {25}
[Analyze grammar]

mama daivāya ghāto 'yamityukte ko 'numanyate |
hāsyāyatanatāmeti pratyakṣyāpahnavī janaḥ || 26 || {26}
[Analyze grammar]

upasthitaṃ sahe sarvaṃ maunamālambya kevalaṃ |
ayaṃ me niḥpratīkāraḥ salilādagnidutthitaḥ || 27 || {27}
[Analyze grammar]

doṣe guṇātiśayamāśu guṇe 'pi doṣaṃ paiyūṣadhāmni viṣamapyamṛtaṃ viṣe ca || saṃdarśayatyaniśamadbhutarūpameva kālendrajālikāvadhūrbhavitavyeyaṃ || 28 || {28}
[Analyze grammar]

ityevaṃ manasā dhyātvā raivataḥ sa mahāmatiḥ |
svadaivasmaraṇaṃ kṛtvā tasthau yogasamāhitaḥ || 29 || {29}
[Analyze grammar]

iti dhyānaṃ samālambya sthitaṃ taṃ raivataṃ muniṃ |
dṛṣṭvātiruṣitaścāsau saṃtarya paryabhāṣata || 30 || {30}
[Analyze grammar]

are re durmate bhikṣo kiṃ atra durjane vane |
sthitvevaṃ dāruṇaṃ pāpaṃ sādhayitvā niṣīdasi || 31 || {31}
[Analyze grammar]

are pāpiṣṭha bhāṣasva yadarthe vālakāṃ vṛṣaṃ |
hatvātra pacyate māṃsa tvayātmano pareṇa vā || 32 || {32}
[Analyze grammar]

pareṇāpi hataṃ dṛṣṭvā tatpāpaiḥ parilipyase |
tattvayā vṛṣabhī hatvā kathaṃ pāpairna dahyase || 33 || {33}
[Analyze grammar]

dhigdhiktvāmatra rebhikṣo saṃbuddhaśāsane yataḥ |
pravrajyāsaṃvaraṃ dhṛtvā nirjane vana āśrayan || 34 || {34}
[Analyze grammar]

mahadduḥkarakarmāṇi kṛtvaivaṃ tapase 'dhunā |
are re śrūyate kiṃ na tvayā saṃbuddhabhāṣitaṃ || 35 || {35}
[Analyze grammar]

atha śrutvāpi te tatra śraddhā na vidyate khalu |
kimevaṃ pātakaṃ kṛtvā pravrajyāsaṃvaraṃ caran || 36 || {36}
[Analyze grammar]

kevalaṃ pāpakānyeva sādhayitvātra tiṣṭhase |
pravrajito viraktātmā pariśuddhatrimaṃḍalaḥ || 37 || {37}
[Analyze grammar]

sarvasatvadayādṛṣṭiścarennityaṃ samāhitaḥ || 38 || {37!}
[Analyze grammar]

adattaṃ kasya ciddravyaṃ gṛhīyānna kathaṃ cana |
dayākaruṇyayuktātmā na kuryātprāṇipīḍinaṃ || 39 || {38}
[Analyze grammar]

kāmabhogamadharmeṇa naiva bhuṃjyātkadā cana |
mṛṣāvādaṃ kadāpyatra naiva brūyātkathaṃ cana || 40 || {39}
[Analyze grammar]

pāruṣyavacanaṃ cāpi naiva brūyātkathaṃ cana |
paiśunyavacanaṃ vāpi vadenna kasya citpuraḥ || 41 || {40}
[Analyze grammar]

saṃbhinnapralāpaṃ ca na pravadetkasya cidapi |
vyāpādaṃ kasya ciccāpi bhāvayenna kathaṃ cana || 42 || {41}
[Analyze grammar]

abhidhyāṃ ca tathā naiva ciṃtayetkasya cidapi || 43 || {42}
[Analyze grammar]

mithyādṛṣṭiṃ sadā kvāpi bhāvayenna kadā cana |
etāni daśapāpānāṃ mūlāni sarvathā tyajet || 44 || {43}
[Analyze grammar]

etāni ye samālabhya pracaranti pramādataḥ |
te sarve kleśasaṃtaptā bhramanti duḥkhino bhave || 45 || {44}
[Analyze grammar]

tataḥ kleśāgnisaṃtaptāḥ pāpeṣveva samāhitāḥ |
duḥkhānyeva sadā bhuktvā narakeṣu bhramanti te || 46 || {45}
[Analyze grammar]

iti matvātra saṃsāre tyaktvaitāni daśāpi hi |
santo nityam śubheṣveva pracaranti samāhitāḥ || 47 || {46}
[Analyze grammar]

śubhena sadgatiṃ yānti papina durgatiṃ sadā |
ityākhyātaṃ jinaiḥ sarvaiḥ kiṃ naitacchrūyate tvayā || 48 || {47}
[Analyze grammar]

kathametadavajñāya pravrajitastvamācareḥ |
dhikte cittaṃ yadevaṃ me govatsaṃ bhoktumichati || 49 || {48}
[Analyze grammar]

pravrajito hi śuddhātmā pariśuddhastrimaṇḍalaḥ |
sarvasatvadayācittaścarennityaṃ samāhitaḥ || 50 || {49}
[Analyze grammar]

sarvasatvahitaṃ kṛtvā brahmacaryaṃ samāhitaḥ |
bhikṣānnamātrasaṃkṛṣṭaḥ suniḥspṛhaścarecchubhe || 51 || {50}
[Analyze grammar]

samādhinirato yogī dhāraṇīparamārthabhṛt |
sarvakleśān vinirjitvā sarvamāragāṇānapi || 52 || {51}
[Analyze grammar]

sarvānparigrahāntyaktvā nirvikalpo niraṃjanaḥ |
sākṣādarhatvamāsādya brahmacaryaṃ samācaret || 53 || {52}
[Analyze grammar]

evaṃ pravrajito bhikṣuścarannityaṃ suśīlabhṛt |
śivāṃ bodhiṃ samāsādya nirvṛtipadamāpnuyāt || 54 || {53}
[Analyze grammar]

tvaṃ tu pravrajito 'pyevaṃ mahaddāruṇapātakaṃ |
kṛtvātra nirjane bhuktvā carase mlechacārikāṃ || 55 || {54}
[Analyze grammar]

hā vatātra vinaṣṭo 'si yadetatpātakānvitaḥ |
sahasā narake gatvā ciraṃ duḥkhāni bhokṣyasi || 56 || {55}
[Analyze grammar]

kiṃ tvayā prakṛtaṃ pāpaṃ purā janmāntare kathaṃ |
yadatra saugate dharmaṃ prāpto 'pyevaṃ durāśayaḥ || 57 || {56}
[Analyze grammar]

taccarasva samādhāya prāyaścittavrataṃ punaḥ |
etatpāpābhisaṃśuddhyai punarvratasamāptaye || 58 || {57}
[Analyze grammar]

tathā te śuddhite kāye maṃgalaṃ ca bhavetkramāt |
pariśuddhastrikāyaśca pravrajyāsaṃvaraṃ cara || 59 || {58}
[Analyze grammar]

tadā tvaṃ sarvathā jitvā kleśānmāragaṇānnapi |
sākṣādarhatvamāsādya brahmacārī bhaviṣyati || 60 || {59}
[Analyze grammar]

tadā tvaṃ pariśuddhātmā nirvikalpo niraṃjanaḥ |
śivāṃ bodhiṃ samāsādya nirvṛtipadamāpnuyāḥ || 61 || {60}
[Analyze grammar]

iti tenoditaṃ śrutvā raivataḥ sa prabodhitaḥ |
tathāpi maunamādhāya tathau daivābhyanusmaran || 62 || {61}
[Analyze grammar]

evaṃ sthitaṃ tamālokya brāhmaṇaḥ sa ruṣānvitaḥ |
evaṃ dvidhā tridhāpyenaṃ paribhāṣyābhyanindayat || 63 || {62}
[Analyze grammar]

evaṃ dvidhā tridhāpyukte brāhmaṇena sa raivataḥ |
svadaivamabhyanusmṛtvā maunenaiva nyaṣīdata || 64 || {63}
[Analyze grammar]

svadaivacintayastasya maunātsa brāhmaṇo ruṣā |
raivataṃ tāṃ katākṣeṇa dṛṣṭvainaṃ paryabhāṣata || 65 || {64}
[Analyze grammar]

are re durmate bhikṣo kimevaṃ tiṣṭhase 'dhunā |
uttiṣṭhātra pravaṃdhitva nayāmi tvāṃ nṛpāntike || 66 || {65}
[Analyze grammar]

evaṃ tenodite 'pyeva sthitaḥ sa raivato yatiḥ |
kiṃ cinnaivāvadenmaunamevālambya nyaṣīdata || 67 || {66}
[Analyze grammar]

tataḥ sa brāhmaṇastasya maunādatiprakopitaḥ |
murddhni pāpamiva sthūlaṃ laguḍaṃ marpayātayat || 68 || {67}
[Analyze grammar]

tathābhighātyamāno 'pi raivataḥ sa samāhitaḥ |
daivamevābhyanusmṛtvā tasthau niḥkaṃpitāśayaḥ || 69 || {68}
[Analyze grammar]

tathāsthitaṃ taṃ munimātmavidyaṃ daivaṃ smaraṃtaṃ hyakṛtāparādhaṃ |
nināya paścātkṛtavāhudaṃḍaṃ sadastadā naṃdanabhūmibhartuḥ || 70 || {69}
[Analyze grammar]

tathāsthitaṃ tamālokya sa dvijaḥ pratiroṣitaḥ |
raktākṣaṃ raivataṃ vaddhvā sahasānayannṛpāntike || 71 || {70}
[Analyze grammar]

tatra sa brāhmaṇo nītvā taṃ rājñaḥ sthitaḥ |
tadvatsapiśitaṃ pakvamupasthāpya 'bhyadarśayat || 72 || {71}
[Analyze grammar]

tataḥ sa brāhmaṇaḥ krūrastasya bhikṣo savistaraṃ |
sarvavṛttāṃtamākhyāya taṃ nṛpaṃ paryakopayat || 73 || {72}
[Analyze grammar]

tadvatsamāṃsamālokya nṛpatiḥ sa prakopitaḥ |
raivataṃ taṃ yatiṃ vaddhvā cakre kārāgṛhātithiṃ || 74 || {73}
[Analyze grammar]

nirdoṣaḥ kleśamāśnāti tambhate guptapātakaḥ |
jānāti kasya kaḥ śuddhiṃ citrākāreṣvasākṣiṣu || 75 || {74}
[Analyze grammar]

tatra sa vaṃdhanāgāre vaṃdhito 'pi sa sanmatiḥ |
triratnasmaraṇaṃ kṛtvā tasthau daivānucintayan || 76 || {75}
[Analyze grammar]

tatraivaṃ vaṃdhanāgāre tasminbhikṣau nivandhite |
kāle na visnito rājā tadvicāre 'pi nāsmarat || 77 || {76}
[Analyze grammar]

tadānyasmindine tatra te vatsāḥ sarva āgatāḥ |
mātṛbhiḥ saha saṃsaktāstṛṇaṃ bhuktvā niṣedire || 78 || {77!}
[Analyze grammar]

tān vatsānmātṛsaṃsaktān sarvānālokya sa dvijaḥ |
vismitaḥ punarālokya paśyannevaṃ vyaciṃtayat || 79 || {78}
[Analyze grammar]

aho vatsā ime sarve kutra gatvādhunāgatāḥ |
sarvatrānviṣyamānā hi kutrāpi nābhyadṛśyate || 80 || {79}
[Analyze grammar]

hā mamātra mahatpāpo jāyate sāṃprataṃ kathaṃ |
yanmayā sahasā bhikṣorasamīkṣyāparādhyate || 81 || {80}
[Analyze grammar]

yathā bhikṣorghaṭe mānsaṃ dṛṣṭvaiṣāmiti cintayat |
caurāyamiti taṃ bhikṣuṃ paryabhāṣaṃ ruṣābhṛtaṃ || 82 || {81}
[Analyze grammar]

aparādhaṃ vinārhaṃtamapi bhikṣuṃ pratāḍayat |
vaddhvā taṃ sahasā rājñaḥ puro 'tra samupānayaṃ || 83 || {82}
[Analyze grammar]

rājāpi mama vākyena sahasaiva nimaṃtrayan |
vaddhvāśu vaṃdhanāgāre prasthāpayati sāṃprataṃ || 84 || {83}
[Analyze grammar]

tadatra kiṃ kariṣyāmi vatsāḥ sarve ihāgatāḥ |
aparādhā yaterneti vadeya sāṃprataṃ kathaṃ || 85 || {84}
[Analyze grammar]

yadyavakṣyaṃ tathā rājā tadā me kupito nṛpaḥ |
sarvasvamapahṛtvāpi prāhariṣyate māmiha || 86 || {85}
[Analyze grammar]

atha yadi bhayād rājño nāvadiṣyaṃstathā kvacit |
nūnaṃ taṃ yatimarhantamapi rājā haniṣyate || 87 || {86}
[Analyze grammar]

tadāhaṃ kiṃ kariṣyāmi tadghorapātakānalaiḥ |
pacyamānassadāvīcau tiṣṭheyamatiduḥkhitaḥ || 88 || {87}
[Analyze grammar]

tadatra kiṃ kariṣyāmi yatropāyaṃ na vidyate |
sarvathāhaṃ vinaṣṭo 'smi vrajeya śaraṇaṃ kuha || 89 || {88}
[Analyze grammar]

yadimaṃ saugataṃ bhikṣumarhantaṃ brahmacāriṇaṃ |
anaparādhinaṃ hatvā kathaṃ pāpairna lepsyate || 90 || {89}
[Analyze grammar]

etairhi pātakairghorairahaṃ rājā janā ime |
sarve vatsyāmahe 'vīcau bhuktvā duḥkhāni sarvadā || 91 || {90}
[Analyze grammar]

hā me daivād yateścāpi nirjane vasato 'pi yat |
ghaṭe 'bhidṛśyate vatsamānsībhūtaṃ hi cīvaraṃ || 92 || {91}
[Analyze grammar]

avaśyaṃ bhāvino bhāvā bhavantyeva na cānyathā |
tadatra kiṃ kariṣyāmi bhikṣurvā kiṃ kariṣyati || 93 || {92}
[Analyze grammar]

tasyaiva karmadoṣeṇa māṃsībhūtaṃ hi cīvaraṃ |
atha mamaiva daivena taditi manyate na hi || 94 || {93}
[Analyze grammar]

tadatra kiṃ vadeyāhaṃ daivaṃ hi sarvakarmakṛti |
iti mamārho 'pyasya dūṣaṇaṃ nātra vidyate || 95 || {94}
[Analyze grammar]

tathapyetatpravṛttirna vaktavyaṃ kasya cidapi |
na gaṃtavyaṃ vahiḥ kvāpi sthātavyaṃ svagṛhe sadā || 96 || {95}
[Analyze grammar]

kadā citskhalitā buddhirvāṇī ca vismṛtasya me |
etaddhi pātakaṃ ghoraṃ samācakṣata kutra cit || 97 || {96}
[Analyze grammar]

tadāhaṃ niṃdyamāno 'tra sarvalokairitastataḥ |
bhratsyamānaḥ kathaṃ loke cariṣye duṣṭajaṃtuvat || 98 || {97}
[Analyze grammar]

iti dhyātvā viniścitya brāhmaṇaḥ sa viṣāditaḥ |
kasyāpyetatpravṛttāṃtaṃ noce daurjanyalajjayā || 99 || {98}
[Analyze grammar]

tatpātakāgnisaṃtaptaḥ smṛtvārhantaṃ tameva saḥ |
prāyaścittavrataṃ kurvanniva tasthau gṛhāśritaḥ || 100 || {99}
[Analyze grammar]

evaṃ dvādaśavarṣāṇi nṛpeṇāpi sa vismṛtaḥ |
raivato vaṃdhanāgāre tasthau dhyānasamāhitaḥ || 101 || {100}
[Analyze grammar]

atha dvādaśavarṣānte tacchiṣyāḥ sarva āgatāḥ |
tatpravṛttiṃ samākarṇya vismitāste 'bhavaṃstadā || 102 || {1}
[Analyze grammar]

tataḥ sarve 'pi te śiṣyāḥ saṃmīlya nṛpateḥ puraḥ |
upetyaitatpravṛttāṃtaṃ samākhyāya nyavedayan || 103 || {2}
[Analyze grammar]

ārogyamastu te rājan lokāndharmeṇa pālaya |
yadarthe vayamāyāmastatra bhavānprasīdatu || 104 || {3}
[Analyze grammar]

yadasmākaṃ gururbhikṣuraparādhaṃ vinā kathaṃ |
bhavatā vaṃdhanāgāre sthāpitastadvicāraya || 105 || {4}
[Analyze grammar]

iti tairbhikṣubhiḥ sarvaistacchiṣyaiḥ prārthite tadā |
vyomavāṇī tathākhyāya narendraṃ taṃ vyabodhayat || 106 || {5}
[Analyze grammar]

tatkhavāṇiṃ samākarṇya nṛpaḥ sa paribodhitaḥ |
tacchiṣyaiḥ sārito bhikṣuṃ taṃ mumocāśu vaṃdhanāt || 107 || {6}
[Analyze grammar]

aho grāvāgralikhitā niścalā karmasaṃtatiḥ |
prāptabhijño 'pi yatprāpa krūrakleśadaśāṃ tathā || 108 || {7}
[Analyze grammar]

taṃ yatiṃ nirgataṃ dṛṣṭvā sa rājābhyānutāpitaḥ |
ninindā mandapuṇyatvaṃ pramādāddhatamātmanaḥ || 109 || {8}
[Analyze grammar]

tadā sa nṛpati rājā sahasā tasya pādayoḥ |
sāṃjaliḥ praṇatiṃ kṛtvā samutthāyaivamabravīt || 110 || {9}
[Analyze grammar]

bhadanto vicāryaiva pramadā yadbhavānmayā |
sthāpito vaṃdhane tanme 'parādhaṃ kṣaṃtumarhati || 111 || {10}
[Analyze grammar]

vismṛtā me sahāyāṃ ca parijñātā na kena cit |
daṇḍaḥ patati śuddheṣu prāptaḥ pāpe mahīpatau || 112 || {11}
[Analyze grammar]

ityuktaḥ kṣitipālena kṣāntiprakṣālitāśayaḥ |
raivataḥ sa nareṃdraṃ taṃ samālokyaivamabravīt || 113 || {12}
[Analyze grammar]

rājanna te 'parādhatvaṃ mamaitatkarmajaṃ phalaṃ |
tadatra mā kṛthāḥ kheṭaṃ saugata ātmavidyutaṃ || 114 || {13}
[Analyze grammar]

tatastaṃ yatimarhantaṃ sa rājā sahasādarāt |
cīvareṇa samāchādya piṃḍakena samārcayat || 115 || {14}
[Analyze grammar]

tadaitadvṛttimākarṇya brāhmaṇaḥ sa tvarānvitaḥ |
āgatya tatsabhāmadhye dattāśīḥ samupācarat || 116 || {15}
[Analyze grammar]

tatra sa samupāsṛtya rājñe datvā jayāśiṣāṃ |
taṃ yatiṃ sāñjalirnatvā prārthayan vinayātkṣamāṃ || 117 || {16}
[Analyze grammar]

bhadanta bhavatāmevamaparādhamakārayan |
tanme 'parādhatāṃ kṣaṃtumarhati sarvathā bhavān || 118 || {17}
[Analyze grammar]

ityukte tena vipreṇa raivataḥ sa viśuddhadhīḥ |
brāhmaṇaṃ taṃ viṣaṇṇāsyaṃ samālokyaivamabravīt || 119 || {18}
[Analyze grammar]

na manyurvidyate vipra na tvayāpakṛtaṃ mayi |
mamaiva daivayā kena māṃsībhūtaṃ hi cīvaraṃ || 120 || {19}
[Analyze grammar]

tatrāhaṃ maunamālambya sthito daivābhyanusmaran |
tenātra kiṃ vadiṣyāmi daivā hi valavānbhave || 121 || {20}
[Analyze grammar]

na tvayāpākṛtaṃ kiñcidvipulakleśapātitaḥ |
tanmamopanataṃ pāke svakarmasadṛśaṃ phalaṃ || 122 || {21}
[Analyze grammar]

yatsautkaṇṭhatayaiva sarvavipadaḥ kurvanti kaṇṭhagrahaṃ sarvāṅgaprasabhopabhogasubhagāḥ kliśyanti yatsaṃpadaḥ |
yatsvāchaṃdyasukhāspadaṃ viharaṇaṃ dīrghaṃ ca yadvaṃdhanaṃ tatpuṃsāṃ nijakarmapākaśavalaṃ saṃsāravallīphalaṃ || 123 || {22}
[Analyze grammar]

iti tenārhatākhyātaṃ śrutvā naṃdaḥ sa bhūpatiḥ |
vismitaḥ kautukāccaivaṃ dṛṣṭvā taṃ yatimabravīt || 124 || {23}
[Analyze grammar]

tavāpi sumate kasya phalametatkukarmaṇaḥ |
kiṃ purā prakṛtaṃ karmantatsamākhyātumarhati || 125 || {24}
[Analyze grammar]

iti pṛṣṭe narendreṇa raivataḥ sa sudhiryatiḥ |
taṃ nareṃdraṃ samālokya bodhayituṃ tathāvadat || 126 || {25}
[Analyze grammar]

sādhu śṛṇu mahārāja yanmayā prakṛtaṃ purā |
tadatrāhaṃ pravakṣyāmi sarvalokaprabodhane || 127 || {26}
[Analyze grammar]

vārāṇasyāṃ purā krūracarito 'bhūtkuthābhidhaḥ |
gocauraḥ kutsikācāro gomāṃsavihitāśanaḥ || 128 || {27}
[Analyze grammar]

kadā citsa vane gatvā hatvā govatsamātmanā |
tadvatsamāṃsamādāya sahasā tato viniryayau || 129 || {28}
[Analyze grammar]

tatra gorakṣiṇo vatsanaṣṭamanviṣya sarvataḥ |
dṛṣṭvā taṃ māṃsabhārārttaṃ kopātsamabhidudruvuḥ || 130 || {29}
[Analyze grammar]

tatra sa kutha ālokya tān sarvān samupadrutān |
sahasopadruto 'raṇye pradudrāva vanāṃtare || 131 || {30}
[Analyze grammar]

tatra pratyekabuddhasya dhyānalīnasya so 'grataḥ |
upanikṣipya tanmāṃsaṃ tatraikānte nyalīyata || 132 || {31}
[Analyze grammar]

te 'pi gorakṣiṇaḥ sarve sānucarāmabhidrutāḥ |
tatra pratyekabuddhaṃ tamālokya samupācaran || 133 || {32}
[Analyze grammar]

tatra sa kutha āgatya teṣāṃ gorakṣiṇāṃ puraḥ |
gomāṃsaṃ darśayitvā taṃ caurāyamityadarśayat || 134 || {33}
[Analyze grammar]

tatra te gobhṛtaḥ sarve gomāṃsaṃ tanmuneḥ puraḥ |
dṛṣṭvaiva sahasā kopāttaṃ munimabhyaghātayat || 135 || {34}
[Analyze grammar]

vadhyo 'yamiti taṃ vadhvā gopālāste prakopitāḥ |
ākruśya sahasānītvā kārāgāre nyavaṃdhayat || 136 || {35}
[Analyze grammar]

tataḥ sa kutha ākarṇya taṃ yatiṃ vaṃdhane dhṛtaṃ |
paścāttāpāgnisaṃtaptastahītyevaṃ vyaciṃtayat || 137 || {36}
[Analyze grammar]

hā mayā pāpināpyevaṃ sādhyate pātakāni ca |
avaśyaṃ vahnināvīcau kuṃhbhyāṃ pakṣye rataṃściraṃ || 138 || {37}
[Analyze grammar]

yadayaṃ nirjane dhyāto pratyekabuddha ātmavit |
caurāyamiti saṃdarśya vaṃdhane sthāpitomayā || 139 || {38}
[Analyze grammar]

etatpāpavipāke hi sarvadā narake sthitaḥ |
tīvraduḥkhāgnisaṃtapta ante māṃ svakṛte phalaṃ || 140 || {39}
[Analyze grammar]

hā mayaivaṃ mahāghoraṃ pātakaṃ durdhiyā kṛtaṃ |
kadā tatpātakānmukto vrajeyaṃ sadgatiṃ kathaṃ || 141 || {40}
[Analyze grammar]

hā sarvajña namastubhyaṃ paśya māmatipāpinaṃ |
bhavānneva jagattrātā tanme 'pi trātumarhati || 142 || {41}
[Analyze grammar]

mayā mūḍhena duṣṭena mahāpātakamācitaṃ |
tadvimuktyāmupāyaṃ me kṛpayā dātumarhati || 143 || {42}
[Analyze grammar]

iti kuthaḥ sa cāṇḍālaḥ smṛtvā saṃbuddhamādarāt |
paścāttāpābhisaṃtaptastasthau gehe pramohitaḥ || 144 || {43}
[Analyze grammar]

tataḥ sa cetanaṃ prāpya saṃbuddhasyānubhāvataḥ |
sahasā tata utthāya tadantike upācarat || 145 || {44}
[Analyze grammar]

tatra sa samupāsṛtya tesāṃ gorakṣiṇaṃ puraḥ |
kṛtāṃjalipuṭo natvā yācitvābhayamabravīt || 146 || {45}
[Analyze grammar]

bhavanto 'tra mayā pāpaṃ kṛtaṃ tatpratidekṣyate |
tadbhavaṃtaḥ samākarṇya kṣaṃtumarhaṃti sarvathā || 147 || {46}
[Analyze grammar]

asya pratyekabuddhasya hyaparādho na vidyate |
tatra mayātiduṣṭena cauro 'yamiti darśitaḥ || 148 || {47}
[Analyze grammar]

tadatra mucyatāmeṣa pratyekasugato muniḥ |
satkṛtyābhyarcya piṃḍena mānanīyo hi sarvadā || 149 || {48}
[Analyze grammar]

atraitatpātakaṃ nāsya mamaiva mastake pacet |
tadahameva vadhyo 'tra tadayaṃ mucyatāṃ yatiḥ || 150 || {49}
[Analyze grammar]

iti tenoditaṃ śrutvā sarve gorakṣiṇo 'pi te |
ruṣṭāstaṃ sahasā vaddhvā paryākhyāyātyatāḍayat || 151 || {50}
[Analyze grammar]

tattāḍanaravaṃ śrutvā sa pratyekajinaḥ sudhīḥ |
gopālāṃstān samāmaṃtrya punarevaṃ samādiśat || 152 || {51}
[Analyze grammar]

bhavanto mucyatāmeṣa māparādhe 'pi hanyatāṃ |
kṣamā hi paramaṃ dharmaṃ tatkurvantu kṣamāmiha || 153 || {52}
[Analyze grammar]

tantāsādyāgano yogaṃ kartumarhanti sarvathā |
kiṃ daivaṃ nihataṃ hatvā yuṣmākaṃ setsyate phalaṃ || 154 || {53}
[Analyze grammar]

mayaitadvaṃdhanaṃ prāptaṃ mamaiva daivayogataḥ |
tadasyāpyaparādho 'tra nāstītyeṣa vimucyatāṃ || 155 || {54}
[Analyze grammar]

iti pratyekabuddhena tenādiṣṭaṃ niśamyate |
tatheti pratibuddhitvā tatkopaṃ mumucustadā || 156 || {55}
[Analyze grammar]

atha te gobhṛtaḥ sarve śrutvā tasya munervacaḥ |
sahasā vinatiṃ kṛtvā vaṃdhanāttaṃ vyamuṃcayat || 157 || {56}
[Analyze grammar]

tataste gobhṛtaḥ sarve taṃ pratyekamuniṃ mudā |
cīvareṇa samāchādya samabhyarcyātyatoṣayan || 158 || {57}
[Analyze grammar]

tatra taṃ samupāśritya kṛtāṃjalipuṭo natāḥ |
tadaparādhasaṃtaptāḥ prārthayannevamādarāt || 159 || {58}
[Analyze grammar]

bhagavañjñāyate 'smābhirbhavato nāparādhatā |
tenāsmākaṃ kṣamāṃ kartumarhatyatra bhavānapi || 160 || {59}
[Analyze grammar]

iti taiḥ prārthitaṃ śrutvā sa pratyekajinaḥ |
tān sarvān gobhṛto dṛṣṭvā samāśvāsyaivamabravīt || 161 || {60}
[Analyze grammar]

bhavanto mā viṣīdantu dūṣaṇaṃ vā na vidyate |
etadvṛttiṃ vijānāmi saugatā hi bhavārthavit || 162 || {61}
[Analyze grammar]

ityādiśya sa sarvajñaḥ pratyekabuddha utthitaḥ |
tata ākāśa utplutya svāśramaṃ gate āśrayan || 163 || {62}
[Analyze grammar]

taddṛṣṭvā te janāḥ sarve gopālāḥ prativismitāḥ |
tameva sugataṃ smṛtvā saddharme sarvadācaran || 164 || {63}
[Analyze grammar]

yo 'sau kuthābhidho goghnaḥ praduṣṭo 'haṃ tadābhavat |
tatpāpairnarakeṣvevaṃ ciraṃ duḥkhāni bhuktavān || 165 || {64}
[Analyze grammar]

asmiñjanmanyapi prāptakleśadvādaśavārṣikaṃ |
tadasyātrāparādhaṃ na mamaitaddaivayogataḥ || 166 || {65}
[Analyze grammar]

iti mahārāja śubhāśubhaṃ svadaivataḥ |
saṃsāre 'tra sadā puṇyaṃ karttavyaṃ satsukhārthibhiḥ || 167 || {66}
[Analyze grammar]

puṇyamevātra saṃsāre sārasarvārthasiddhidaṃ |
puṇyaṃ vinā na siddhyante kṛtakarmāṇi sarvathā || 168 || {67}
[Analyze grammar]

puṇyena jāyate svarge puṇyena yānti sadgatiṃ |
puṇyena sarvadā bhadraṃ kṛtvā yāṃti jinālayaṃ || 169 || {68}
[Analyze grammar]

daṃḍena mucyate vadhyaḥ puṇyasyaivānubhāvataḥ |
daṃḍārho 'pi prahāreṇa prahārārho 'pi roṣataḥ || 170 || {69}
[Analyze grammar]

roṣārhā romaharṣanena mucyate puṇyato nṛpa |
yāvantaḥ sūkhinaḥ sarvasaṃpatsamanvitāḥ || 171 || {70}
[Analyze grammar]

sarve te puṇyakarttāra iti jñeyā narādhipa |
puṇyena śuddhyate cittaṃ śuddhāśayo bhavetsudhīḥ || 172 || {71}
[Analyze grammar]

subuddhiḥ sarvadā nityaṃ śubheṣveva samācaret |
śubhācāro viśuddhāṃgaḥ satyavādī jitendriyaḥ || 173 || {72}
[Analyze grammar]

pariśuddhāśayo dhīro bhavetsatvahitārthabhṛt |
tathaitatpuṇyayuktātmā sarvavidyākalārthavit || 174 || {73}
[Analyze grammar]

bhaveddharmārthavijñaśca suguṇaśrīsamanvitaḥ |
tato māheśvarīsaṃpatprāpto lokahitodyataḥ || 175 || {74}
[Analyze grammar]

dānaṃ kṛtvā sadā saukhyaṃ bhuktyā nityaṃ śubhe caret |
etatpuṇyavipākena pariśuddhastrimaṇḍalaḥ || 176 || {75}
[Analyze grammar]

śubhraśīlo viśuddhātmā sadāryavratamācaret |
etatpuṇyānubhāvena kṣantidharmārthasādhakaḥ || 177 || {76}
[Analyze grammar]

svaparātmasamābhāvī caretmaitrīsukhānvitaḥ |
etatpuṇyavipākena dharmotsāhaguṇānvitaḥ || 178 || {77}
[Analyze grammar]

sarvaduṣṭagaṇāñjitvā caretsatvahite kṛtī |
etatpuṇyaprabhāvaiśca sarvakleśān vinirjayan |
samādhidhāraṇīvijñaścareddhyānaṃ samāhitaḥ || 179 || {78}
[Analyze grammar]

etatpuṇyavipākaiśca sarvaśāstrābdhipāragaḥ |
prajñāratnaṃ samāsādya mahābhijñapadaṃ labhet || 180 || {79}
[Analyze grammar]

etatpuṇyānubhāvaiścia sarvopāyavidhānavit |
sarvasatvahitaṃ kṛtvā śubhe nityaṃ samācaret || 181 || {80}
[Analyze grammar]

etatpuṇyānubhāvaiśca bodhipraṇidhimānasaḥ |
sarveṣāṃ maṃgalaṃ kṛtvā bhadracaryāṃ samācaret || 182 || {81}
[Analyze grammar]

etatpuṇyaprabhāvaiśca daśabalasamanvitaḥ |
sarvamārān vinirjitya caredbodhivrataṃ sadā || 183 || {82}
[Analyze grammar]

etatpuṇyabalenaiva saṃbodhijñānamuttamaṃ |
mahāratnaṃ samāsādya bhavetsarvavināyakaḥ || 184 || {83}
[Analyze grammar]

tataḥ sarvatra lokeṣu kṛtvā bhadrāṇi sarvadā |
bodhisatvo mahāsatvaḥ saṃbuddhapadamāpnuyāt || 185 || {84}
[Analyze grammar]

etatpuṇyānubhāvaiśca sarvāṃstraidhātukāsthitān |
satvānbodhau pratisthāpya kṛtvā dharmamayaṃ jagat || 186 || {85}
[Analyze grammar]

etatpuṇyavipākena dharmarājastathāgataḥ |
nirvṛta ālayalīno mahābuddho bhaveddhruvaṃ || 187 || {86}
[Analyze grammar]

evaṃ matvā mahārāja nirvṛtipadalabdhaye |
yadīchasi tathā puṇyameva karttavyamābhavaiḥ || 188 || {87}
[Analyze grammar]

puṇyameva mahāratnaṃ sarvatrāpi mahānugaṃ |
sarvārthasiddhidaṃ bhadraṃ saṃbuddhapadasādhanaṃ || 189 || {88}
[Analyze grammar]

iti vijñāya rājendra hitvā pāpānurāgatāṃ |
puṇyānyevātra saṃsāre karttavyāni hi sarvadā || 190 || {89}
[Analyze grammar]

pāpena sarvadāpyevaṃ durgatīṣveva saṃgatāḥ |
mūḍhā kleśāgnisaṃtaptā bhramanti bhavacārake || 191 || {90}
[Analyze grammar]

yāvaṃto duḥkhito duṣṭā saṃsāre kleśatāpitāḥ |
sarve te pāpakarttāra iti buddhaiḥ prakathyate || 192 || {91}
[Analyze grammar]

iti matvā mahārāja sadā bhadraṃ yadīchasi |
hitvā pāpānurāgatvaṃ saddharmaṃ cinu sādaraṃ || 193 || {92}
[Analyze grammar]

saddharmaṃ saugataṃ dharmaṃ yal lokaṃ hitasādhanaṃ |
tenātra sarvadharmāṇāṃ pravaramagramucyate || 194 || {93}
[Analyze grammar]

tadetaddharmasaṃprāptyai triratnaśaraṇaṃ gataḥ |
satkṛtya śraddhayā nityaṃ bhajasva samupasthitaḥ || 195 || {94}
[Analyze grammar]

triratne yatkṛtaṃ karmaṃ śubhaṃ vāpyaśubhaṃ tathā |
tatphalamaprameyamasaṃkhyeya mahattaraṃ || 196 || {95}
[Analyze grammar]

etatpuṇyānubhāvena sarve buddhā munīśvarāḥ |
jagaddharmamayaṃ kṛtvā niḥkleśā parinirvṛtāḥ || 197 || {96}
[Analyze grammar]

evaṃ vijñāya bhūmīndra hitvā pāparatiṃ sadā |
triratnabhajanaṃ kṛtvā cara nityaṃ sadā śubhe || 198 || {97}
[Analyze grammar]

abhuktaṃ kṣīyate naiva kvāpi karma śubhāśubhaṃ |
yenaiva yatkṛtaṃ karmaṃ tenaiva bhujyate phalaṃ || 199 || {98}
[Analyze grammar]

nāgnibhirdahyate karmaṃ dahyate deha eva hi |
nodakaiḥ klidyate karmaṃ klidyate tanureva ca || 200 || {99}
[Analyze grammar]

nānilaiḥ śuṣyate karmaṃ kāya evābhiśuṣyate |
na kṣītau kṣīyate karmaṃ kṣīyate tanureva hi || 201 || {100}
[Analyze grammar]

anyathāpi bhavennaiva vipāke karmaṇaḥ phalaṃ |
yathaiva yatkṛtaṃ yena tenaiva bhujyate tathā || 202 || {1}
[Analyze grammar]

kṛṣṇasya karmaṇaḥ pāke duḥkhataiva sadā bhave |
śubhasya sukhatā nityaṃ miśritasyobhayaṃ tathā || 203 || {2}
[Analyze grammar]

evaṃ karmavipākotthaṃ śubhāśubhaphalaṃ sadā |
bhuktvā sarvatra saṃsāre bhramanti sarvajaṃtavaḥ || 204 || {3}
[Analyze grammar]

evaṃ matvā mahārāja kṛṣṇāni miśritāni ca |
vihāyātra śobheṣveva caritavyaṃ sadā bhave || 205 || {4}
[Analyze grammar]

iti tenārhatādiṣṭaṃ śrutvānaṃdaḥ sa bhūpatiḥ |
tatheti prativijñapya sajanaḥ prābhya naṃdataḥ || 206 || {5}
[Analyze grammar]

tataḥ sa nṛpatirbhūyo raivataṃ taṃ mahāmatiṃ |
sucīvaraiḥ samāchādya sāṃjaliḥ praṇatiṃ vyadhāt || 207 || {6}
[Analyze grammar]

punarutthāya bhūpālastamarhantaṃ kṛtāṃjaliḥ |
praṇatvā vinayaṃ kurvan kramācca prārthayattathā || 208 || {7}
[Analyze grammar]

bhadantātra prasīdasva kṣamasva me 'parādhatāṃ |
sarvadā darśanaṃ datvānugrahaṃ kartumarhasi || 209 || {8}
[Analyze grammar]

ityukte 'nena bhūpena raivataḥ sa prasāditaḥ |
haṃsarāja ivāplutya bhāsayan khe samāyayau || 210 || {9}
[Analyze grammar]

tatrākāśe samāsīnaḥ prātihāryaṃ pradarśayan |
lokaiḥ saṃdṛśyamāno 'sau dhyātvā tasthau samujvalan || 211 || {10}
[Analyze grammar]

tatastairbhikṣubhiḥ śiṣyaiḥ samanvitaḥ prabhāsayan |
tathākāśāścaraṃ gatvā svāśrame samupāśrayan || 212 || {11}
[Analyze grammar]

taddṛṣṭvā sa nṛpo lokaiḥ sahātivismayānvitaḥ |
triratnabhajanaṃ kurvanpracacāra sadā mudā || 213 || {12}
[Analyze grammar]

evaṃ hyadoṣena viśeṣayuktyā pratyakṣaṇakṣyīkṛtalakṣaṇena |
alaṃkṛtaḥ sādhujanaḥ khalena nighnīkṛto 'pi na vikārameti || 214 || {13}
[Analyze grammar]

evaṃ svadaivayogena jāyate hyaparādhatā |
tannānyasyāparādhatvaṃ vaktavyaṃ kena citkva cit || 215 || {14}
[Analyze grammar]

iti me guruṇākhyātaṃ tathātra kathyate mayā |
iti matvā mahārāja sadā dharme samācara || 216 || {15}
[Analyze grammar]

prajāścāpi tathā rājanbodhayitvā prayatnataḥ |
bodhimārge pratiṣṭhāpya pālayasva sadādarāt || 217 || {16}
[Analyze grammar]

tathā te maṃgalaṃ nityaṃ sarvaṃ cāpi bhavetsadā |
kramādbodhiṃ samāsādya saṃbuddhapadamāpnuyāḥ || 218 || {17}
[Analyze grammar]

iti satyaṃ parijñāya triratnaśaraṇaṃ gataḥ |
satkṛtya śraddhayā nityaṃ bhajasvātra samāhitaḥ || 219 || {18}
[Analyze grammar]

iti tenārhatādiṣṭaṃ śrutvāśokaḥ sa bhūpatiḥ |
tathā hīti pratijñapya prābhyanandatsapārṣadaḥ || 220 || {19}
[Analyze grammar]

satkṛtyedaṃ narā ye kalimatidaraṇaṃ raivatasyāvadanaṃ śṛṇvanti śrāvayanti pramuditamanaso bhaktiśraddhāprasannāḥ |
te sarve 'pyevamatra vimalasumanasaḥ sarvadā satsukhāni bhuktvā kṛtvā subhadraṃ jinavaranilaye saṃprayānti pramodāṃ || 221 || {20}
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Ratnamalavadana Raivata-avadāna

Cover of edition (2005)

Ratnamalavadana
by Prof. Ramesh Kumar Dwivedi (2005)

Avadana in Sanskrit Literature

Buy now!
Like what you read? Consider supporting this website: