Ratnamalavadana [sanskrit]

83,177 words | ISBN-10: 8172702957 | ISBN-13: 9788172702953

The Sanskrit edition of the Ratnamalavadana: a collection of Buddhist stories (avadana) belonging to the Mahayana tradition. Literally, “a garland of precious gems” or “a collection of edifying tales”, these 38 stories revolve around king Ashoka and the monk Upagupta. Original titles: Ratnamālāvadāna (रत्नमालावदान), Ratnamālā-āvadāna (रत्नमाला-आवदान, Ratnamala-avadana)

Chapter 18 - Dhanika-avadāna

athāśoko mahīpālaḥ kṛtāṃjalipuṭo mudā |
upaguptaṃ guruṃ natvā punarevaṃ samabravīt || 1 || {1}
[Analyze grammar]

bhadanta śrotumicchāmi punaranyatsubhāṣitaṃ |
tadyathā guruṇādiṣṭaṃ tathādeṣṭuṃ ca me 'rhati || 2 || {2}
[Analyze grammar]

iti saṃprārthitaṃ rājñā śrutvā so 'rhan sudhīryatiḥ |
upagupto narendraṃ taṃ samālokyaivamabravīt || 3 || {3}
[Analyze grammar]

śṛṇu rājan samādhāya yathā me guruṇoditaṃ |
tathāhaṃ saṃpravakṣyāmi tava puṇyapravṛddhaye || 4 || {4}
[Analyze grammar]

puraikasamaye sa śrīśākyasiṃho munīśvaraḥ |
sarvajñaḥ sugataḥ śāstā dharmarājo vināyakaḥ || 5 || {5}
[Analyze grammar]

bhikṣubhiḥ śrāvakaiḥ sārddhaṃ bhikṣuṇībhiśca cailakaiḥ |
upāsakai mahāśrāddhairupāsikāgaṇairapi || 6 || {6}
[Analyze grammar]

bodhisatvagaṇaiścāpi mahāsatvaiḥ śubhārthibhiḥ |
sarvasatvahitārthāya bodhicaryāṃ prakāśibhiḥ || 7 || {7}
[Analyze grammar]

vṛjiṣu puri vaiśālyāṃ markaṭākhyahradāntike |
kūṭāgāraguhāvāse vijahāra prabhāsayan || 8 || {8}
[Analyze grammar]

tatsaddharmāmṛtaṃ pātuṃ tatra sarve samāgatāḥ |
brahmaśakrādidevendrā lokapālā digāsthitāḥ || 9 || {9}
[Analyze grammar]

grahāḥ siddhagaṇāḥ sādhyā yakṣagaṃdharvakinnarāḥ |
garuḍā nāgarājāśca vidyādharāśca dānavāḥ || 10 || {10}
[Analyze grammar]

rākṣasāḥ sagaṇāścaiva ṛṣayo brahmacāriṇaḥ |
brahmaṇāḥ kṣatriyā bhūpā rājāno 'pi narādhipāḥ || 11 || {11}
[Analyze grammar]

tathā rājakumārāśca vaiśyā maṃtrijanā api |
gṛhasthāḥ śreṣṭhinaḥ paurāḥ sārthavāhā mahājanāḥ || 12 || {12}
[Analyze grammar]

vaṇijaḥ śilpinaścāpi tathānye 'pi śubhārthinaḥ |
grāmyā jānapadāścāpi tathā kārpaṭikā api || 13 || {13}
[Analyze grammar]

evamanye 'pi lokāśca saddharmāmṛtavāṃchinaḥ |
sarve te samupāyātāstatrādrākṣustamīśvaraṃ || 14 || {14}
[Analyze grammar]

sabhāmadhyāsanāsīnaṃ sarvasaṃghapuraskṛtaṃ |
śrīghanaṃ taṃ samālokya sarve te samupāśritāḥ || 15 || {15}
[Analyze grammar]

natvā pradakṣiṇīkṛtya samabhyarcya yathākramaṃ |
punaḥ sāñjalayo natvā parivṛtya samaṃtataḥ |
tatsaddharmāmṛtaṃ pātumupatasthuḥ samāhitāḥ || 16 || {16}
[Analyze grammar]

tadā sa bhagavāndṛṣṭvā tān sarvān samupasthitān |
ādimadhyāntakalyāṇīṃ bodhicaryāṃ samādiśat || 17 || {17}
[Analyze grammar]

tadāryadharmamākarṇya sarve lokāḥ pramoditāḥ |
tadā te dharmavaiśeṣyaṃ matvā pratinanaṃdire || 18 || {18}
[Analyze grammar]

tadā tatra mahāpūryāṃ vaiśālyāṃ pauriko mahān |
gṛhastho dhaniko nāma śrīmān sarvaguṇī sudhīḥ || 19 || {19}
[Analyze grammar]

śrāddho bhadrāśayo dātā śuddhaśīlo vicakṣaṇaḥ |
sarvasatvahitādhānādāsītsatpuruṣottamaḥ || 20 || {20}
[Analyze grammar]

patnī dharmasakhī tasya śīlavatyabhidhābhavat |
tanayaśca vaṃdānyākhyaḥ satyavatyabhidhā snuṣā || 21 || {21}
[Analyze grammar]

tadā tatra dvijā sarve bhaktimanto jagadguroḥ |
pūjānimaṃtraṇe cakruḥ samayaṃ saṃmatāstathā || 22 || {22}
[Analyze grammar]

bhavanto yanmunīndro 'yamatrāsmākaṃ hitechayā |
saddharmaṃ samupādeṣṭuṃ sasaṃghaḥ samupāgataḥ || 23 || {23}
[Analyze grammar]

tadasmābhirmunīndro 'yaṃ pūjanīyaṃ samādarāt |
ato nimaṃtraṇīyo 'tra sarvaiḥ saṃbhūya nānyathā || 24 || {24}
[Analyze grammar]

ekaścetkurute dravyamadādasya nimaṃtraṇaṃ |
sarvairnirvāsanīyo 'sau yato 'nyadharmavighnakṛt || 25 || {25}
[Analyze grammar]

tadā sa dhaniko 'jñātvā samayaṃ taistathā kṛtaṃ |
svayameva munīndraṃ taṃ pūjayituṃ samichata || 26 || {26}
[Analyze grammar]

tataḥ sa dhanikaḥ śrīmāndivyasaṃpatsamṛddhimān |
svayaṃ nimaṃtraṇaṃ karttuṃ sasaṃghasya muneryayau || 27 || {27}
[Analyze grammar]

tatra sa samupāsṛtya natvā taṃ śrīghanaṃ mudā |
sasaṃghaṃ tatpuraḥ sthitvā prārthayadeva sāṃjaliḥ || 28 || {28}
[Analyze grammar]

bhagavannātha sarvajña bhagavaṃtaṃ sasāṃghikaṃ |
pūjayituṃ samichāmi paśyanme 'nugrahaṃ kuru || 29 || {29}
[Analyze grammar]

iti saṃprārthitaṃ tena bhagavān sa munīśvaraḥ |
tathā hīti pratiśrutvā tūṣṇībhūtvādhyuvāsa tat || 30 || {30}
[Analyze grammar]

tadā te brāhmaṇāḥ sarve saṃbhūya samupāgatāḥ |
bhagavataścaraṇau natvā cakrurbhojyanimaṃtraṇaṃ || 31 || {31}
[Analyze grammar]

tacchrutvā bhagavānprāha tāndṛṣṭvā bhaktimānasān |
pūrvameva sasaṃghāhamanenodya nimaṃtritaḥ || 32 || {32}
[Analyze grammar]

etadākarṇya sarve te brāhmaṇā bheditāśayāḥ |
paraṃ pratīkṣyamānāśca śanaiḥ svasvagṛhaṃ yayuḥ || 33 || {33}
[Analyze grammar]

tataḥ sa dhaniko matvā munīndreṇādhyuvāsitaṃ |
muditastaṃ muniṃ natvā sahasā svagṛhaṃ yayau || 34 || {34}
[Analyze grammar]

tatra sa svagṛhe gatvā vāṃdhaveṣṭajanaissaha |
tadarhabhojyasāmagrīṃ sahasā samasādhyayat || 35 || {35}
[Analyze grammar]

tato bhojyasthalaṃ tatra śodhayitvā samantataḥ |
ratnadhvajairvitānaiśca sa patākairamaṇḍayat || 36 || {36}
[Analyze grammar]

tato yathākramaṃ tatra divyaratnamayāni ca |
svāsanāni samāstīrya sugaṃdhīḥ samadhūpayat || 37 || {37}
[Analyze grammar]

tataḥ sa prātarutthāya snātvā śuddhāmvarāvṛtaḥ |
pūjāpādyārghasāmagrīṃ pratiṣṭhāpya pramoditaḥ || 38 || {38}
[Analyze grammar]

savāṃdhaveṣṭajanastatra kūṭāgāre samācarat |
sāñjalistaṃ muniṃ natvā prārthayadevamādarāt || 39 || {39}
[Analyze grammar]

bhagavannātha sarvajña samayo varttate 'dhunā |
tatsasaṃgho mamāvāse vijayituṃ samarhasi || 40 || {40}
[Analyze grammar]

iti saṃprārthite tena bhagavān sa sasāṃghikaḥ |
khikkhirīpātramādāya pratasthe cīvarāvṛtaḥ || 41 || {41}
[Analyze grammar]

tatra sa bhagavānmārge kṛtvā bhadraṃ samantataḥ |
prabhāsayan krameṇaivaṃ vaiśālyāṃ samupaviśat || 42 || {42}
[Analyze grammar]

tathāyātaṃ munīndraṃ taṃ śrīghanaṃ sāṃghikānvitaṃ |
dṛṣṭvā vaiśālikāḥ lokāḥ sarve 'pi samapūjayan || 43 || {43}
[Analyze grammar]

evamabhyarcyamāno 'bhivaṃdyamāno 'bhinaṃditaḥ |
bhāsayanbhadratāṃ kṛtvā saṃghaiḥ saha samācarat || 44 || {44}
[Analyze grammar]

tatra tasya gṛhe gatvā sasaṃghaḥ sa munīśvaraḥ |
taddattaṃ pādyamādāya svāsane samupāśrayat || 45 || {45}
[Analyze grammar]

tataste sāṃghikāścāpi sarve tatra yathākramaṃ |
taddattaṃ pādyamādāya svasvāsane samāśrayan || 46 || {46}
[Analyze grammar]

tataḥ sa dhaniko dṛṣṭvā sasaṃghaṃ taṃ munīśvaraṃ |
svasvāsane samāsīnaṃ pūjāṅgaiḥ samapūjayat || 47 || {47}
[Analyze grammar]

tato divyopacāraistaṃ bhagavantaṃ sasāṃghikaṃ |
supraṇītai rasopetairbhojanaiḥ samatoṣayat || 48 || {48}
[Analyze grammar]

tadbhojyaṃ surasaṃ bhuktvā bhagavān sa sasāṃghikaḥ |
amṛtairiva saṃtuṣṭastṛptiṃ yayau pramoditaḥ || 49 || {49}
[Analyze grammar]

asaṃghaiḥ taṃ muniṃ tṛptaṃ dṛṣṭvā sa dhaniko mudā |
tato 'panīya pātrāṇi taddhastādīnyaśodhayat || 50 || {50}
[Analyze grammar]

tataḥ śuddhauṣadhīpūgatāmvūlādi rasāyanaṃ |
buddhapramukhasaṃghebhyo muditaḥ sa svayaṃ dadau || 51 || {51}
[Analyze grammar]

tataḥ sa harṣito natvā taṃ munīndraṃ sasāṃghikaṃ |
purataḥ sāñjaliḥ sthitvā prārthayadevamādarāt || 52 || {52}
[Analyze grammar]

bhagavannātha sarvajña bhavatāṃ śaraṇaṃ gataḥ |
bhaktyaiva bhajanaṃ kurve tatkṣamasvāparādhatāṃ || 53 || {53}
[Analyze grammar]

sadaivaṃ kṛpayā dṛṣṭya paśyanbhavān sasāṃghikaḥ |
mamānugrahamādhāya trātumarhati sarvathā || 54 || {54}
[Analyze grammar]

tataḥ sa bhagavāñchāstā sasāṃghiko 'numoditaḥ |
dhanikaṃ taṃ samālokya naṃdayannevamādiśat || 55 || {55}
[Analyze grammar]

gṛhapate sadā nityamārogyamastu vo dhruvaṃ |
bodhipraṇidhisiddhiśca bhūyādbhadraṃ ca sarvadā || 56 || {56}
[Analyze grammar]

tatastasya priyā bhāryā śīlavatyanumoditā |
sāñjaliḥ praṇatiṃ kṛtvā prārthayattaṃ munīśvaraṃ || 57 || {57}
[Analyze grammar]

bhagavannātha sarvajña śvaścātra bhavatāmahaṃ |
pūjāṃ kartuṃ samicche tadanugrahītumarhati || 58 || {58}
[Analyze grammar]

tayeti prārthite dṛṣṭvā bhagavān sa tadāśayaṃ |
śraddhānvitaṃ pratijñāya tuṣṇībhūtvādhyuvāsa tat || 59 || {59}
[Analyze grammar]

tataḥ sa bhagavāñchāstā samutthāya sasāṃghikaḥ |
bhāsayaṃ bhadratāṃ kṛtvā svāśrame ca samāśrayat || 60 || {60}
[Analyze grammar]

tataḥ paradine prātaḥ snātvā śuddhāṃvarāvṛtā |
sādhitvā sarvasāmagrīṃ sā dūtaṃ preṣayanmunau || 61 || {61}
[Analyze grammar]

sa dūtaḥ sahasā gatvā vihare taṃ munīśvaraṃ |
sasaṃghaṃ sāṃjalirnatvā punarevaṃ nyavedayat || 62 || {62}
[Analyze grammar]

bhagavannātha sarvajña samayo varttate 'dhunā |
tatsasaṃgho bhavāṃstatra sahasāgantumarhati || 63 || {63}
[Analyze grammar]

tataḥ sa bhagavānnevaṃ bhadraṃ kṛtvā sasāṃghikaḥ |
dhanikasya gṛhe gatvā pādyaṃ gṛhyāsane 'viśat || 64 || {64}
[Analyze grammar]

tatrāsane samāsīnaṃ sasaṃghaṃ taṃ munīśvaraṃ |
dṛṣṭvā śīlavatī sātha yathāvidhi samarcayat || 65 || {65}
[Analyze grammar]

tataśca sā muditā sarvaṃ saṃghaṃ buddhādikaṃ tathā |
divyopacārasaṃyuktairbhojanaiḥ samatoṣayat || 66 || {66}
[Analyze grammar]

tataḥ saṃtarppitaṃ dṛṣṭvā śodhayitvā karādikaṃ |
datvā tāmvurapūgādiṃ natvā sā samupāśrayat || 67 || {67}
[Analyze grammar]

tataḥ sa bhagavāntasmai datvāśiṣaṃ sasāṃghikaḥ |
samutthāya tataścaivaṃ svavihāre samāśrayat || 68 || {68}
[Analyze grammar]

tathā sarve tadānyo 'pi dhanikasyātmajaḥ sudhīḥ |
tatparedyu vihāraṃ taṃ gatvā natvā nyamaṃtrayat || 69 || {69}
[Analyze grammar]

bhagavānnapi tasyaivaṃ dṛṣṭvā śraddhānvitaṃ manaḥ |
tatheti pratimoditvā tūṣṇībhūtvādhyuvāsa ca || 70 || {70}
[Analyze grammar]

tataḥ sastaṃ muniṃ natvā svagṛhaṃ sahasāgataḥ |
bāṃdhavaiḥ sarvasāmagrīṃ muditaḥ samasādhayat || 71 || {71}
[Analyze grammar]

tataḥ prātaḥ samutthāya snātvā śuddhāmvārāvṛtaḥ |
vihāre samupāsṛtya natvaivaṃ munimabravīt || 72 || {72}
[Analyze grammar]

bhagavannātha sarvajña samayo varttate 'dhunā |
tatsaṃgho bhavān gehe mamāgantuṃ samarhati || 73 || {73}
[Analyze grammar]

tataḥ sasaṃgha utthāya bhagavān sa tathācarat |
tadgṛhe pādyamādāya tatrāsane samāśrayat || 74 || {74}
[Analyze grammar]

tataḥ sa mudito buddhapramukbaṃ sarvasāṃghikaṃ |
samabhyarcya tathā divyabhojanaiḥ samatoṣayat || 75 || {75}
[Analyze grammar]

tato 'panīya pātrāṇi śodhayitvā karādikaṃ |
datvā pūgādikaṃ natvā purataḥ samupāśrayat || 76 || {76}
[Analyze grammar]

punaḥ sa sāṃjalirnatvā prakṛtvā ca kṣamārthanāṃ |
sasaṃghaṃ taṃ munīndraṃ tam saṃdṛṣṭvaivaṃ samupāśrayat || 77 || {77}
[Analyze grammar]

tadā tasya snuṣā cāpi satyavatī pramoditā |
bhagavaṃtaṃ sasaṃghaṃ taṃ praṇatvaivaṃ nyamaṃtrayat || 78 || {78}
[Analyze grammar]

bhagavānnapi tasyāśca dṛṣṭva śraddhānvitaṃ manaḥ |
tatheti pratimoditvā tuṣṇībhūtvā radhāṃ vyadhāt || 79 || {79}
[Analyze grammar]

tataḥ sa bhagavāṃstasmai datvāśiṣaṃ sasāṃghikaḥ |
tathā kṛtvā śubhaṃ loke gatvāśrame samāśrayat || 80 || {80}
[Analyze grammar]

tataḥ sāpi tathā prātaḥ snātvā śuddhāmvarāvṛtā |
dūtenāpi munīndraṃ taṃ sasaṃghaṃ samacodayat || 81 || {81}
[Analyze grammar]

tathā sa bhagavāṃścāpi sasāṃghikaḥ samutthitaḥ |
pracaranbhadratāṃ kṛtvā tasyā gehe samāviśat || 82 || {82}
[Analyze grammar]

tatra pādyārghamādāya bhagavān sa sasāṃghikaḥ |
śubhāsane samāsīnastasthau tatra prabhāsayan || 83 || {83}
[Analyze grammar]

tathāsthitaṃ munīndraṃ taṃ dṛṣṭvā saṃpramoditā |
yathāvidhi samabhyarcya tathā bhojyairatoṣayat || 84 || {84}
[Analyze grammar]

tātastaṃ sugataṃ tṛptaṃ sasāṃghikaṃ samīkṣya sā |
tatrāpanīya pātrāṇi hastādīṃ paryaśodhayat || 85 || {85}
[Analyze grammar]

tataḥ pūgādikaṃ datvā prārthayitvā kṣamāṃ tathā |
sasaṃghaṃ taṃ muniṃ natvā sā sāñjalirupāśrayat || 86 || {86}
[Analyze grammar]

tathā sa bhagavāṃstasyai datvāśīṣaṃ sasāṃghikaḥ |
tato vihāyasā gatvā svāśrame ca samāśrayat || 87 || {87}
[Analyze grammar]

tathā sa dhaniko bhaktyā bhagavantaṃ sasāṃghikaṃ |
divyādbhutarddhisaṃbhāraiḥ punarevaṃ nyamaṃtrayat || 88 || {89!}
[Analyze grammar]

tatputreṇa tṛtīye 'hni caturthe snuṣayā tathā |
sasaṃgho bhagavānnevaṃ divyabhogairnimaṃtritaḥ || 89 || {90}
[Analyze grammar]

tacchrutvā taddvijāḥ sarve vaiśālikāḥ prajā api |
alabdhāvasarāḥ śāstuḥ pūjāyāṃ praticukruśuḥ || 90 || {91}
[Analyze grammar]

tataste saṃmataṃ kṛtvā sarve viprāḥ sapaurikāḥ |
dhanikāya puraṃ kruddhāścakrurnikāsanodyamaṃ || 91 || {92}
[Analyze grammar]

evaṃ tatsamataṃ jñātvā bhagavān sa munīśvaraḥ |
dhanikaṃ taṃ samāhūya pura evamupādiśat || 92 || {93}
[Analyze grammar]

sādho gṛhapate sarve ime vaiśālikā dvijāḥ |
kruddhāste saṃghabhojye 'tra hyalabdhāvasarā mama || 93 || {94}
[Analyze grammar]

tadatra tvaṃ kṣamāṃ kṛtvā dvijān sarvānprabodhaya |
kṛtvātra vinayaṃ dharme prasādayitumarhasi || 94 || {95}
[Analyze grammar]

ityādiṣṭaṃ munīndreṇa śrutvā sa dhanikastathā |
ityāśrutya dvijān sarvān samupetyaivamabravīt || 95 || {96}
[Analyze grammar]

bhavanto na mayā jñātaṃ bhavatāṃ kopakāraṇaṃ |
tadatra me samākhyāta yadarthe kupyate 'dhunā || 96 || {97}
[Analyze grammar]

iti tenoditaṃ śrutvā sarve te brāhmaṇā |
kopāgniparidagdhāsyā dhanikaṃ taṃ ninindire || 97 || {98}
[Analyze grammar]

tatraiko brāhmaṇaḥ sādhurdayāluḥ sukṛtārthavit |
dhanikaṃ taṃ samāmaṃtrya bodhayituṃ samabravīt || 98 || {99}
[Analyze grammar]

sādho gṛhapate 'smābhiryathātra samataṃ kṛtaṃ |
tathā tatte pravakṣyāmi śrutvā tatpratibudhyatāṃ || 99 || {100}
[Analyze grammar]

bhavanto yanmunīndro 'yamatrāsmākaṃ hitechayā |
saddharmaṃ samupādeṣṭuṃ sasāṃghikaḥ samāgataḥ || 100 || {1}
[Analyze grammar]

tadasmābhirmunīndro 'yaṃ pūjanīyaḥ samādaraiḥ |
ato nimaṃtraṇīyo 'tra sarvaiḥ saṃbhūya nānyathā || 101 || {2}
[Analyze grammar]

ekaścetkurute vittamadādasya nimaṃtraṇaṃ |
sarvairnirvāsanīyo 'sau yato 'nyadharmavighnakṛt || 102 || {3}
[Analyze grammar]

ityasmābhiḥ kṛtaṃ sādho samayaṃ sarvasaṃmataṃ |
tadvilaṃghya tvayaikena śāstuḥ pūjā kṛtā sadā || 103 || {4}
[Analyze grammar]

etaddheto ime sārve brāhmaṇā ruṣitāstathā |
niṣkāsayitumichanti tvāmanyadharmavādhakaṃ || 104 || {5}
[Analyze grammar]

kiṃ cāpi bhagavānatra sarvadā sthāsyate na hi |
tatsarve bhagavatpūjāṃ kartuṃ vāṃchanti sāṃprataṃ || 105 || {6}
[Analyze grammar]

yaccāyaṃ bhagavāñchāstā dharmarājo munīśvaraḥ |
sarvasatvahitārthāya samutpanna ihā 'dhunā || 106 || {7}
[Analyze grammar]

tathātra sarvasatvānaṃ hitaṃ kartumupācaran |
saddharmaṃ samupādiśya caratyayaṃ samaṃtataḥ || 107 || {8}
[Analyze grammar]

tathātrāpi hitaṃ kartumasmākaṃ samupāgataḥ |
saddharmaṃ samupādiśya vijayate sasāṃghikaḥ || 108 || {9}
[Analyze grammar]

tadatra sarvalokānāṃ triratnabhajanotsavaṃ |
dātumarhasi sarveṣāmapi puṇyapravṛddhaye || 109 || {10}
[Analyze grammar]

eka eva tvaṃ evaṃ tu mā kṛthā bhajanaṃ sadā |
sarvaiḥ saṃbhūya te sāstuḥ karttavyaṃ bhajanaṃ sadā || 110 || {11}
[Analyze grammar]

iti tenoditam śrutvā dhanikaḥ sa vivodhitaḥ |
brāhmaṇaṃ taṃ samālokya praṇatvaivamabhāṣata || 111 || {12}
[Analyze grammar]

mayā na jñāyate hyevaṃ bhavadbhiḥ samayaṃ kṛtaṃ |
tadatra me 'parādhatvaṃ kṣantumarhanti sarvathā || 112 || {13}
[Analyze grammar]

yadi vo vidyate śraddhā triratnabhajane sadā |
kurudhvaṃ sarvadāpyatra saṃbuddhabhajanaṃ khalu || 113 || {14}
[Analyze grammar]

yadā na vidyate pūjā saṃbuddhe 'smin sasāṃghike |
tadaivāhaṃ kariṣyāmi saṃbuddhabhajanaṃ khalu || 114 || {15}
[Analyze grammar]

iti tena samākhyātaṃ śrutvā sarve 'pi te dvijāḥ |
satyamiti parijñāya vabhūvustatprasāditāḥ || 115 || {16}
[Analyze grammar]

tataste brāhmaṇāḥ sarve saṃbhūya saha paurikaiḥ |
bhagavataḥ sasaṃghasya nimaṃtritumupāsaran || 116 || {17}
[Analyze grammar]

tatra te brāhmaṇāḥ sarve sametya saha paurikaiḥ |
sāñjalayo munīndraṃ taṃ natvaivaṃ prārthayanmudā || 117 || {18}
[Analyze grammar]

bhagavannātha sarvajña trimāsyaṃ bhavatāṃ sadā |
satkāraṃ kartumichāma tvadanujñāṃ dadātu naḥ || 118 || {19}
[Analyze grammar]

iti taiḥ prārthite sarvairdṛṣṭvā sa bhagavānmuniḥ |
teṣāmāśayaśuddhatvaṃ tūṣṇībhūtvādhyuvāsa tat || 119 || {20}
[Analyze grammar]

tataste brāhmaṇāḥ sarve bhagavatādhivāsitaṃ |
matvā sapaurikā natvā taṃ muṇiṃ svapure 'caran || 120 || {21}
[Analyze grammar]

tatra te paurikā viprāḥ śodhayitvā samamṭataḥ |
bhojyakṣatre dhvajairuccairvitānaiḥ paryaśobhayan || 121 || {22}
[Analyze grammar]

tatrāsanāni prajñapya sarvasāmagrasādhanaṃ |
kṛtvā sarve 'pi te lokā mahotsāhaṃ pracakrire || 122 || {23}
[Analyze grammar]

tataste brāhmaṇāḥ prātaḥ snātvā śuddhāmvarāvṛtāḥ |
tatrāśrame sametyaivaṃ natvā taṃ prārthayanmuniṃ || 123 || {24}
[Analyze grammar]

bhagavannātha sarvajña samayo varttate 'dhunā |
tatsasaṃgho bhavāṃstatra pure āgantumarhati || 124 || {25}
[Analyze grammar]

tataḥ sa bhagavānbuddhaḥ sasaṃghaścīvarāvṛtaḥ |
khikkhiripātramādāya saṃpratasthe prabhāsayan || 125 || {26}
[Analyze grammar]

tatra mārgeṣu sarvatra bhagavān sa sasāṃghikaḥ |
bhāsayaṃ bhadratāṃ kṛtvā pracaraṃstatpure 'viśat || 126 || {27}
[Analyze grammar]

tatra sa bhagavān kṣetre suśodhite sasāṃghikaḥ |
taddattaṃ pādyamādāya svāsane samupāśrayat || 127 || {28}
[Analyze grammar]

saṃbuddhapramukhaṃ sarvaṃ saṃghaṃ te samatoṣayat |
tatastaṃ sugataṃ tṛptaṃ saṃghaṃ cāpi vilokyate || 128 || {29}
[Analyze grammar]

tatpātrāṇyupanītvā taddhastādīkaṃ vyaśodhayat |
tataḥ sa pūgatāmbūramahauṣadhyarasāya naṃ || 129 || {30}
[Analyze grammar]

datvā kṣamārthanaṃ kṛtvā taṃ sasaṃghaṃ praṇemire |
tataste brāhmaṇāḥ sarve paurāścāpi pramoditāḥ |
tatsaddharmāmṛtaṃ pātimupātasthuḥ samāhitāḥ || 130 || {31}
[Analyze grammar]

tatra sa bhagavāndṛṣṭvā sarvāṃstān samupasthitān |
āryasatyaṃ samārabhya saddharmaṃ samupādiśat || 131 || {32}
[Analyze grammar]

tato bhadrāśiṣaṃ datvā bhagavān saha saṃghikaiḥ |
bhāsayaṃ bhadratāṃ kurvan gatvā svāśramamāśrayat || 132 || {33}
[Analyze grammar]

evaṃ vaiśālikā lokāste traimāsyaṃ niraṃtaraṃ |
yathārhabhojanaiḥ śāstuḥ sasaṃghasya prabhejire || 133 || {34}
[Analyze grammar]

tato 'nte dhanikaścāpi patnī putraḥ snuṣāpi ca |
saṃbuddhapramukhaṃ saṃghaṃ divyabhogyaiḥ samārcayat || 134 || {35}
[Analyze grammar]

bhagavānnapi tathā tebhyo datvā śubhāśiṣaṃ tataḥ |
samutthāya sasaṃghaśca gatvāśrame samāśrayat || 135 || {36}
[Analyze grammar]

tataḥ sa dhanikaḥ patnīputrasnuṣāsamanvitaḥ |
dṛṣṭasatyaḥ sadā ratnatrayasevārato 'bhavat || 136 || {37}
[Analyze grammar]

etatpuṇyānubhāvena bhūyo 'tiśrīsamṛddhimān |
sarvalokahitaṃ kṛtvā pracacāra śubhe sadā || 137 || {38}
[Analyze grammar]

taddṛṣṭvā vismitāḥ sarve bhikṣavaḥ samupāśritāḥ |
bhagavantaṃ praṇatvaivaṃ paprachustatpurākṛtaṃ || 138 || {39}
[Analyze grammar]

bhagavan kiṃ purānena dhanikena vṛṣaṃ kṛtaṃ |
kutra kathaṃ kadaitannaḥ sarvamākhyātumarhati || 139 || {40}
[Analyze grammar]

iti tairbhikṣubhiḥ pṛṣṭe bhagavān sa munīśvaraḥ |
sarvānstāṃ saṃghikāndṛṣṭvā tadaivaṃ samupādiśat || 140 || {41}
[Analyze grammar]

śṛṇuta bhikṣavaḥ sarve yadanena vṛṣaṃ kṛtaṃ |
tatpatnyā ca putreṇa snuṣayā ca taducyate || 141 || {42}
[Analyze grammar]

varāṇasyāmabhūtpūrvaṃ mālikaḥ kamalābhidhaḥ |
durbhikṣakṣapite kāle parāṃ durgatimāgataḥ || 142 || {43}
[Analyze grammar]

patnī patnavikā nāma putraḥ kuvaliyābhidhaḥ |
pāṭalokhyā snuṣā ceti vabhūvustasya saṃmatāḥ || 143 || {44}
[Analyze grammar]

tadaikasmindine tasya gṛhāntike prapuṣpite |
udyāne sāyamāgatya pratyekabuddha āśrayet || 144 || {45}
[Analyze grammar]

te sarve ekavastrā hi paryāyena nṛpālaye |
datvā puṣpāṇi prāyātāḥ svabhavane niṣīdire || 145 || {46}
[Analyze grammar]

tadā sa ca gṛhasthāste tatrodāne jvalatprabhāṃ |
dṛṣṭvā kiṃ mahojvālamudyāne iti vismitāḥ || 146 || {47}
[Analyze grammar]

sahasā te samutthāya tatrodyāne nirīkṣituṃ |
sarvagatāḥ samīkṣantaḥ dadṛśustaṃ prabhāsayaṃ || 147 || {48}
[Analyze grammar]

tatra te samupāśritya dṛṣṭvā taṃ dhyānasaṃsthitaṃ |
sāñjalayaḥ praṇatvaiva muditā svagṛhaṃ yayuḥ || 148 || {49}
[Analyze grammar]

tatra te svagṛhāsīnāḥ prātastatpūjanotsukāḥ |
nirddhanāstadvyathāṃ prāpu lūnapakṣāḥ khagā iva || 149 || {50}
[Analyze grammar]

tadā sa mālikastasmai pūjāṃ kartuṃ samutsukaḥ |
taddravyaṃ svagṛhe samyaganviṣya samalokayat || 150 || {51}
[Analyze grammar]

tatra gṛhe sa sarvatra samanviṣya samaṃtataḥ |
kañci mātramapi dravyamalabdhaivaṃ vyaciṃtayat || 151 || {52}
[Analyze grammar]

aho mayā purā pāpaṃ prakṛtaṃ kiṃ yato 'dhunā |
akiṃcanyo daridro 'smi kimatra jīvitena me || 152 || {53}
[Analyze grammar]

yato na vidyate dravyaṃ kiṃ cidapi gṛhe mama |
tatkena kariṣyāmi pūjāmasya mahātmanaḥ || 153 || {54}
[Analyze grammar]

atrāyaṃ svayamāgatya mamodyāne samāśritaḥ |
pratyekabuddha ātmajo dhyātvā tiṣṭhati bhāsayan || 154 || {55}
[Analyze grammar]

tadasya sugatasyātra karttavyā satkṛtirmayā |
kadāyaṃ puri ramyatra samāgachetsvayaṃ punaḥ || 155 || {56}
[Analyze grammar]

tatprātaḥ śūnyapātreṇa gachedito mamātmavit |
tanmamātra bhave śūnyamiva janmāpi nisphalaṃ || 156 || {57}
[Analyze grammar]

yato mānyo 'bhipūjyo yaṃ pūjyate na kathaṃ cana |
tatra kiṃ jāyate bhadraṃ puṇyaṃ vāsya kathaṃ kutaḥ || 157 || {58}
[Analyze grammar]

puṇyaṃ vinātra saṃsāre kiṃ sāraṃ janma nisphalaṃ |
bhuktvāpi kiṃ sukhānyatra suciraṃ jīvite nanu || 158 || {59}
[Analyze grammar]

puṇyārthe jīvitaṃ janma tadatra yadi naśyati |
kimeva jīvitenāpi janmanā pāpasādhinā || 159 || {60}
[Analyze grammar]

tanmṛtyurme varaṃ hyatra na mithyācirajīvitaṃ |
avaśyameva saṃsāre sarvatra maraṇaṃ dhruvaṃ || 160 || {61}
[Analyze grammar]

kimevaṃ dehapuṣṭena bhuktvā duḥkhāṃ sarvadā |
tatkenāpi pradānena pūjayeyamimaṃ jinaṃ || 161 || {62}
[Analyze grammar]

puṇyena sadgatiṃ yāyāṃ pāpena durgatiṃ sadā |
tatpāpaṃ parityaktuṃ puṇyaṃ prāptu yateya hi || 162 || {63}
[Analyze grammar]

yadyatra pūjyate nāyaṃ drakṣyate ca kadā kuha |
buddhapūjāṃ vinā bhadre puṇyaṃ ca lapsyate kutaḥ || 163 || {64}
[Analyze grammar]

yāvanna prāpyate puṇyaṃ tāvaddurgaticāraṇaṃ |
tasmātpuṇyaṃ prayatnena karttavyaṃ sukhatāptaye || 164 || {65}
[Analyze grammar]

tadatra śraddhayā kiṃcinmātreṇāpi svavastunā |
satkṛtyainaṃ mahābhijñaṃ bhajeyaṃ samupasthitaḥ || 165 || {66}
[Analyze grammar]

iti dhyātvā viniścitya mālikaḥ saṃpramoditaḥ |
bhāryāṃ putraṃ snuṣāṃ cāpi samāmaṃtryaivamabravīt || 166 || {67}
[Analyze grammar]

aye priye snuṣe putra yūyaṃ śṛṇuta madvacaḥ |
yadatra kartumichāmi tatra yūyaṃ prasādataḥ || 167 || {68}
[Analyze grammar]

yadatrāyaṃ mahābhijñaḥ svayameva samāgataḥ |
asmākaṃ gṛhe dravyaṃ kiñcitmātraṃ na vidyate || 168 || {69}
[Analyze grammar]

tatkenātra kariṣyāmaḥ pūjāmasya mahātmanaḥ || 169 || {69!}
[Analyze grammar]

yadi na pūjyate 'smābhiḥ sugato 'yaṃ muniryatiḥ |
tadā puṇyaṃ vayaṃ kutra lapsyāmahe kadā kathaṃ || 170 || {70}
[Analyze grammar]

puṇyaṃ vinātra saṃsāre nisphalaṃ janma jīvitaṃ |
tadvayaṃ puṇyato prāptuṃ yatema sarvathā vayaṃ || 171 || {71}
[Analyze grammar]

puṇyena sadgatiṃ prāpya pāpena durgatiṃ sadā |
tatsadgatisukhaprāptyai puṇyaṃ kurvīmahi dhruvaṃ || 172 || {72}
[Analyze grammar]

caturṇāṃ vidyate 'smākamekaṃ sarvasvamamvaraṃ |
anenāpyenamāchādya prabhajamahi sāṃprataṃ || 173 || {73}
[Analyze grammar]

nādyarājakule nagnā gachāmaḥ kiṃ bhaviṣyati |
etatme vacanaṃ śrutvābhyanumoditumarhatha || 174 || {74}
[Analyze grammar]

iti tenoditaṃ śrutvā patnī putraḥ snuṣāpi te |
sarve 'pyabhyanumoditvā tathā kurviti procire || 175 || {76!}
[Analyze grammar]

ityetatsamayaṃ kṛtvā sarve te śraddhayānvitāḥ |
gatvā tenaikavastreṇa taṃ prāchādya samārcayan || 176 || {77}
[Analyze grammar]

tataste muditāḥ sarve kṛtāñjalipuṭā muneḥ |
tasya pādau praṇatvaivaṃ praṇidhānaṃ pracakrire || 177 || {78}
[Analyze grammar]

anena vastradānena vayaṃ sarve śubhāśayāḥ |
bhaveyaṃ sadgatiṃ yātā divyasaṃpattihāninaḥ || 178 || {79}
[Analyze grammar]

śāstāraṃ sugataṃ buddhaṃ samārādhya sadā bhave |
triratnabhajanaṃ kṛtvā bhavema bodhicāriṇaḥ || 179 || {80}
[Analyze grammar]

iti tairmuditaiḥ sarvaiḥ praṇidhānaṃ kṛtaṃ tathā |
viditvā sa mahāvijñastathāstviti samādiśat || 180 || {81}
[Analyze grammar]

tatastesāṃ manoharṣaṃ kṛtvā sa sugato muniḥ |
tata uḍḍīya pakṣīva bhāsayan svāśrame yayau || 181 || {82}
[Analyze grammar]

taddṛṣṭvā te nanditāḥ sarve buddhadharmānuśaṃsinaḥ |
triratnasmaraṇaṃ kṛtvā pracerire sukhaṃ sadā || 182 || {83}
[Analyze grammar]

tatpuṇyapraṇidhānena dhaniko 'yaṃ sa mālikaḥ |
jāto divyaprabhāvarddhiḥ patnīputrasnuṣānvitaḥ || 183 || {84}
[Analyze grammar]

manaḥśuddhividhānena dānenātiglaghīyasā |
bhavantyalaghvyāḥ saṃkalpaiḥ saṃpadaḥ satvaśālināṃ || 184 || {85}
[Analyze grammar]

buddhakṣetreṣu yatkarma sukṛtaṃ duḥkṛtaṃ tathā |
mahattaratvamāsādya phalatyeva sadā bhave || 185 || {86}
[Analyze grammar]

iti matvātra saṃsāre karttavyaṃ sukṛtaṃ sadā |
bauddhe satkṛtapuṇyena labhanti bodhisaṃpadaḥ || 186 || {87}
[Analyze grammar]

iti śāstrā samādiṣṭaṃ śrutvā sarve 'pi sāṃghikāḥ |
menire cittavaimalyamūlaṃ dānaphalaśriyaṃ || 187 || {88}
[Analyze grammar]

tacchrutvā brāhmaṇāste 'pi tatpuṇyavismitā mudā |
bhagavaṃtaṃ sadā smṛtvā prabhejire 'numoditāḥ || 188 || {89}
[Analyze grammar]

tathā te brāhmaṇāścāpi sarve 'pi paurikāstathā |
tatpuṇyapariśuddhāṃśā vabhuvuḥ kuśalodyatāḥ || 189 || {90}
[Analyze grammar]

helārpitaṃ ratnadhanaṃ tṛṇāgraṃ śraddhāvatīrṇaṃ tṛṇamapyanarghaṃ |
anekaśobhānubhavaṃ hi cittaṃ cittaṃ nimittaṃ śubhasaṃbhavānāṃ || 190 || {91}
[Analyze grammar]

iti me guruṇādiṣṭaṃ śrutaṃ mayā tathocyate |
śrutvāpyevaṃ mahārāja karttavyaṃ sukṛtaṃ sadā || 191 || {92}
[Analyze grammar]

prajāścāpi mahārāja bodhayitvā prayatnataḥ |
kramādbodhiṃ samāsādya saṃbuddhapadamāpnuyāḥ || 192 || {94}
[Analyze grammar]

iti tenārhatākhyātaṃ śrutvāśokaḥ sa bhūpatiḥ |
tathā hīti pratijñāya prābhyanandatsapārṣadaḥ || 193 || {95}
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Ratnamalavadana Dhanika-avadāna

Cover of edition (2005)

Ratnamalavadana
by Prof. Ramesh Kumar Dwivedi (2005)

Avadana in Sanskrit Literature

Buy now!
Like what you read? Consider supporting this website: