Mahavastu [sanskrit verses and english]

by Émile Senart | 1882 | 56,574 words

This is the Sanskrit Mahavastu: a lengthy work on Buddhist teachings and narratives belonging to the school of early Buddhism (Mahasanghika). This edition only includes those metrical verses occuring in the various stories and Jatakas, as well as the corresponding English translation by J. J. Jones.

modaṃti bho punar devāḥ trayastriṃśā saśakrakāḥ |
tathāgataṃ namasyantā dharmasya sukhadharmatā || 1 ||
[Analyze grammar]

dakṣiṇena saṃkṣiptā śakaṭamukhasaṃsthitaṃ |
aṇḍamadhyamaṃ reṇusya rājñaḥ āsi ataḥ puraṃ || 2 ||
[Analyze grammar]

kaliṃgānāṃ ca asmakānāṃ yo + + + + + + |
māhiṣmatī ca + + + sauvīrāṇāṃ ca rorukaṃ || 3 ||
[Analyze grammar]

mithilāṃ ca videhānāṃ + + + aṃgeṣu māpaye |
vārāṇasīṃ ca kāśiṣu etaṃ govindamāpitaṃ || 4 ||
[Analyze grammar]

balaṃ vā yaśaṃ vā dyuti vā kin tuvam asi māriṣa |
ajānanto te pṛcchāmi kathaṃ jānema te vayaṃ || 5 ||
[Analyze grammar]

yaṃ kumāro ti saṃjānanti brahmaloke sanātanaṃ |
devā pi saṃjānaṃti evaṃ evaṃ govinda jānatha || 6 ||
[Analyze grammar]

āsanaṃ udakaṃ pādyaṃ madhurakalpaṃ ca pāyasaṃ |
pratigṛhṇehi me brahma agraṃ abhiharāmi te || 7 ||
[Analyze grammar]

āsanaṃ udakaṃ pādyaṃ madhurakalpaṃ ca pāyasaṃ |
pratigṛhṇāmi goviṃda agraṃ abhiharāhi me || 8 ||
[Analyze grammar]

dṛṣṭe dharme hitārthaṃ vā saṃparāyasukhāya vā |
kṛtāvakāśo pṛccheyaṃ yaṃ me manasi prārthitaṃ || 9 ||
[Analyze grammar]

dṛṣṭadharme hitārthaṃ vā saṃparāyasukhāya vā |
kṛtāvakāśaḥ pṛcchāhi yaṃ bhavaty abhiprārthitaṃ || 10 ||
[Analyze grammar]

pṛcchāmi brahmāṇaṃ sanatkumāraṃ kāṃkṣī akāṃkṣaṃ paricāriyeṣu |
kathaṃkaro kintikaro kimācaraṃ prāpnoti manujo 'mṛtaṃ brahmalokaṃ || 11 ||
[Analyze grammar]

hitvā mamatvaṃ manujeṣu brahma ekotibhūto karuṇo vivikto |
nirāmagandho virato maithunāto prāpnoti manujo 'mṛtaṃ brahmalokaṃ || 12 ||
[Analyze grammar]

ke āmagaṃdhā manujeṣu brahma etaṃ na vinde tadvīra brūhi |
yenāvṛtā vārivahā kukūla āpāyikā nirvṛtā brahmalokaṃ || 13 ||
[Analyze grammar]

krodho mṛṣāvāda kathaṃkathā ca + + + atimāno + + + + + + |
īrṣyā ca hiṃsā paravādaroṣaṇā te āmagandhā manujeṣu brahma |
yenāvṛtā vārivahā kukūla āpāyikā nirvṛtā brahmalokaṃ || 14 ||
[Analyze grammar]

āmantremi mahārāja reṇu bhūmipate tava |
pravrajāmi prajahitvā rājyaṃ paurohityaṃ ca me || 15 ||
[Analyze grammar]

saced asti ūnaṃ kāmehi vayan te pūrayāmatha |
ko vā bhavantaṃ heṭheti vayan te dhārayāmatha |
bhavāṃ pitā vayaṃ putro mā govinda pravrajāhi || 16 ||
[Analyze grammar]

na asti ūnaṃ kāmehi heṭhayitā na vidyati |
amanuṣyavacanaṃ śrutvā kathaṃ vartema anyathā || 17 ||
[Analyze grammar]

amanuṣyo kathaṃ varṇo kiṃ vā abhāṣata |
yasya vācaṃ śrutvā jahāsi asmākaṃ gṛhaṃ ca kevalaṃ || 18 ||
[Analyze grammar]

sarvato yaṣṭukāmasya upavustasya me sataḥ |
agni prajvālito āsi kuśacīraparicchado || 19 ||
[Analyze grammar]

tato haṃmi prādurahu brahmā loke sanātano |
yasya vācaṃ śrutvā jahāmi yuṣmākaṃ gṛhaṃ ca kevalaṃ || 20 ||
[Analyze grammar]

śraddadhāma vayaṃ bhavato yathā govindo bhāṣati |
amanuṣyavacanaṃ śrutvā kathaṃ vartema anyathā || 21 ||
[Analyze grammar]

yathā ākāśe vimalo śuddho veruliyo maṇiḥ |
evaṃ śuddho cariṣyāmi govindasyānuśāsane || 22 ||
[Analyze grammar]

sacej jahatha kāmāni yatra raktāḥ pṛthagjanāḥ |
śastaṃ bhyaved dṛḍhībhavatha kṣāntībalasamāhitā || 23 ||
[Analyze grammar]

eṣa mārgo brahmapure eṣa mārgaḥ sanātanaḥ |
saddharmavidbhir ākhyāto brahmalokopapattaye || 24 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahavastu Chapter 86

Cover of edition (1949)

The Mahavastu
by J. J. Jones (1949)

Translated from the Buddhist Sanskrit

Like what you read? Consider supporting this website: